SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८६ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । वत्सः प्राच्यादिषूदेति कन्यादित्रित्रिगे रवौ । प्रवासवास्तुद्वारा प्रवेशाः २ संमुखेऽत्र न ॥२०॥'संमुखोऽयं हरेदायुः पृष्ठे स्याद्धननाशनः । वाम १०।१५ ३० १५ | १० 12 कन्या तुल वृश्चिक उत्तर १०१५/३०/१५/१० वत्सचार तथा वत्सनी स्थितिनुं चक्र नमकर कुभ १०/१५/३०/१५/१० दक्षिण 3 876 - ARIA ___ 1 प्रवासो दूरदेशयात्रा, वास्तु गृहादि, तस्य द्वारं न निवेश्यते, अर्च्यते इत्यर्चा जिनादिप्रतिमा तस्याः प्रवेशो धनिकगृहानयनम् । अत्रेति वत्से । नारचन्द्रटिप्पनके वत्सरूपमेवं प्रोचे-"वपुरस्य शतं हस्ताः शृङ्गयुगं षष्टिसंयुता त्रिशती । पन्नाभिपुच्छ. शिरसां भूप १६ नव ९ त्रि ३ शर ५ करमानम् ॥१॥" स्थापना पृ०८७ । विशेषस्तु"पञ्च १ दिक् २ तिथि ३ सत्रिंश ४ तिथि ५ दिक् ६ शरवासरान् ७ । वत्सस्थितिर्दिक्चतुष्के प्रत्येक सप्तभाजिते ॥१॥" तथैव स्थापनाऽस्मिन्पृष्ठे, इदं ज्योतिषसारे। केचिद्वत्सस्य वास्तुसंज्ञामाहुः ॥ 2 इह प्रसङ्गात् शिवचक्रं लिख्यते यथा-मेषेऽर्कादुत्तरादौ दिशि विदिशि शिवो मासमेकं तथा द्वौ, संहत्या संस्थितो द्विभ्रमति भृशमहोरात्रमध्ये तु सृष्ट्या। अध्यर्धे नाडिके द्वे दिशि विदिशि घटीपञ्चके चैष तिष्ठन् , चन्द्रादेः प्रातिकूल्यं हरति किरति शं दक्षिणः पृष्ठगोऽसौ ॥१॥ अत्र चन्द्रादेरित्यादिशब्दात्ताराणामवस्थानां चेत्यूह्यम् । शिवचारस्थापना पृ० ८७ । इयं च स्थापना स्थूलमानेन । सूक्ष्मेक्षिका पुनरेवम्"संक्रान्तेराद्यघस्रे खदिशि शर ५ पलान्येष भुक्त्वा भ्रमाभ्यां, पश्चात्सृष्ट्या तटस्थां दिशमटति दशैवं पलान्यन्य घने । वृद्धिः पञ्चोत्तरैवं प्रतिदिवसमहो तावदेतस्य यावत् , संक्रान्तेरन्त्यघस्ने स्थितिरधिककुभं सार्धनाडीद्वयं स्यात् ॥ २ ॥" अत्र भ्रमाभ्यामिति अहोरात्रेण तावत् शिवो द्विर्धमति । तत्र प्रथमभ्रमणे सार्धपलद्वयं खदिशि तिष्ठति, द्वितीयंभ्रमणेऽपि पुनरपरं सार्धपलद्वयं, एवं पलपञ्चकं संक्रान्तेः प्रथमदिने भ्रमणद्वयेन खदिशि शिवः स्थित्वा ततः सृष्ट्याऽन्यदिशि याति, एवं द्वितीयदिनेऽपर पलपश्चकमिति दश Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy