SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमद्वारम् । ८५ भ्रमन् वा, यां याति यद्द्वारकमेति भं वा । इत्थं त्रिधा तदिशि संमुखः स्वात्त्याज्यस्तु तत्रोदयसंमुखीनः ॥ १८ ॥ प्रतिशुक्रं त्यजन्त्येके यात्रायां त्रिविधं बुधाः । तस्मात्प्रतिकुजं कष्टं ततोऽपि प्रतिसोमजम् ॥ १९ ॥३ श्चतस्रश्चतस्रो दिश इति तेषु भ्रमन् प्राप्त इत्यर्थः । यद्वारकमिति परिघचक्रोक्तरीत्या यदिग्द्वारकं भं समेतीति त्रिधा संमुखत्वभवनेऽपि शुक्रस्योदयदिगेव प्राची प्रतीची वा संमुखी त्याच्या । विशेषस्तु-दक्षिणोऽपि शुक्रस्त्याज्यः । यदुक्तं नारचन्द्रे-"अप्रतो लोचनं हन्ति दक्षिणो ह्यशुभप्रदः । पृष्ठतो वामनश्चैव शुक्रः सर्वसुखावहः ॥१॥" केचित्-"पोष्णाश्विनीपादमेकं यदा वहति चन्द्रमाः । तदा शुक्रे(को) भवदन्धः संमुखं गमनं शुभम् ॥१॥" इत्याहुः। अस्य पूर्वार्ध-'अश्विन्या वह्निपादान्तं यावच्चरति चन्द्रमाः" इत्येके पठन्ति । तथा "काश्यपेषु वशिष्टेषु भृग्वव्याङ्गिरसेषु च । भारद्वाजेषु वात्स्येषु प्रतिशुक्रं न विद्यते ॥ १॥ एकग्रामे पुरे वापि दुर्भिक्षे राष्ट्रविभ्रमे । विवाहे तीर्थयात्रायां वत्सशुक्रौ न चिन्तयेत् ॥ २ ॥ स्वभवनपुरप्रवेशे देशानां विभ्रमे तथोद्वाहे । नववध्वागमने च प्रतिशुक्रविचारणा नास्ति ॥ ३ ॥” इति लल्लः । अत्र खभवनेति स्वभावेन गृहप्रवेशमात्रे, न तु नव्यगृहप्रवेशोऽत्र ग्राह्यः, तत्र प्रतिशुक्रं त्याज्यमिति वक्ष्यमाणखात् । तथा शुक्रस्य बाल्यवार्धकवनीचत्खास्तमितत्ववक्रगामित्वग्रहपराजितवादिष्वपि सत्सु यात्रा दुष्टा, "याने शुक्रः सबलोऽन्वेष्य' इत्युक्तः । तथा च रत्नमालायाम्-"नीचगे ग्रहजितेऽथ विलोमे, भार्गवे कलुषितेऽस्तमिते वा । प्रस्थितो नरपतिः सबलोऽपि, क्षिप्रमेव वशमेति रिपूणाम् ॥ १॥" शुक्रस्योदयास्त दिनसंख्या चौत्सर्गिक्येवं नारचन्द्रटिप्पनके"प्राच्यां भृगुर्जलधितत्त्व २५४ दिनानि तिष्ठेत् , तत्रास्तगस्तु नयनाद्रि ७२ दिनान्यदृश्यः । तिष्ठेच्च षोडशकृति २५६ दिवसान् प्रतीच्यामस्तंगतस्विह स यक्ष १३ दिनान्यदृश्यः॥१॥" तथा खजन्मनक्षत्रनाथेऽप्यस्तमिते यात्रा दुष्टेति दैवज्ञवल्लभे ॥ 1 संमुखोऽप्यनिष्टवात् प्रतिकूलशुक्रः प्रतिशुक्रः, एवमग्रेऽपि । त्रिविधमिति इदमपि मतं ग्रन्थकृतः संमतं, तेन यत्प्रागुक्तं त्याज्यस्तु तत्रोदयसंमुखीन इति तदैकान्तिककार्यविषयं सौस्थ्ये तु यथाशक्ति त्रिविधमपि संमुखत्वं त्याज्यमिति द्रष्टव्यम् । तथा चोकं दैवज्ञवल्लभे-"धनिष्ठादिकमश्लेषापर्यन्तं भगणं भृगुः । यदा चरति नोदीची न प्राची च तदा व्रजेत् ॥ १॥ मघादिश्रवणान्तानि भानि शुक्रो यदा चरेत् । नापाची न प्रतीची च तदा गच्छेजिजीविषुः ॥ २॥" तस्मात् प्रतिकुजमिति शुक्रादपि भौमः संमुखः कष्टदत्त्वात्कष्टः, तमपि त्रिविधं त्यजन्तीति योगः । तस्मादपि सोमजो बुधः संमुखः कष्टः । उक्तं च दैवज्ञवल्लमे-"प्रतिशुक्रेऽपि निर्गच्छेदनुकूलो बुधो यदि । गतः प्रतिबुधेनान्यैः शक्यते रक्षितुं ग्रहैः ॥१॥" शुक्रवद्भौमबुधयोरपि संमुखत्वं दक्षिणभुजस्थत्वं च त्याज्यमिति त्रिविक्रमः । बुधः संमुख एव त्याज्य इति तु रनमालाभाष्ये ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034864
Book TitleJain Jyotirgranth Sangraha
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherMulchand Bulakhidas Shah
Publication Year1938
Total Pages160
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy