________________
२० । जैनज्योतिर्ग्रन्थसंग्रहे रत्नशेखरीया दिनक्षुद्धिः । हत्थऽणुराहा-साई सवणुत्तर-मूलरोहिणी पुस्सा । रेवइ-पुणव्वसु इअ दिक्खपइट्टा सुहा रिक्खा ॥ १२५ ॥ अस्सिणि-सयभिस-पू-भा एसु वि ३ दिक्खा सुहा विणिहिट्ठा । मह-मिग-धणि-पइट्टा कुञा वन्जिज सेसाई ॥ १२६ ॥ कारावगस्स जम्मे दसमे सोलसमेऽद्वारसे रिक्खे । तेवीसे पणवीसे न पइट्ठा कह वि कायव्वा ॥ १२७ ॥ संझागयं रविगयं ६ विड्डेरं सग्गहं विलंबं च । राहुहयं गहभिन्नं वजए सत्त नक्खत्ते १२८ अत्थमणे संझागय रविगय जत्थ टिओ अ आइच्चो । विड्डेरमवद्दारिय सग्गह कूरग्गहठिअं तु ॥ १२९ ॥ आइच्च पिट्ठओ ऊ विलंबि राहुहयं ९ जहिं गहणं । मज्झेण गहो जस्स उ गच्छइ तं होइ गह भिन्नं ॥१३०॥ संझागयम्मि कलहो होइ विवाओ विलंबिनक्खत्ते । विड्डेरे परविजओ
आइञ्चगए अनिव्वाणं ॥ १३१ ॥ जं सग्गहम्मि कीरइ नक्खत्ते तत्थ १२ विग्गहो होइ । राहुहयम्मि मरणं गहभिन्ने सोणिउग्गालो ।। १३२ ॥
रविरिक्खाओ हेया उवग्गहा पंचमऽट्ठ-चउदसमा । अट्ठारस उगुणीसा
बावीसा तेवीस चउवीसा ॥ १३३ ॥ सेगविसमजोगद्धं सम अद्ध चउ१५ दसंख सिररिक्खम् । दाउं चउद्दससिलाए ससिरवि इक्कग्गलं वजे १३४
मृगशिर
आर्द्रा
रोहिणी कृत्तिका
भरणी अश्विनी रेवती उत्तरा
पुनर्वसु पुष्य -अश्लेषा
मघा
पूर्वा
उत्तरा -हस्त
चित्रा
शतभिषा धनिष्ठा
श्रवण अभिजित्
उत्तरा
स्वाति विशाखा अनुराधा ज्येष्ठा
पूर्वा
मूळ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com