________________
९६ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्शे गमद्वारम् । : वर्जिते । बलहीनैश्च सौम्यैः स्यादभिषेणयतो भयम् ॥ ४७ ॥ दिगीशः
केन्द्रगः श्रेयान् दिग्बली भालगंस्तु न । बलिनौ जन्मलग्नेशौ केन्द्रोपच३ यगौ शुभौ ॥ ४८ ॥ सितेज्योविन्दुरार्किज्ञतमोऽन्त्याः सूर्यमङ्गलौ ।
ईशान्या
अग्नि
पत्र
रवि
उत्तर
यात्रालग्ने ललाटस्थग्रहचक्रस्थापना
मंगल दक्षिण
चंद्र
पश्चिम
वायव्य
नऋत्य सामादिसाधकाः केन्द्रोपचयेषु बलोत्कटाः ॥ ४९ ॥ पौरौं ज्ञजीवमन्दाः स्युरपरे यायिनो ग्रहाः । सफला यायिभिर्यात्रा बलिभिः स्थितिरन्यथा ६॥ ५० ॥ चौराणां शंकुनैर्यात्रा नक्षत्रैश्च द्विजन्मनाम् । मुहूत्तैः सिद्धयेऽनीचः ७ पापान्तरे ८ ऽष्टस्थ ९ इत्युक्तो बलवर्जितः ॥ १॥ एवमन्यत्रापि यथासंभवं दौर्बल्यं भाव्यम् । अभिषेणयत इति सेनयाऽभिमुखं प्रस्तावाद्वैरिणो विजयाय गच्छतः॥
1 दिगीश्वरो ललाटस्थो यदि वा दिग्बलान्वितः । वधबन्धप्रदो यातुः केन्द्रगस्तु शुभावहः' इति दैवज्ञवल्लभे। 2 ललाटग्रहफलं चैवम्-“शस्त्राग्निभयं १ व्याधि २ र्धनक्षयो ३ बन्धनं ४ मृति ५ र्व्याधिः ६ । हारिः ७ सैन्य विमर्दो ८ भालगदिगधिपफलं क्रमशः॥१॥" विशेषस्तु केतुरुदितः सन् यातव्यदिक्संमुखनतानो यात्रायां शुभः । तथा उपचयकरस्य प्रहस्य दिशं गच्छेत् न वपचयकरस्येति लल्लः । बलिनौ जन्मलग्नेशाविति जन्मेशलग्नेश. योगडान्तस्थल १ गोचरादिप्रातिकूल्य २ गतिप्रमाणवर्णवैकृत्य ३ सूर्यतो दक्षिणचारिख ४ प्रागुकाष्टादशविधदुर्बलखाना ५ मभावेन षड्विधबलसंपन्नखविजितरिपुवादीनां भावेन च बलिष्ठवं भावनीयम् । केन्द्रति सामान्योक्तावपि सप्तमवर्जे एव केन्द्र लग्नेशःशुभ इति ज्ञेयम्। विशेषस्तु-"क्रूरावपि जन्मलग्नेशौ सौम्यवदेव व्यवहर्तव्यौ सर्वकार्येषु सबलखविधानेन" इति लल्लः ॥ 3 भाग्ये मैत्रे शीतरश्मौ सपुष्ये द्वादश्यां वा शुक्रदृष्टे च लग्ने । अष्टम्यां वा तैतिलाख्ये प्रदिष्टा पूर्वाचार्यैरत्र संधानसिद्धिः' इति रत्नमालायाम् । 4 स्थायिनः । 5 शान्तप्रदीप्तदिग्विभागानुरूपफलैर्मरुदेशीयवृद्धानामनुभवसिदैरागन्तुकशकुनैः। 6 तेषा गुणैः। 7 शिवभुजगादिभिः शुद्धद्विघटिकारूपैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com