________________
। जैनज्योतिम्रन्थसंग्रहे रत्नशेखरीया दिनशुद्धिः। १७ संतो ॥८३॥ जहिं उग्गइ जहिं दिसि भमइ जहिं च दारभट्ठाइ । तिहुं परिसंमुह सुक्क पुण उदउ जि इक्कु गण्णइ ॥८४॥ सियपडिवयाउ पुव्वाइसु पासु दसदिसिहिं कालु तयभिमुहो । कुज्जा विहारि वामो पासो कालो उ३ दाहिणओ॥८५॥ पुण्णनाडिदिसापायं अग्गे किच्चा सया विऊ। पवेसं गमणं कुज्जा कुणंतो साससंगहं ॥८६॥ इति प्रस्थानम् -- चेइअसुअं धुवमिउकर-पुस्स-धणिट्ठ-सयभिसा-साई । पुस्स-तिउत्तर-रे-रो कर-मिग-सवणे ६ सिलनिवेसो ॥ ८७ ॥ सतभिस-पुस्स-धणिट्ठा-मिगसिर-धुव-मिउ अ एहिं सुहवारे । ससि गुरु-सिए उइए गिहे पवेसिज पडिमाओ॥८८॥ तिपुव्वमूलं-भरणी विसाहा, ऽसेसा-महा-कित्ति अहोमुहाई। रेवस्सिणी हत्थ-पुणा-९ ऽणु-चित्ता, जिट्ठा-मिगं-साइ तिरिच्छगा य॥८९।। तिउत्तर-ऽद्दा-सवणत्तिअं च उड्डेमुहा रोहिणि पुस्सजुत्ता । भूमीहराई गमणागमाई धयावरोवाइ कमेण कुज्जा ॥९०॥ छहमत्तं तह रिक्खजोणी, वग्गट्ठ नाडीगयरिक्ख-१२ भावं । विसोवगा देवगणाइ एवं, सव्वं गणिज्जा पडिमाभिहाणे ॥११॥ विसमा अट्ठमे पीई समाउ अट्ठमे रिऊ । सत्तु छट्ठट्ठमं नामरासिहिं परिवजए ॥ ९२ ॥ बीयबारसंमि वजे नवपंचमगं तहा । सेसेसु पीई १५ निदिट्ठा जइ दुच्चागहमुत्तमा ॥९३॥ आसगेयमेसर्संप्पा संप्पासाणबिंडालमेसमजारा । आँखुद्गगैवीमैहिसी वग्यो महिसी पुगो बग्यो ॥९४ ॥ मिगमिर्गकुक्कर वानर नउलटुंगं वानरो हरितुरंगो । हरिसुकुंजर १४ एए रिक्खाण कमेण जोणीओ ॥ ९५ ॥ गयसीहमऽस्समहिसं कपिमेसं साणहरिणअहिनउलं । गोवग्ध बिडालुंदर वेरं नामेसु वजिज्जा ॥ ९६ ॥ गरुडो बिडालसीहो कुक्कुरसप्पो अ मूसगो हरिणो । मेसो अडवग्गपइ २१ कमेण पुण पंचमे वेरं ॥९७॥ असिणाइतिनाडीए इगनाडिगयं सुहं भवे रिक्खं । गुरुसीसाणं तारा वज्जिज तिपंचसत्तत्था ॥ ९८ ॥ सिद्धसाह-२३
भभरोमदिनपहिचिला विभज्यभरे अधजिए
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com