________________
९८ जैनज्योतिर्मन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ चतुर्थविमर्श गमवास्तुद्वारे। कलत्रादित्रायन्यगैः ॥ ६० ॥ बुधो वपुःसुर्खद्वेषिव्योमस्थो वीक्षितः शुभैः । जयाय राज्ञां पापेषु लग्नास्तव्ययवर्जिषु ॥ ६१ ॥ इति सप्तरूप३ कार्धेः सकलश्लोकत्रयेण चोक्तेषु । योगेषु, राजयोगेष्वपि शुभदा भूभुजां यात्रा ॥ ६२ ॥ सँकलेष्वपि कार्येषु यात्रायां च विशेषतः । निमित्तान्यप्यतिक्रम्य चित्तोत्साहः प्रगल्भते ॥ ६३ ॥ ऐन्यादिदिक्षु मातङ्गरथी६ श्वनरवाहनैः । व्रजेत्क्रमेण भूपालो दिकपालोल्लासिमानसः ॥ ६४ ॥
॥ इति गमद्वारम् ॥ ८९९ वास्तु नव्यं विभूत्यायुःकीर्तिकामो निवेशयेत्। ज्ञात्वाऽऽयव्ययाशास्तु चन्द्रेताराबले अपि ॥ ६५ ॥ ध्वजोधूमो९ हरिःश्वागौःखरोहस्तीद्विकः क्रमात् । पूर्वादिबलिनोऽष्टाया विषमास्तेषु "वृष सिंह गज चैव खटकबटकाट्याः । द्विपः काकः ८ | ध्वजः १ धूम्नः २ पुनः प्रयोक्तव्यो वापीकूपसरस्सु च ॥१॥ मृगेन्द्र
| ईशान | पूर्व । अग्नि मासने दद्याच्छयनेषु गजं पुनः । वृषं भोजनपात्रेषु च्छत्रादिषु पुनर्ध्वजम् ॥ २ ॥ अग्निवेश्मसु सर्वेषु गृहे वहयुपजीविनाम् । धूमं नियोजयेत् किंचि. च्छ्वानं म्लेच्छादिजातिषु ॥ ३ ॥ खरो वेश्यागृहे शस्तो ध्वांक्षः शेषकुटीषु च । वृषः सिंहो गजश्चापि
वायव्य
| पश्चिम | नैर्ऋत्य प्रासादपुरवेश्मसु ॥ ४ ॥' इत्यादि विवेकविलासे खरः ६ | वृषः ५ | वा ४ ___ 1 वृत्ताद्वैः । 2 बृहज्जातकोक्तमेषामतिविस्तृतखरूपं वार्त्तिकादवसेयम् । 3 यद्यपि निमित्तं किल दैहिकं वामदक्षिणाङ्गस्फुरणादि । उक्तं हि दैवज्ञवल्लभे-"स्यन्दनं दक्षिणे पार्श्वे विपृष्ठहृदये हितम् । वामपार्श्व तु नारीणां मनसश्चानुकूलता ॥ १॥" अगस्पर्शादि विङ्गितम् , दुर्गादिश्च शकुनः, लग्नादि तु ज्योतिषम् , तथाप्यत्राभेदकल्पनया सर्वेषां निमित्तत्वमेवोचे। चित्तोत्साह इति “अङ्गिरा मनोत्साहं" इत्युक्तेः प्रागविसंवादितयाऽनुभूतं प्रातिभज्ञानं लग्नादिभ्योऽपि बलवदित्यर्थः ॥ 4 इन्द्राग्नियमनैर्ऋतवरुणवायुकुबेरेशाना दिक्पतयः । 'ध्यायन्नाशाधीश्वरं हृष्टचेताः क्षोणीपालो निर्विलम्ब प्रयायात्' इति रत्नमाला. याम् । 5 वास्तु गृहहट्टप्रासादादि । विभूतीत्यादि अनेनेदमसूचि-'कार्यसिद्धिसुखायूंषि निमित्तशकुनादिभिः । ज्ञात्वा प्रष्टुहारमे कीर्तयेत् समयं सुधीः ॥१॥" अत्रादिशब्दादङ्गस्पर्शादि गृह्यते । ननु कथमङ्गस्पर्शनेन निर्णयः ? उच्यते-“शीर्ष १ मुख २ बाहु ३ हृदयो ४ दराणि ५ कटि ६ बस्ति ७ गुह्य ८ संज्ञानि । ऊरू ९ जानु १० जंघे ११ चरणा १२ विति राशयोऽजाद्याः ॥१॥" इति लघुजातके । अत्राजाद्या इत्युक्तं तथापि यत्तात्कालिकं लग्नं तदेव शिरः, ततोऽन्यांगानि । ततश्च-"कालपुंसो यदङ्गं तत्स्प्र(प्र)
या स्पृशति चेच्छुभैः। युक्तं विलोकितं वापि सद्मनिर्माणमादिशेत् ॥१॥” इति दैवज्ञवल्लमे॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
गजः ७
उत्तर
दक्षिण सिंहः ३