Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PRORAT
NAORATOHARACCEPALORONALDAROO
ANDA
AURASAASAROD8
अथ दिवाकरकृतदानचन्द्रिकाप्रारंभ
For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandie
॥ अथ दानचंद्रिकायाअनुक्रमणिका॥
-
विषयाः पृष्ठम् | विषयाः पृष्ठम् | विषयाः पृष्ठम् | विषयाः पृष्ठम् । दानंत्रिविधोक्तम् ...
दानकृत्यम्
... २ कुंडमंडपादि ... ५ तुलापुरुषदानविधिः ... | अथपात्रम् ... | प्रतिगृहीतृकर्तव्यम् ... तुलावेदिप्रमाणम् ,तुलादानप्रयोगः ... १० अब्राह्मणलक्षणम् द्रव्यमानम् स्तंभदयनिक्षेपः
गोसहस्रमहादानप्रयोगः १२ ब्राह्मणबुवलक्षणम्. धान्यमानभविष्ये
वेद्यादिनुलाकृत्यलक्षणम् सवृषगोशतदानप्रयोगः १३ द्रव्यविभागः
दानेदक्षिणाममाणम् ... घृतादितुलाफलम् ... मवृषदशगोदानम् ... १४ ग्राह्यदानानि द्रव्यदेवता
| नानारोगनिरासाथैद्रव्य अथदशमहादानानि ... दानकालः
प्रतिग्रहस्थानानि ... ४ विशषणतुलादानम् दत पुण्यदेशः
तत्रादौसुवर्णादिनुलापुरु- पूजार्थतत्तद्रव्याधिदेवता , अश्वदानम् ... ... थेप्रतिग्रहनिषेधः ... पदानम्
काठविशेष:
९ श्वेताश्चदानम्
-
द
For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अनुरु
पणचनुदानम्
...
विषयाः पृष्ठम् । विषयाः
पृष्ठम् । विषयाः पृष्ठम् । विषयाः शिवायाश्चदानम् ... १६ अमिहरणेदोषः ... २० दशधेनुदानानि ... ३१ | समानवर्णगोवत्सदानम् ३६ तिलदानम् ... ... " गृहदानम्
तत्रगुडधेन्वादिदानम् कृष्णधेनुदानम् ..., तिलपात्रदानम् ... " वास्तुशांतिपयोगः ... | तिलधेनुदानम् ... ३२ हेमशृंगीदानम् ... महातिलपात्रदानम् ..., सूत्रोक्तवास्तुशांतिः ... घृतधेनुदानम्
कार्पासधेनुदानम् ... तिलपूर्णकांस्यपात्रदानम् १७ गृहदानप्रयोगः ... | जलधेनुदानम् तिलपूर्णकरकदानम् ... मठदानंस्कांदे ... क्षीरधेनुदानम्
सुवर्णधेनुदानम् ... गजदानम् धर्मशाठादानम् ... मधुधेनुदानम्
वंध्यात्वहरंसुवर्णधेनुदानम्३८ दासीदानम्
कन्यादानम् ... ... शर्कराधेनुदानम् ... उभयतोमुखीदानपयोगश्च ३९ रथदानम् कन्यादानप्रयोगः ... दधिधेनुदानम्
उभयतोमुखीपतिग्रहमायगंत्रीरथदानम्
कन्यागृहेभोजननिषेधः ३० रसधेनुदानम् ....... श्चित्तम् ... ... ४१ शिबिकादानम्
...
| कपिलादानप्रयोगश्च ... , कोपलादानप्रयाग
स्वरूपतोगोदानंप्रयोगश्च ३५ अथदशदानानिमृतस्य , महीदानम्
महाकपिलादानम् ... ३१ | श्वेतवर्णादिगोदानम् ... ३६ | तत्रादौगोदानम् ...
For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
|
विषयाः पृष्ठम् | विषयाः
विषयाः पृष्ठम् भूमिदानम् ... ...
पायश्चित्तधेनुदानम् ... ४३ गुडाचलदानम् ... ५० तिलदानम् ...
वैतरणीदानम् ... सुवर्णाचलहानम् ... , हिरण्यदानम् ... उत्क्रांतिधेनुदानम् ... तिलाचलदानम् ... आज्यदानम्... मोक्षधेनुदानम्
अर्धोदयेतिलपर्वतदानम् वस्त्रदानम् ... महिषीदानम् ...
तत्रैवकांस्यपात्रदानम् ५२ धान्यदानम् .. मेषीदानम् ... ...
कासशैलदानम् ... गुडदानम् ...
अजादानम् ... ... घृताचलदानम् रजतदानम् ... वृषदानम्
रत्नाचलदानम् के लवणदानम् ... ... मन्दाग्निहरंमेष दानपयागश्च , रौप्याचलदानम्
पंचधेनुदानानि ... , दशाचलदानानि ... ४७ शर्कराचलदानम् तत्राद्रौपापापनोदधेनुदानम्,, धान्यशैलदानम् ... , शिखरपमाणम् ऋणापनोदधेनुदानम् , लवणाचलदानम् .. ५० |
विषयाः पृष्ठम् शिखरदानप्रयोगः ... ५४ त्रिशूलदानम् ... ५५ दारिद्रयहरंकुबेरमूर्तिदानम्५६ उमामहेश्वरमूर्तिदानम् , लक्ष्मीनारायणमूर्तिदानम् हरिहरमूर्तिदानम् ... सूर्यमूर्तिदानम् ... गणपतिमूर्तिदानम् ... जगदंबिकामूर्तिदानम् ... सरस्वतीमूर्तिदानम् ... शालग्राममूर्तिदानम् ... शिवनाभिदानम् ...
For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पष्ठमा
अनु०
दाना विषयाः पृष्ठम् | विषयाः
विषयाः पृष्ठम् | विषयाः लिंगदानम् ... ... ५७ | शयनदानम् ... ... ६. चित्रकंबटदानम् ... ६३ मौक्तिकदानम् .. ॥३॥
मारकतलिंगदानम् ... ५८ कशिपुदानम्... ... , ताम्रपात्रदानम् ... " प्रवालदानम् ... ... काश्मीरलिंगदानम् ... अथ वस्त्रदानानि अथप्रसंगात्ताम्रदानम् कर्णभूषणदानम् घंटादानम् ... पोतवस्त्रदानम्
कांस्यपात्रदानम् ... " मांगल्यमणिदानम् ... शंखदानम् ... ... रक्तवस्त्रदानम्
प्रसंगात्कांस्यदानम् ... हरिद्रादानम्... कालचक्रदानम् ... नीलवस्त्रदानम्
लोहपात्रदानम् ... , कुंकुमदानम् ... ... अपमृत्युहरंयममूर्तिदानम् चित्रवस्खदानम्
रौप्यपात्रदानम् ... , सिंदूरदानम् ... ... काठपुरुषदानम् ... ५९ ५९ | कृष्णवस्त्रदानम्
सुवर्णपात्रदानम् ... कस्तूरिदानम् कालपुरुषस्वरूपम् ... , पट्टकूलदानम्
स्थालीदानम... ... | कर्पूरदानम् ... ... सर्वसंपत्करदानम् ... मृतकपटदानम् | वेदपुस्तकादिदानानि ६४ | नानासुगंधद्रव्यदानम् । कृष्णाजिनदानप्रयोगश्च ६. ऊर्णावस्त्रदानम्
प्रसंगाच्चतुर्दशविद्यानामानि ,, देवेमलंतिकादानम् ... शय्यादानम् ... ... कंबलदानम्
रत्नदानानि... ... ६५ प्रपादानम् ... ...
For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
विषयाः
हैमं तिकेऽ शिदानम् दीपदानम् पांथपरिचर्या.
गोपरिचर्या
...
धर्मघटदानम्...
कलशदानम् ... जलपात्रदानम् यज्ञोपवीतदानम् मासपक्षदानानि
पृष्ठम्
विषयाः
६६ नानाधान्यदानानि
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
तंडुलदानम् व्रीहिदानमंत्रः यवदान मंत्रः... ६७ गोधूमदानमंत्रः ,, गुद्गदानमंत्रः ... ,, मापदानमंत्र
चणकदानमंत्रः
,,
" कुलित्थदानमंत्रः
अधिमा सदानम् व्रतपात्रछायादानम्
तिलदानमंत्र : ...
६८ स्वर्णतिलदानमंत्रः संक्रांतिदानानि ६९ | सर्वधान्यदानमंत्र
८७७
ور
पृष्ठम्
विषयाः
पृष्ठम् | विषयाः
६९ ससुवर्णतिलपात्रदानमंत्र : ७० दध्यन्नदानम्
...
⠀⠀⠀⠀⠀
www.kobatirth.org
...
""
ܕܐ
ܕܕ
श्यामाकदानमंत्र कोद्रवदानमंत्रः
">
६९ | टंकदानमंत्र...
निष्पावदानमंत्र प्रियंगुदान मंत्र:
22
यावना दानमंत्रः " मसूरिकादानमंत्रः अन्नदानमंत्र : पायसदान मंत्र: क्षीरकमंडलुदानम ७० | ओदनदानम्...
"
22
22
For Private and Personal Use Only
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
"2
27
""
22
22
27
"
""
""
"
"
कसरान्नदानम्
नानाभक्ष्यदानम् सर्वान्नदानम्...
सक्तदानम्
शर्करादानम्
गुडदानम्
इक्षुदंडदानम्... मधुदानम्
घृतदानम्
तैलदानम्
नवनीतदानम्
Acharya Shri Kailassagarsuri Gyanmandir
पृष्ठम्
७०
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
54
515151707170515
"
22
"
AAAAAA
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥४॥
विषयाः क्षीरदानम् दधिदानम् तक्रदानम् पुष्पदानम् फलदानम् तांबलदानम् ...
... पादुकादानम् उपानद्दानम् .... छत्रदानम् ... चामरदानम् ... पत्रिकादानम्
पृष्ठम् । विषयाः
विषयाः पृष्ठम् । विषयाः पृष्ठम् ... ७१ व्यजनदानम्... ...
सौभाग्यशूर्पदानम् ... ७२ | सहस्रभोजनविधिः ... ७६ दर्पणदानम् ... ...
शूर्पपंचकदानम् ... , सर्वस्वदानम् .. ... ७७ कूष्मांडदानम्
षोडशिकाफलदानम... , युगप्राधान्यधर्माः ... सौभाग्यद्रव्यदानम् ... व्यतोपातेसुवर्णदानम् ७२ दानमावश्यकंकेषाम् ... वद्धितफलदानन
अश्वत्थसेवनंसेचनमंत्रश्च , दातुर्लक्षणम ... ... ,
सतिलगुडपिष्टयासदानम् अश्वत्थाभिमंत्रण ... , प्रतिगृहीतृलक्षणम् ... ... ७१ भांडदानम् ... ... सूर्यादीनांवैषम्येदानानि , विद्वत्मार्थना... ... गोधमपिटदानम् ... ,
यहाणांदानानि ... ७४ सदसत्पतिग्रहदानानि ७९ | शूर्पस्थाईतंडुलदानम्... ७२ दानकालःप्रकारश्च ... रहस्यपायश्चित्तानि ... ८३
पायमपूरित कांस्यपात्रदानम् , प्रार्थनामंत्र: ... ... ॥ इति दानचंद्रिकानुक्रम- IN , कढीस्तंभदानम् ..., वारदोषापनोददानानि ७५ | णिका समाता ॥
For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
ए
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगणेशायनमः ॥ श्रीसांब सदाशिवाय नमः ॥ प्रणम्यमातरंगंगां भैरवंवनशंकरीम् ॥ महादेवाख्यपितरं श्रौतस्मार्तविशारदम् ॥ १ ॥ दिवाकरेणसुधियासारमुद्धृत्यशास्त्रतः । शिष्टानांतन्यतेतुष्टयैदानसंक्षेप चंद्रि का ॥ २ ॥ तत्रपरस्वत्वोत्पत्त्यंतोद्रव्यत्यागोदानम् || देवलः || अर्थानामुदितेपात्रेश्रद्धया प्रतिपादनम् दानमित्यभिनिर्दिष्टंव्याख्यानंतस्यकथ्यते । तच्चदानंलिधोक्तं गीतासु ॥ दातव्यमितियद्दानंदीयतेऽनुपका रिणे ॥ देशेकालेचपात्रेचतद्दानंसात्विकंस्मृतत् ॥ यत्तु प्रत्युपकारार्थफलमुद्दिश्यवापुनः ॥ दीयतेचपरिक्लि टंतद्राजसमुदाहृतम् ॥ अदेशकालेयद्दानमपात्रेभ्यश्वदीयते । असत्कृतमवज्ञाततत्तामसमुदाहृतम् ॥ ॥ गारुडे || अर्हतेयत्सुवर्णादिदानंतत्कायिकस्मृतम् । तुलादानादि || आतीनामभयदद्मीत्येतद्धिवाचिकंस्ट तम् || विद्यामादाययज्जप्यैतद्दानंमानसंद्विजाः ॥ इति ॥ ॥ अथपात्रम् ॥ ॥ याज्ञवल्क्यः ॥ नविद्यया || केवलयातपसावापिपालता । यत्रदानमिमेचीभेतद्धिपालंप्रचक्षते - इति ॥ भविष्ये ॥ किंचिद्देदमयंपात्रं किं चित्पातपोमयम् || पात्राणामुत्तमंपात्रंशद्रान्नंयस्यनोदरे - इति ॥ व्यासः ॥ प्रथमं गुरोर्दानंदत्त्वा श्रेष्ठम नुक्रमात् ॥ ततोऽन्येषांचविप्राणांदद्यात्पात्रानुसारतः - इति ॥ भविष्यपुराणे । सन्निधानस्थितान्विप्रा
For Private and Personal Use Only
लेखेर जे के
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान ॥ १ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौहित्रं विपत्तिथा ॥ भागिनेयंविशेषेणतथाबंधून्गृहागतान् । नातिक्रमेन्नरस्त्वेतान्सुमूर्खानपिगोपते || अतिक्रम्य महारौद्ररौरवंनर कंत्रजेत् ॥ दक्षः ॥ सममत्राह्मणेदानं द्विगुणं त्राह्मणवे ॥ सहस्रगुणमाचार्येत्वनं तंवेदपारगे ॥ अब्राह्मणलक्षणमाह व्यासः ॥ ब्रह्मवीजसमुत्पन्नो मंत्र संस्कारवर्जितः ॥ जातिमात्रोपजीवीच भवेदत्राह्मणः सतु ॥ ब्राह्मणवलक्षणमाहतत्रैव ॥ गर्भाधानादिभिर्युक्तस्तथोपनयनेनच ॥ नकर्मविन्नचा धीतः सभवेद्राह्मणत्रुवः ॥ ॥ अथद्रव्यविभागः || || शिवधर्मे ॥ तस्मात्रिभागंवित्तस्यजीवनाय प्रकल्पयेत् ॥ भागद्वयं तुधर्मार्थमनित्यंजीवितंयतः ॥ वित्तस्यभागपंचकं कृत्वा भागद्दयंजीवनार्थभागत्रयंदानार्थमितिहेमा द्रिः ॥ ॥ अथाग्राह्यदानानि || || स्कांदे || अजिनंमृतशय्यांचं मेषींचो भय तोमुखीम् ॥ कुरुक्षेत्रेचगृह्णानो नभूयः पुरुषो भवेत् ॥ मनुः ॥ हिरण्यं भूमिमश्रंगामन्नंवासस्तिलान्घृतम् ॥ अविद्वान्प्रतिगृह्णानोभस्मीभ वतिकाष्ठवत् ॥ अविद्यान्नामविद्यातपोभ्यांहीनः तेननग्राद्यमिति ॥ ॥ अथदानकालः || || वाराहे ॥ दर्श शतगुणंदानंतदशनंदिनक्षये ॥ शतनंतच्च संक्रांतौ शतघ्नं विषुवेततः ॥ युगादौतच्छतगुणमयनेतच्छताहतम् ॥ सोमग्रहेतच्छतनं तच्छत नं रखेग्रहे ॥ तच्छतनंव्यतीपातेदानं वेदविदोविदुः ॥ विष्णुधर्मोत्तरे || वैशाखीका
॥ १ ॥
For Private and Personal Use Only
चंद्रि०
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Kalर्तिकीमाधीपौर्णिमातमहाफला ॥ पौर्णमासी सर्वासुमासर्तसहितासुच ॥ दत्तानामिहदानानांफलंशतय
भवेत्-इति ॥ ॥ अथपुण्यदेशः ॥ ॥ मनुः ॥ दृषदतीसरस्वत्योर्देवनद्यार्यदंतरम् ॥ तदेवनिर्मितंदेश ४ ब्रह्मावर्तप्रचक्षते ॥ नारदः ॥ पुण्यदेशेषुसर्वेषुगृहेदेवालयादिषु ॥ यत्रसाधनसंपत्तिस्तत्रदानंसमाचरेत् ॥ भविष्यपुराणे ॥ वाराणसीकुरुक्षेत्रप्रयागंपुष्करंतथा ॥ गोकर्णनैमिषारण्यंसेतुश्रीपर्वतथा ॥ महाकालंत । थागंगामेतान्पुण्यतमान्विदुः ।। पाद्मे ॥ लिंगंवाप्रतिमावापिदृश्यतेयत्रकुत्रचित् ॥ तत्सर्वपुण्यतांयातिदा । नेषुचमहाफलम् इति ॥ एषुदानमतिप्रशस्तमितिहेमाद्रिः ॥ ॥ अथतीर्थेप्रतिग्रहनिषेधः ॥ पाझे ॥ नतीर्थेप्रतिगृह्णीयात्प्राण कंठगतैरपि-इति ॥ तीर्थतीरेक्षेत्रेच ॥ गंगाकृष्णागोदावरीणांतीरमाह विष्णुः ॥ गंगागोदावरीकृष्णातीरमाहुमहर्षयः ॥ उत्तरेनवगव्यूतिर्दक्षिणेयोजनत्रयम्-इति ॥ भविष्ये ॥ तीराद्ध व्यतिमात्रंतुपरितःक्षेत्रमुच्यते-इति ॥ गंगायांतुती पिनग्राह्यमित्यर्थः ॥ ब्राझे ॥ प्रवाहमवधिकृत्वा यावदस्तचतुष्टयम् ॥ तत्रनप्रतिगृह्णीयात्प्राणैःकंठगतैरपि-इति ॥ प्रवाहोगर्भः ॥ दानधर्मे ॥ भाद्रशुक्ल चतुर्दश्यांयावदाक्रमतेजलम् ॥ तावद्गर्भ विजानीयात्तदूवतीरमुच्यते-इति ॥ गर्भेप्रतिग्रहनिषेधःप्रसिद्धन ।
For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥
२
॥
दीषु गंडक्यादिषुतुतीरेऽपिनिषेधः ॥ तदुक्तंदानधर्मे ॥ गंडक्यादिषुतीरेऽपिनग्राह्यभूतिमिच्छता-इति ॥ चंद्रि० अत्यंतापदितीर्थेऽपिग्राह्यम् ॥ अथचे प्रतिगृह्णीयाद्राह्मणोवृत्तिकर्शितः ॥ दशांशमर्जितंदंद्यादेवंधर्मोनहीय । ते-इतिपाद्यात् ॥ ॥ अथदानकृत्यम् ॥ ॥ वाराहे ॥ सुनातःसम्यगाचांतःकृतसंध्यादिकक्रियः ॥ काम क्रोधविहीनश्चपाखंडस्पर्शवर्जितः ॥ दद्यादितिशेषः ॥ कात्यायनः ॥ कुशोपरिनिविष्टेनतथायज्ञोपवीति । ना॥देयंप्रतिगृहीतव्यमन्यथाविफलंभवेत् इति ॥ गौतमः ॥ अंतर्जानुकरंकृत्वासकुशंसतिलोदकम् ॥ फलान्यपिचसंधायप्रदद्याच्छ्रद्धयान्वितः ॥ नामगोत्रेसमुच्चार्यप्राङ्मुखोदेयकीर्तनात् ॥ उदङ्मुखायविप्रा यदत्त्वातंस्वस्तिकीयेत् ।। सदेवताकदेयंकीर्तनानंतरंदत्त्वेत्यर्थः॥ ॥ अथप्रतिगृहीतकृत्यम् ॥ ॥तत्रैव ॥ ॐ कारमुच्चरन्प्राज्ञोदविणंसकुशोदकम् ॥ गृह्णीयाद्दक्षिणेहस्तेतदंतेस्वस्तिकीर्तयेत् ॥ प्रतिगृहीतासावित्रंसर्व त्रैवानुकीर्तयेत् ॥ सावित्रंदेवस्यत्वेति ॥ ततस्तुकीतयेत्सा(द्रव्यंचद्रव्यदेवताम् ॥ समापयेत्ततःपश्चात्काम स्तुत्याप्रतिग्रहम् ॥ यथाशाखम् ॥ कइदंकस्माअदादितिमंत्रंपठित्वेत्यर्थः ॥ आदित्यपुराणे ॥ प्रतिग्रहंपठेदुः ॥ २ ॥ चःप्रतिगृह्यदिजोत्तमात् ॥ मंद्रपठेत्तुराजन्यादुपाशुचतथाविशि ॥ मनसाचतथाशद्रेस्वस्तिवाचनमेवच ॥
For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www Robarth.org
Acharya Shri Kailassagarsuri Gyarmandir
ओंकारंब्राह्मणेकुर्यान्निरोंकारंमहीपतौ ॥ उपांशुचतथावैश्येमनसाशद्रजेतथा-इति कौर्मात् ॥ पुनस्त । त्रैव ॥ प्रतिग्रहस्यधर्मचनजानातिदिजोविधिम् ॥ द्रव्यस्तैन्यसमायुक्तोनरकंप्रतिपद्यते-इति ॥ तथा ॥ वि धिंतुधर्मविज्ञायब्राह्मणस्तुप्रतिग्रहे ॥ दात्रासहतरत्येवमहादुर्गाण्यसौध्रुवम्-इति ॥ याज्ञवल्क्योक्तेश्च ॥ ॥ ॥ अथद्रव्यमानम् ॥ ॥ याज्ञवल्क्यः ॥ ॥ जालसूर्यमरीचिस्थंत्रसरेणुस्ततःस्मृतम् ॥ तेऽष्टौलिक्षातुता। स्तिस्रोराजसर्षपउच्यते ॥ गौरस्तुतेत्रयःषदतेयवोमध्यश्चतेत्रयः ॥ कृष्णल पंचतेमाषास्तेसुवर्णस्तुषोडश ॥ पलंसुवर्णाश्चत्वारः पंचवापरिकीर्तितम्-इति ॥ देकृष्णलेरूप्यमाषोधरणंषोडशैवते ॥ शतमानंतुदशभि । धरणैःपलमेवतत् ॥ निष्कःसुवर्णाश्चत्वारः इति हेमादिः ॥ अथधान्यमानम् ॥ भविष्ये ॥ पल । दयंतुप्रमृतिःकुडवोदिगुणंमतम् ॥ चतुर्भिःकुडवैःप्रस्थःप्रस्थाश्चत्वारआढकः ॥ आढकैस्तैश्चतुर्भिश्चद्रोण स्तुकथितोबुधैः ॥ द्रोणैःषोडशभिःखारीविंशत्याकुंभउच्यते ॥ कुंभैस्तैर्दशभिर्वाहोधान्यमानंप्रकीर्तितम्इति ॥ ॥ अथदानेदक्षिणापरिमाणमाह व्यासः ॥ सुवर्णपरमंदानंसुवर्णदक्षिणापरा ॥ सर्वेषामेवदाना । नांसुवर्णदक्षिणेष्यते ॥ अदक्षिणंतुयानंतत्सर्वनिष्फलंभवेत् ॥ इति परेत्युक्तः ॥ पुरुषाहारोपयिकतंदुलादि
For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | कमपिदक्षिणाइतिहेमाद्रिः ॥ तथा ॥ देयद्रव्यूतृतीयांशंदक्षिणांपरिकल्पयेत् ॥ अनुक्तदक्षिणेदानेदशांश चंद्रि०
वापिशक्तितः ॥ भविष्ये ॥ ज्ञेयंनिष्कशतंपार्थदानेषविधिरुत्तमः ॥ मध्यमस्तुतदर्धनतदर्धेनाधमःस्मृ
तः ॥ मेष्यांचकालपुरुषेतथाऽन्येषुमहत्सुच ॥ एवंवृक्षेरथेऽजेचधेनोःकृष्णाजिनस्यच ॥ अशक्तस्यापिकृप्तो | Vऽयंपंचसौवर्णिकोविधिः-इति ॥ जपाभिषेकमुदाहृत्य लिंगपुराणे ॥ अष्टषष्टिपलोन्मानांदद्यादैदक्षिणां
गुरोः ॥ होतृणांचैवसर्वेषांत्रिंशत्पलमुदाहृतम् ॥ तदर्धजापकानांचहारपालांस्तदर्धतः॥ एतेनसर्वत्रगुरोर
मृत्विजांतदर्धजापकानांतदर्धेदारपालानांइतिहेमाद्रौदक्षिणाविभागोऽवगंतव्यः॥ ॥ अथद्रव्यदेवता ॥॥ V॥ विष्णुधर्मोत्तरे ॥ अभयंसर्वदैवत्यंभूमि विष्णुदेवता ॥ कन्यादासस्तथादासीप्राजापत्या प्रकीर्तिताः ॥ प्राजापत्योगजःप्रोक्तस्तुरगोयमदैवतः ॥ तथाचैकशफंसवैकथितंयमदैवतम् ॥ महिषश्चतथायाम्यउष्ट्रोवैन तोभवेत् ॥ रौद्रीधेनुर्विनिर्दिष्टाछागमानेयमादिशेत् ॥ मेपतुवारुणंविद्यादाराहवैष्णवंतथा ॥ आरण्याः । पशवःसर्वेकथितावायुदेवताः ॥ जलाशयानिसर्वाणिवारिधीनांकमंडलुम् ॥ कुंभंचकरकंचैववारुणानिनिबो "
॥३॥ धत ॥ समुद्रजानिरत्नानिवारुणानिदिजोत्तमाः ॥ आग्नेयंकनकंप्रोक्तंसर्वलोहानिचाप्यथ ॥ प्राजापत्यानि ।
For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सस्यानिपक्कान्नमपिचद्दिज ॥ संज्ञेयाः सर्वगंधाश्चगांधव वैविचक्षणैः ॥ विद्यात्राह्मीविनिर्दिष्टा विद्योपकरणा निच ॥ सारस्वतानिज्ञेयानिपुस्तकादीनिपंडितैः ॥ सर्वेषां शिल्पभांडानांविश्वकर्मातुदेवता ॥ द्रुमाणामथ पुष्पाणांशाकैर्हरितकैस्तथा ॥ फलानामथसर्वेषांतथाज्ञेयोवनस्पतिः ॥ मत्स्यमांसे विनिर्दिष्टेप्राजापत्येतथैव च ॥ छत्रकृष्णाजिनंशय्यांरथमासनमेवच ॥ उपानहौतथापायच्चान्यत्प्राणवर्जितम् ॥ सर्वचांगिरसत्वेन प्रतिगृह्णीत मानवः । शरोपयोगियत्संवैशस्त्रचर्मध्वजादिकम् ॥ नृपोपकरणंसर्वविज्ञेयंसर्वदैवतम् ॥ गृहंतुश कदैवत्यंयदनुक्तंद्विजोत्तमाः ॥ विज्ञेयं विष्णुदैवत्यं सर्वदाद्विजसत्तमाः - इति ॥ ॥ अथप्रतिग्रहस्थानानि ॥ गृह्य परिशिष्टे ॥ प्रतिगृह्णीतगां पुच्छे कर्णेवाहस्तिनंकरे ॥ मर्भिदासीमजचैव पृष्ठे ऽश्वतरगर्दभौ || अश्वकर्णेसटा यांवाअन्नमुद्दिश्यधारयेत् ॥ शय्यासनं गृहं क्षेत्रं संस्पृश्यादायकांचनम् ॥ उष्ट्रं चककुदिस्पृष्ट्वामृगांश्श्रमहिषादि कान || गोधामश्वविधानेनपक्षे संस्पृश्यपक्षिणः ॥ छत्रदंडेतरून्मूलफलं संगृह्यगौरवात् ॥ प्रगृह्योपानहोऽ मत्रंवासयेत्प्रतिमुच्यवै ॥ अमपात्रम् || वासस्तथासमादाय कन्यांशीर्षेऽथवाकरे || कन्यायादक्षिणांसमभि स्पृशेदित्यर्थः ॥ रतिभार्योऽपरपूर्वाप्रतिगृह्णीतचाक्षताम् ॥ पुत्रमुत्संगमारोप्यप्रतिगृह्णीतदत्तकम् ॥ रथं रथमुखे
For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान स्पृष्ट्वाप्रतिगृह्णीतकूबरे ॥ कूबरोयुगाधारकाष्ठम् ॥ तथाहेमाद्रौदानखंडे ॥ भूमेःप्रतिग्रहंकुर्याद्भूमिकृत्वाप्रद । चंद्रि०
क्षिणम् ॥ करेगृहीत्वाकन्यांतुदासदास्यादिजोत्तमाः ॥ आरुह्यचगजस्योक्तःकर्णेचाश्वस्यकीर्तितः ॥ तथा । ॥४॥
चैकशफानांतुसर्वेषांचविशेषतः ॥ प्रतिगृह्णीताजांशृंगपुच्छेकृष्णाजिनंतथा ॥ येचैकशफा:श्रृंगिणस्त शेषतःशृंगेप्रतिगृह्णीयादित्यर्थः ॥ कर्णेचपशवःसर्वेग्राह्याःपुच्छेविचक्षणैः ॥ गृह्णीयान्महिषंशृंगेखरंवश्रेष्ठदे । शतः ॥ प्रतिग्रहमथोष्ट्रस्ययानानांचाधिरोहणात् ॥ बीजानांमुष्टिमादायरत्नान्यादायसर्वतः ॥ वस्त्रंदशां ५ तादादद्यात्परिधायापिवापुनः ॥ आरुह्योपानहौमंचमारुह्येवचपादुके ॥ धर्मध्वजौतुसंस्पृश्यगृह्णीयात् ॥
अवतीर्यचसर्वाणिजलस्थानानिवैदिजाः ॥ आयुधानिसमादायतथामुच्यविभूषणम् ॥ आमुच्यवध्वेत्य । Mर्थः ॥ इति प्रतिग्रहस्थानानि॥ ॥ अथादौतुलापुरुषदानम् ॥ हेमाद्रौमात्स्ये ॥ अनेनविधिनायस्तु
तुलापुरुषमाचरेत् ॥ प्रतिलोकाधिपस्थानेप्रतिमन्वंतरंवसेत् ॥ विमानेनार्कवर्णेनकिंकिणीजालमालिना ॥ पूज्यमानोऽप्सरोभिश्चततोविष्णुपुरंत्रजेत् ॥ कल्पकोटिशतंयावत्तस्मॅिल्लोकेमहीयते ॥ कर्मक्षयादिहपुन । भूविराजराजोपालमौलिमणिरंजितपादपीठः ॥ श्रद्धान्वितोभवतियज्ञसहस्रयाजीदीप्तप्रतापजितसर्वमही
For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyanmandi
पलोकः ॥ योदीयमानमपिपश्यतिभूतियुक्तःकालांतरेस्मरतिवाचयतीहलोके ॥ योवाशृणोतिपठतींद्रसमा नरूपःप्रामोतिधामसपुरंदरदेवजुष्टम् ॥ इति ॥ तत्रैववह्निपुराणे ॥ एवंदत्त्वासुवर्णतुब्रह्महत्यादिकंचयत् ॥ पापंनिहत्यपुरुषःसर्वलोकंसगच्छति ॥ तत्रस्थित्वाचिरंराजन्यदायातिमहीतले ॥ राजराजेश्वरःश्रीमान्वी । तशोकोनिरामयः ॥ रूपसौभाग्यसंपन्नोनित्यंविष्णुपरायणः ॥ पुनर्विष्णुपदंयातियत्रगत्वानशोचति ॥ इतिसुवर्णादितुलापुरुषदानफलम् ॥ ॥ अथकुंडमंडपादि ॥ ॥ तच्चसुवर्णतुलायामेवावश्यकमितिहे मायादयः ॥ रत्नरजततुलायांतुकृताकृतमित्युक्तंतत्रैव ॥ होमाद्यशक्तौतुमंडपादिरहितमेवकुर्यात् ॥ नतत्र मंत्रहोमोवाएवमेवप्रदीयते ॥ इतिमात्स्योक्तेः ॥ ग्रहमंत्रादारजापमंत्राश्चनेत्यर्थः ॥ ॥ अथतुलावेदीपरिमाण चाह ॥ तत्रैव ॥ तत्रादौशुभेऽह्निशोभार्थकुंडमंडपमात्रंवाकृत्वासप्तहस्तांवापंचहस्तांवादृतीयांशेनचतुर्थी शनवोचांवेदींकृत्वातदुपरिपूर्वपश्चिमयोःस्तंभयंनिधेयम् ॥ हेमाद्रौमात्स्ये ॥ शाकेंगुदीचंदनदेवदारुश्री पर्णिबिल्वप्रियकांजनोत्थम् ॥ स्तंभयंहस्तयुगावखातंकृत्वादृढंपंचकरोच्छ्रितंतत् ॥ तदंतरंहस्तचतुष्टयं । स्यादथोत्तरांगचतुरस्रमेव-इति ॥ शाकोवृक्षविशेषोमहासारइतिप्रसिद्धः ॥ श्रीपर्णीभद्रतरुः ॥ प्रियको
For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
114 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवकः ॥ सारमतेकदंब || अंजनः कांचनतुल्यपर्णोवृक्षविशेषः ।। स्तंभवयं चचतुरस्त्रीकृत्यवेदिमध्येपूर्व पश्चिमभागयोर्निधेयम् ॥ उत्तरांस्तंभयोरुप रितिर्यक्काष्ठंतच्चपंच करयोः स्तंभयोर्हस्तचतुष्टयोपरिनिधेयंचतु रखम् ॥ अथोत्तरांगंचतदंगमेवेतिपाठेतदीयमितिस्तंभसजातीयकाष्ठमित्यर्थः ॥ समानजातिश्चतुलावलंग्या हेमेनमध्येपुरुषेणयुक्ता ॥ दैर्येणसाहस्तचतुष्टयंस्यात्पृथुत्वमस्याश्चदशांगुलानि ॥ सुवर्णपट्टाभरणाचका र्यास लोहपाशद्वय शृंखलाभिः ॥ युतासुवर्णेन चरत्नमालाविभूषितामाल्यविभूषणाढया ॥ समानजाति स्तोरणसमानजातिः तुलोत्तरांगमध्येद्वादशभिरंगुलैरधस्तादुदगत्राअवलंव्या पुरुषेणविष्णुना श्रृंखलावि लंबितया सुवर्णनिर्मितया तत्प्रतिमालक्षइयंन्यस्तयोर्बहिः स्थितमंगुलषकंविहायविज्ञेयम् समतुलायाः अष्टो तरशतांगुलमितत्वात् ॥ पृथुत्वंचास्यादशांगुलपरिमितेनवलया कृतिसूत्रेणसंमितंविधेयमित्यर्थः । सलोहपाश दयशृंखलाभिर्युक्ता कार्येत्यर्थः ॥ तत्रैव वह्निपुराणे ॥ आश्वत्थखादिरींचापिपालाशींवा सुलक्षणाम् ॥ चतुर्हस्तप्रमाणेनसुश्लक्ष्णां सुदृढांनवाम् ॥ सुवर्तुलांसमांत स्निग्धांछित्रयान्विताम् ॥ मौंजशिक्यदयोपे तांबडांस्तंभेतुयाज्ञिये- इत्याहनारदः ॥ चतुरस्रातुलाकार्यापादौ चापितथाविधौ ॥ चतुर्ष्वपिचपार्श्वेषुमानं
॥ ५ ॥
For Private and Personal Use Only
चंद्रि०
Page #20
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kebatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
स्याच्चतुरंगुलम् ॥ मुक्त्वातावत्तुकरकावंतोविन्यसेदुधः॥ चतुर्हस्ताघटतुलामध्यशृंखलयान्विता ॥ शि। क्यंहस्तत्रयंकुर्यात्कुटकंचतुरंगुलम् इति ॥ यदाहतत्रैव विश्वकर्मा ॥ विशेषदानंकथितंतुलादितस्मातु लालक्षणमुच्यतेपार ॥ तुलाप्रमाणंस्मृतमंगुलानिदैयेगुलैः षण्णवतिप्रमाणैः ॥ प्रतिदयेप्यंगुलषद्कषद के कंशतांगलाष्टोत्तरमंगुलानाम् ॥ स्युर्विंशतिःपंचचधातुबंधाबंधेष्वधिष्ठानसुरानिवेश्याः ॥ ईशःशशीमारु तरुद्रसूर्याःस्यादिश्वकर्मागुरुरंगिरामी ॥ प्रजापतिर्विश्वजगदिधातापर्जन्यशंभूपितृदेवताच ॥ सौम्यश्च । मिरराजमश्विनौजलेशमित्रावरुणौमरुद्गणाः ॥ धनेशगंधर्वजलेशविष्णुदैडेचतुर्विशतिरेवदेवताः ॥ अत्र सौम्योबुधः ॥ स्यात्पंचविंशःपुरुषःसएकोयस्तोल्यमानस्तुलयामहात्मा ॥ एताविधेयास्तपनीयमय्योरत्ना । चिंतादेवतमूर्तयस्ताः ॥ षडंगुलःस्याच्चतुरस्रपिंडःप्रांतदयेविष्णुरनंतनामा ॥ पार्श्वदयंतच्चतुरंगुलंस्यादेवं । मयातेकथितंप्रमाणम् ॥ मध्यांकुटेसंकुलिकांगुलानिपंचाधिकाविंशतिरेवदैर्ये ॥ एकांगुलःस्याद्रवतीहपिं डस्तत्राधिदेव किलवासुकिःस्यात् ॥ एकैकरज्जुलभतेगुलानित्रिःसप्ततिःपिंडगतांगुलाच ॥ तच्चैलकबंदम थांगुलानित्रिंशत्तथापंचदशाधिकास्यात् ॥ तदातुबदंशुभकाष्ठपीठंपिंडेतथादंदमथोविधेयम् ॥ अधोष
For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रि०
||टोभूम्यधिदेवतास्याचुलांतरे भूमिपतिर्निवेश्यः । इतिहेमाद्रौमात्स्योक्तेः वेद्यादितुला कृत्यंलक्षणंच ॥ अथवेद्यांषोडशारच कलिखनप्रकारउक्तोमदनरत्ने ॥ तत्राचार्योवेद्यांमध्येत्रिहस्तव्यास चतुरसंप्रसाध्यप्रागपर दक्षिणोत्तरनवरेखाभिस्तच्चतुःषष्टिकोष्ठकं कुर्यात् ॥ तत्रकोष्ठानिप्रत्येक नवनवांगुला निसंपद्यते ॥ ततोबहिरं त्यपंक्तिषुचतुर्दिक्षुमध्यकोष्ठानिचत्वारिचत्वारिमार्जयित्वा तदुपर्युपांत्यपंक्तिषुपार्श्वयोस्तत्रत्रयंत्र यंत्यक्त्वाप्रतिदि शंप्रतिमयकोष्ठं ददयंमार्जयेत् ॥ तच्चतुर्दिक्षुषदपदकोष्ठानिचत्वारिधाराणिसिद्ध्यंति ॥ ततोमध्यस्थि तषोडशकोष्ठानिमार्जयेत् ॥ ततोबा एकैकं कोणकोष्ठं विहाय कोणकोष्ठद्वारपीठांतरालवर्तीन्यवशिष्टानि पंचपंचकोष्ठा निमार्जयेत् ॥ तथाचमध्यचतुरस्रपीठपादाः सिद्ध्यंति ॥ ततोमध्याच्चत्वारिवृत्तानि कुर्यात् ॥ तत्राद्येचत्वार्यगुलानिव्यासः द्वितीयेऽष्टौ तृतीयेचतुर्विंशतिः चतुर्थेषड्विंशतिरिति ॥ तच्चतुरंगुलवृत्तं कर्णि कारूपंपीतेन रजसापूरयित्वा कर्णिकावधिरेखांसितेनरजसानिर्माय तद्वहिरष्टांगुलात्मकेष्वृत्तेपीतरक्तासितर जोभिः संपादितमूलमध्यात्राणिषोडशकेसराणि संपाद्य तत्केसराव धिरेखांसितेनैवरजसांगु लोन्नतांसंपाद्य चतु विंशांगुलात्मकेतद्दद्बहिर्वृत्ते सितेनरजसाष्टदिक्ष्वष्टौपत्राणिरक्तायाणिकुर्यात् ॥ ततोदलांत ररेखांसितेनरजसा
॥ ६ ॥
For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधाय दलांतराणिकृष्णेनरजसापूरयित्वा तदहिरेकांगुलांतराबहिर्वृत्तरेखांसितेनैवरजसासंपाद्य वृत्तद्दयांतरंप । रितोऽष्टदलाग्रतन्मध्यचिह्नःषोडशधाविभज्य प्रतिभागंयवाकाराषोडशारान्श्यामपीतारुणश्वेतरजोभिःक ल्पयित्वा तदंतरेणयथायोगरजोभिःपूरयित्वा तदहिःसितपीतारुणश्यामहरिताःपंचरेखालिखेत् ॥ तदहिःपी ठक्षेत्रचतुरस्रयथाशोभंरजोभिःरक्तंकृत्यपीठावधिरेखांसितेनरजसाचतुरस्रांरचयेत् । द्वारक्षेत्राणिपूर्वादितःपीत । श्यामसितहरितरजोभिःपूरयेत् ॥ आग्नेयादिकोणकोष्ठचतुष्टयंलोहितहरितश्यामधवलैःपूरयेत् ॥ आनेयादि पीठपादचतुष्टयपंचकोष्ठात्मकंतुक्रमात्सितरक्तपीतकृष्णरजोभिःपूरयेत् ॥ ततःसितेनरजसांगुलोन्नतेनबहिश्च तुरस्ररेखांकुर्यादितिमदनरत्नादयः ॥ ठक्कुरमतेतुचतुरखंचतुर्हस्तंतत्रप्रत्येकंदादशांगुलानिनवकोष्ठानि वृत्ता नितुपंच । तत्राद्यवृत्तेचत्वार्यगुलानिव्यासः द्वितीयेऽष्टौ तृतीयेविंशतिः चतुर्थेचतुर्विंशतिः पंचमेतच्चतुरसंबहि स्ततोऽष्टत्रिंशत्इतिपंचकोष्ठात्मकंपीठपादचतुष्टयम् आग्नेय्यादिक्रमेणरक्तहरितश्यामसितैःपूरणीयंकोष्ठ चतुष्ट यम् । प्रत्येकंत्रिभित्रिभिवर्णेरितिविशेषः ॥ इदमेववारुणमंडलंजलाशयोत्सर्गादोज्ञेयम् ॥ पुनस्तत्रैव ॥ वज्रपा । गुत्तमभागेआग्नेय्यांशक्तिमुज्ज्वलाम् ॥ आलिखेद्दक्षिणेदंडनैर्ऋत्यांखड्गमालिखेत् ॥ पाशंतुवारुणेलेख्यध्वज
For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
116 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैवायुगोचरे ॥ कौबेर्यांतुगदांलिख्यईशान्यांशलमालिखेत् ॥ शलस्यवामदेशेतुचक्रंपद्मंचदक्षिणे ॥ ततोमहा वेद्युपरिपंचवर्णैफलपुष्पोपशोभितंवितानं कुंडमंडपेबभीयादिति इतिवेद्युपरिषोडशारचक्रम् ॥ ॥ अथघृतादि तुलाफलमुक्तं हेमाद्रौविष्णुधर्मोत्तरे ॥ प्रथमातुघृतस्योत्तातेजोवृद्धिकरीशुभा ॥ माक्षिकेण सौभाग्यंतैलेन बहु लाः प्रजाः ॥ वस्त्रेणदिव्यवस्त्राणिप्रामोतितुलयाभुवम् ।। लवणेनतुलावण्यमरोगित्वंगुडेनच | असपत्नः शर्करया सुरूपं चंदनेनतु ॥ अवियोगो भवेद्भतुलयाकुंकुमस्यच ॥ नसंतापोह्रदिभवेत्क्षीरस्यतुलयातथा । सर्वकामप्र दाः सर्वाः सर्वपापक्षयंकराः ॥ यः करोति तुलाः सर्वाः सगौर्यालयमाप्नुयात् || मंत्रेणदद्यादभिमंत्रितांतुसकृत् लामेकतमांद्विजेभ्यः ॥ सयातिगौर्याः सदनंसुपुण्यंनशोक दौर्भाग्यमुपाश्रुतेपुमान् ॥ ॥ अथतुलाप्रार्थनामंत्रः ॥ त्वंतुलेसर्वभूतानांप्रमाणमिहकीर्तिता ॥ मांतोलयंती संसारादुद्धरस्वनमोस्तुते ॥ इत्यारुह्य || गोदोहकालंत त्रैवचिंतयित्वाहरिप्रियाम् ॥ अवरुह्यततोदद्यादर्धपादमथापिवा || गुरुंसंपूज्यविधिवदस्त्रालंकारभूषणैः ॥ वि सर्जयेन्नमस्कृत्य भोजयेद्विजपुंगवान् ॥ शेषंदिजेभ्योदातव्यंस्त्रीभ्योऽन्येभ्यस्तथैवच । कदलीदलसंस्थाचपंच पिंडाहिमाद्रिजा || कर्पूरस्यतुतांपूज्यकुंकुमेनालभेत्तुताम् || विधिनानेनयोदद्यातुलादानंविमत्सरः ॥ स
For Private and Personal Use Only
चंद्रि०
॥७॥
Page #24
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकमेतिपार्वत्या सेव्यमानोऽप्सरोगणैः ॥ तत्रापिकालंसुचिरमिहलोकेनृपोभवेत् ॥ आत्मतुल्यंसुवर्णवार जतंरत्नमेववा ॥ योददातिदिजायेभ्यस्तस्याप्येतत्फलंभवेत् ॥ एतद्भूमिदानजन्यम् ॥ ब्रह्महत्यादिपापा । धैर्मुक्तःशिवपुरंत्रजेत् ॥ सचतत्पापनिर्मुक्तःप्रोक्तंविष्णुपुरंत्रजेत् ॥ तुलापुरुषभूमीचदीयमानेतुयेनराः ॥ पश्यंतितेपिवायांतियेवास्युरनुमोदकाः ॥ गुडवायदिवाखंडेलवणंवापितोलितम् ॥ योदद्यादात्मनातुल्यं । नारीवापुरुषोऽपिवा ॥ पुमान्प्रद्युम्नवत्स्यात्तुनारीस्यात्पार्वतीसमा ॥ सुभगोरूपसंपन्नौमुंजीतांतेत्रिविष्टपम् ॥ हिरण्यदक्षिणायुक्तंसवयंभूषणान्वितम् ॥ अलंकृत्वादिजाय्यंतंपरिधाय्यचवाससी ॥ खंडादितोलितपश्चा दुरवेप्रतिपादयेत् ॥ सर्वकामसमृद्धात्माऽनंतकालंवसेद्दिवि-इति ॥ इतिघृतादितुलादानफलम् ॥ ॥ अथ नानारोगनिरासाथैद्रव्यविशेषतुलादानान्युक्तानि गारुडे ॥ तुलापुरुषदानंतशृणुमृत्युंजयोद्भवम् ॥ अथलो । हंप्रदातव्यंसर्वरोगोपशांतये ॥ कांस्यंचयक्ष्मणेदेयंत्रपुचार्थोविकारके ॥ अपस्मारेतुसीसंस्यात्तामंकुठेचदारु णे ॥ पित्तलंरक्तपित्तेचरूप्यंप्रदरमेहयोः ॥ सुवर्णसर्वरोगेषुप्रदद्यान्मृत्युनाशनम् ॥ फलोद्भवंतथादेयंग्रहण्यां - दीर्घवाहिनी ॥ गौडंभस्मकरोगेचपौगंस्याद्डमालके ॥ पौगंपूगीफलम् ॥ काष्ठजंचामिमांयेस्याद्रोगोत्पत्तौ ।
For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८॥
तुपैष्टकम् ॥ मधूद्भवंतथादेयंकासश्वासजलोदरे ॥ घृतोद्भवंतथादेयंछर्दिरोगोपशांतये ॥ क्षीरंपित्तविनाशाय चंद्रित दधिस्याद्भगदारणे ॥ लवणंवेपनाशायपैष्टंदद्रुविनाशने ॥ धान्यंचसर्वरोगस्यनाशनेमुनिभिःस्मृतम् इति ॥ अत्रायंसंक्षेपोदानोहयोतेऽपि ॥ रूप्यतुलायांसुवर्णतुलाफलमेव पितृप्तिःप्रदरमेहनाशश्च ॥ रत्नतुलायां । स्वर्णफलमेव ॥ तानेणकुष्ठनाशः ॥ लोहेनसर्वरोगविनाशः ॥ घृतेनतेजोवृदिछर्दिनाशश्च ॥ गुडेनारो गित्वंसौभाग्यवृद्धिश्च ॥ लवणेनलावण्यसौभाग्यंच ॥ मधुनासौभाग्यंकासश्वासजलोदरनाशश्च ॥ तैलेन । प्रजावानभवति ॥ ॥ क्षीरेणपित्तनाशःसंतापनिवृत्तिश्च ॥ दभाभगंदरनाशः॥ शर्करयासपत्नबाधानिवृत्तिः॥ अनेनारोगित्वम् ॥ पिप्टेनदद्रुनाशः ॥ फलैःसंग्रहणीनाशः ॥ क्रमुकैगैंडमालानाशोमुखदुर्गधिनाशनंददु । नाशश्च ॥ क्रमुकंपूगीफलम् ॥ चंदनेनसौंदर्यवान् ॥ गंधेनसौभाग्यम् ॥ वस्त्रेणदिव्यवस्त्रावाप्तिः ॥ काटेर ५ निमांद्यनाशः ॥ विष्णुप्रीतिर्वासर्वद्रव्यैरपि इति ॥ इतिनानारोगनिरासद्रव्यविशेषतुलाः॥ ॥ अथपूजार्थ तत्तद्रव्याधिदेवतामाह ॥ गारुड़े ॥ अधिदैवंतुलोहेवैमहाभैरवउच्यते ॥ कांस्येत्रपावश्विनौचवायुश्चसीस ॥८॥ स्मृतः ॥ तामेसूर्यस्तथाप्रोक्तःपैतलेचकुहूस्तथा ॥ रौप्येचपितरोज्ञेयाः सौवर्णेसर्वदेवताः ॥ फलेसोमोगुडे ।
For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चापस्तांबूलेचविनायकः ॥ गंधर्वाः कुसुमेचैवजांगलेऽग्निस्तथास्मृतः ॥ जांगलेकाष्ठे ॥ मधौयक्षंप्रयत्ने नवृतेमृत्युंजयंतथा ॥ क्षीरेतारागणाःसर्वेदभिसर्पाः प्रकीर्तिताः ॥ लवणेपार्वतीदेवीसमुद्दिष्टाधिदेवता ॥ पि टेप्रजापतिर्देवोअन्नेसर्वाश्रदेवताः ॥ आर्तिर्यदास्यात्पात्राणां प्राप्नुयात्पुण्यदेशतः ॥ नित्यंमृत्युंजयप्राप्ति विधिनात्प्रदीयते । तदेवसर्वशांत्यर्थेभवतीतिनसंशयः ॥ तुला पुरुषदानेन मृत्युंजयतिमानवः || आगमो क्तमृत्युंजयमंत्रेणपूजयित्वेत्यर्थः । नाममंत्रेणवायथाधिकारंयोज्यम् ॥ इतिद्रव्याधिदेवताः ॥ ॥ अथकाल विशेषः ॥ दानोद्योते विश्वामित्रः || आदित्येराहुणाग्रस्ते सुवर्णेस्तोलयेत्तनुम् ॥ सोमग्रहेतुरौप्येणयदा | दानंतथा शृणु || प्रवर्ग्यस्यमुखेजात उत्पन्नः पितृदेहतः ॥ सर्वपापहरंवैतद्ददामिप्रीयतांविधुः ॥ इत्युच्चार्यज लंत्वप्सुनिक्षिपेद्दिजसत्तम ॥ इति ॥ ॥ अथतुलापुरुषदानविधिः ॥ हेमाद्रौविष्णुधर्मोत्तरे ।। तुलादानंप्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ यद्द्रौर्याचरितं पूर्वलक्ष्मीनारायणेनतु ॥ पुण्यंदिनमासाद्यतृतीयायांविशेषतः ॥ गो मयेनानुलिप्तायां भूमौकृत्वाघटशुभम् ॥ द्वारवंशुभवृक्षस्यचतुर्हस्तप्रमाणतः ॥ सुवर्णतत्रबभीयात्स्वशक्त्या घटितं घटे | सौवर्णस्थापयेत्तत्रवासुदेवंचतुर्भुजम् ।। शिक्यदयंचबभीयात्स्थापयेत्पीठकेततः ॥ तत्रारोहेत्स
For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान वस्त्रास्त्रः सर्वालंकारभूषितः ॥ अभीष्टदेवतांगृह्यनापयित्वाघृतादिभिः ॥ तुलापुरुषदानस्यविधिरेषःप्रकीचंद्रि०
र्तितः ॥ अत्रविधिरेषःप्रकीर्तितइतिएतावत्येवकर्तव्यतेत्युक्तंभवतीतिदामोदरः नान्यदिति ॥ तुलादानमधि - कृत्यलिंगपुराणे ॥ दक्षिणांचशतंसातदर्धवापिदापयेत् ॥ गुरोरितिशेषः ॥ ऋत्विजांचैवसर्वेषांदशनिष्का । प्रदापयेत् इति ॥ तथायजमानोऽयनग्रहणसंक्रमादिपुण्यकालमासाद्यपूर्वेद्युरेकभुक्तोचरितप्रायश्चित्तः ||
कृतनित्यक्रियोदर्भेष्वासीनोदर्भान्धारयमाणः शुचिराचम्य देशकालौसंकीर्त्य ममामुककामनासिद्धिद्वारा | |श्रीपरमेश्वरप्रीत्यर्थ अमुकद्रव्यतुलापुरुषदानंकरिष्ये इतिसंकल्प्य ॥ तथारोगनिरासार्थेतुममामुकरोग
निरासेनममास्यशिशोर्वामुकरोगनिरासेनक्षिप्रारोग्यसिद्धिदाराश्रीपरमेश्वरप्रीत्यर्थमिति ॥ तथा ॥ यदातुशि जाटाचारवशात्ताप्रादितुलासुअष्टमांशचतुर्थांशवासुवर्णरजतादिप्रक्षिप्यते तदासुवर्णादितुलयाचतुर्थाशाष्टमां
शादितुलाविशेषफलप्राप्तिद्वारा इत्युल्लेख कार्यः ॥ तदंगतयागणपतिपूजनंपुण्याहवाचनमाचार्यवरणमं || गदेवतापूजनमहंकरिष्ये इतिसंकल्प्य गणपतिं संपूज्य पुण्याहस्वस्तिऋद्धिःश्रीःकल्याणमितिशब्दपंचात्म VI" कंबौधायनोक्तंबाह्मणांस्त्रिनिर्वाचयित्वा आचार्यकृत्वा आचर्यं तुलायांगौरीविष्ण्वादितुलांगदेवताश्च पूज
For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६१६०८१८१८ १८ १८ १९०८
यित्वा ॥ रोगनिरासार्थेतु महामृत्युंजयमंत्रेणप्रतिमायांमृत्युंजयम् ताम्रादितोलनीयद्रव्यादिदेवताश्चपूजयेदि ति ॥ इतितुलापुरुषदानविधिविशेषः ॥ ॥ अथतुलादानप्रयोगः ॥ यजमानःशुचिराचम्य प्राणानायम्य । देशकालौसंकीर्त्य एकैकमन्वंतरकालावच्छिन्नप्रतिलोकपालस्थाननिवासपूर्वकार्कवर्णकिंकिणीजालमालिपि । मानाधिकरणकाप्सरःपूजासहितशिवपुरगमनपूर्वककल्पकोटिशतावच्छिन्नविष्णुपुराधिकरणकनिवासकामः सुव|
रत्नरौप्यतुलापुरुषमहादानमहंकरिष्ये ॥ यहा ॥ ब्रह्महत्यादिसकलपापक्षयदाराश्रीपरमेश्वरप्रीत्यर्थ । वर्णरत्नरौप्यतुलापुरुषमहादानंकरिष्ये ॥ तत्रादौगणपतिपूजनंपुण्याहवाचनमातृकापूजननांदीश्राद्धाचार्य । शरणादि कुर्यात् ॥ तापादितुलायांतु संकल्पोत्तरंगणपतिपूजनपूर्वकंपुण्याहवाचनमात्रंकृत्वा आचार्यवृत्त्वायथा । विभववस्त्रालंकारादिभिःपूजयेत् ॥ ततआचार्योगोमयोपलिप्तवेद्यादौसर्षपविकिरणपंचगव्यप्रोक्षणेकृत्वा ॥वे । यांवारुणमंडलंविलिख्य उपरिकुंडमंडपेपंचवर्णवितानंफलपुष्पोपशोभितध्वजंबध्वा वेद्यादौघटमाबध्य तत्र दक्षिणोदकशिक्यांतुलांबधीयात् ॥ गौरीप्रीत्यर्थतलायांकर्पूरकृतपंचपिंडिकारूपांगौरीकुंकुमेनानुपूजयेत् ॥a ततोधर्मराजसूर्यविष्णुप्रतिमाः तिस्रोमाषमात्रसुवर्णनिर्मिताअग्न्युत्तारणादिपूर्वकंसंपूज्य इष्टदेवतांचपंचाम।
For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान ॥१०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेनाभिषिच्याभ्यर्च्यच विष्णुप्रतिमांतुलामध्ये बध्वा ततः पूर्वोक्ततोलनीयद्रव्यादिदेवतांसंपूज्यतुलायैनमइति चंद्रि० तुलां तुलाप्रांतकूटयोर्विष्णुमनंतं मध्यकूटेवासुकिं फलकइये भूमिंचसंपूज्य रक्तवस्त्रेणतुलांसंवेष्टय ततः शक्तौ सत्यांतुला दंडेसुवर्णनिर्मितासुचतुर्विंशतिप्रतिमासुउद्वसंस्थांदेवतामावाहयेत्पूजयेच्च । तदित्थं ॥ ॐ ईशा नायनमः ईशानंआवाहयामि १ एवंसर्वत्र ॐ शशिनेनमः शशिनंआवाहयामि २ ॐ मारुतायनमः ३ ॐ रुद्राय० ४ ॐ सूर्याय० ५ ॐ विश्वकर्मणेन० ६ ॐ गुरवेन० ७ ॐ अंगिरोग्निभ्यां० ८ ॐ प्रजापतये ० ९ ॐ विश्वेभ्योदेवेभ्योन० १० ॐ धात्रेन० ११ ॐ पर्जन्यशंभुभ्यांनमः १२ ॐ पितृभ्योनमः १३ ॐ सौम्यायन० १४ ॐ धर्मायन० १५ ॐ अमरराजाय० १६ ॐ अश्विभ्यांन० १७ ॐ जलेशयाय ० १८ ॐ मित्रावरुणाभ्यांन० १९ ॐ मरुद्गणेभ्यो० २० ॐ धनेशाय० २१ ॐ गंधर्वाय ० २२ ॐ जलेशाय ० २३ ॐ विष्णवेन० २४ इत्यावाह्य संपूज्यच ततो यजमानो वस्त्राभरणगंधमाल्याद्यलंकृतः कुसुमांजलिंगृ हीत्वा तुलात्रिः प्रदक्षिणीकृत्य प्राङ्मुखउपविश्य प्रार्थयेत् ॐ नमस्तेसर्वदेवानांशक्तिस्त्वंसत्यमाश्रिता ॥ साक्षिभूताजगद्धात्रीनिर्मिताविश्वयोनिना । एकतः सर्वसत्यानितथानृतशतानिच ॥ धर्माधर्मकृतांमध्येस्था
For Private and Personal Use Only
॥१०॥
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पितासिजगदिते ॥ त्वंतुलेसर्वभूतानांप्रमाणमिहकीर्तिता ॥ मांतोलयंतीसंसारादुद्धरस्वनमोस्तुते ॥ योऽसौत
वाधिपोदेवः पुरुषःपंचविंशकः ॥ सएषोऽधिष्ठितोदेवित्वयितस्मानमोनमः ॥ नमोनमस्तेगोविंदतुलापुरुषसंज्ञ धक ॥ त्वंहरेतारयस्वास्मानस्मात्संसारसागरात् ॥ इतिपठित्वा ॥ तुलोपरिपुष्पांजलिंक्षिपेत् ॥ पुनस्तुलांक
त्रिःप्रदक्षिणीकृत्य वामहस्तेधर्मराजंदक्षिणेसूर्यअंकेस्वाभीष्टदेवतांपंचामृताभिषिक्तार्चितांचादाय प्राङ्मुख वस्तुलायामुत्तरफलकमारोहेत् ॥ दक्षिणेनसुवर्णःस्यादुत्तरेणधराधिपः ॥ इतिमात्स्यवचनात् ॥ नराधिप चत्युपलक्षणम् ॥ तत आचार्योदक्षिणफलकेतोलनीयद्रव्यमारोपयेत् ॥ सुवर्णाद्यावत्समधिकंस्यात् ॥ पुष्टि ।
कामेनभूयिष्ठमधिकंकार्यम् ततोयजमानस्तुलामध्यदंडस्थितदृष्टिहरेर्मुखपश्यन्मंत्रौपठेत् ॐ नमस्तेसर्व भूतानांसाक्षिभूतेसनातनि ॥ पितामहेनदेवित्वंनिर्मितापरमेष्टिना ॥ त्वयाधृतंजगत्सर्वसहस्थावरजंगमम् ॥ सर्वभूतात्मभूतस्थेनमस्तेविश्वधारिणि ॥ इतिगोदोहकालंतत्रस्थित्वा ॥ ततस्तुलामवतीर्य तोलितद्रव्ये । तुलसीपत्रंनिधाय देशकालौसंकीर्त्य अमुककामइदममुकद्रव्यमात्मसमतोलितमाचार्याद्यन्येभ्योबाह्मणेभ्यः । समस्ताश्रितबंधुवर्गेभ्योदीनानाथभ्यश्चदातुमहमुत्सृजे नममेत्युत्सृज्य ततः कृतस्यामुकतुलापुरुषदानकर्मणः ।
For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
दान ॥
सांगतासिद्ध्यर्थमाचार्यायइदंसुवर्णअग्निदैवतंदक्षिणात्वेनतुभ्यमहंसंप्रददे नममेतिदयात् ॥ पुनः कृतस्या चंद्रिक मुकतुलापुरुषदानकर्मणःइत्यादि सांगतासिद्ध्यर्थनानानामगोत्रेभ्योबाह्मणेभ्योयथाशक्तिभूयसींदक्षिणांदा तुमहमृत्सृजे ॥ तथा कृतस्यामुकतुलापुरुषदानकर्मणः सांगतासिद्धयर्थयथाशक्तिबाह्मणानयथाकालंया थोत्पन्नेनान्नेनभोजयिष्ये इतिसंकल्प्य ॥ ततआचार्यावाहितदेवताः सर्वाः अर्चनपूर्वकविमृज्य आचार्यायतला धैं पादंवा प्रतिमावस्त्राभरणादिसर्वतुभ्यमहंसंप्रददे नमम इतिदत्त्वा सदस्यायादावेवतदर्धेदत्त्वा शेषंचसद्यए । वयथोद्देशंदत्त्वा प्रमादात्कुर्वतांकम० यस्यस्मृत्येतिजपित्वा कर्मेश्वरार्पणंकृत्वा सुहृद्युतो जीतेति ॥ केचित । अत्रतुलापूजोत्तरममिंसंस्थाप्यईशानादितुलास्थदेवताभ्योष्टाष्टाज्याहुतयश्चेच्छंतीति ॥ तुलाप्रतिग्रहप्राय चित्तत्वाचार्यश्चांद्रायणमेकंकुर्यात् प्रतिग्रहानुसारेणइत्युक्तं दानोयोते रहस्येषु ॥ हेमाद्री मात्स्ये ॥ न||| चिरंधारयेद्गहेसुवर्णतोलितंबुधः ॥ तिष्ठेद्भयावहंयस्माच्छोकव्याधिकरंनृणाम ॥ शीघ्रंपरस्वीकरणाच्छ्रेयःप्रा | मोतिपुष्कलम्-इति ॥ सुवर्णादिसर्वद्रव्यतुलास्वेवंकैसुतिकन्यायात् ॥ अत्रत्यःसुवर्णशब्दोरजतादिसर्व ॥११॥ द्रव्यतुलोपलक्षकोबोध्यः ॥ मीमांसैकधुरंधरःश्रुतिधरोन्यायेऽपिवागीश्वरःसाहित्येऽमृतसागरःसुजनतावल्ली
For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममसमस्तपा
रसालद्रुमः || यदि मणिशेखरोदिनकरःप्रास्तविश्वेश्वरंतेनाकारिघृतादितोलनविधौसत्प्रीतयेपद्धतिः ॥ इति दानोद्दयोतदानरत्नमयूखाद्यनुसारेणच कालोपनामकभदृदिवाकरकृतदानसंक्षेपचंद्रिकायां ताम्रघृतादितुला पुरुषदानप्रयोगः ॥ ॥ ६ ॥ ॥ अथगोसहस्रमहादानप्रयोगः ।। हेमाद्रौ मात्स्ये ।। गोसहस्रदानं चिकीर्षुरधिवासन | दिनात्प्रात्रिरात्रमेकरात्रंवाशक्तितः पयोत्रतोऽधिवासनदिनेशुचिर्यजमानोदेशकालौसंकीर्त्य | पक्षयोत्तरसिद्धचारणसेवितार्कवर्णकिंकिणीजालमालिविमानारोहणोत्तरानेक मन्वंतरावच्छिन्नद्रादिसकललोक पाललोकाधिकरणकपुत्रपौत्रसमन्वितशिवालयगमनेकोत्तरं संख्यासंख्येय पितृमातामहकुलतारणा कल्पशताव च्छिन्नशिवपुरनिवासानंतरराजराजीभवनाश्वमेधशतकर्तृत्वशिवध्यानपरत्वविष्णुसादृश्यापन्नयोगस्थानक संसार मोचनकामःश्वोगोसहस्रमहादानंप्रतिपादयिष्ये ॥ इतिसंकल्पयेत् ॥ ततउपवास गुर्वादिनियोगांतंत लापुरुषमहादानवत्कुर्यात् ॥ ॥ अथाचार्यः एकंलक्षण्यं नंदिकेश्वरंवृषं स वत्सदशोत्तरगोसह सात्सवत्संधेनु दशकंच स्वर्णघंटा स्वर्णपट्टकौशेयवस्त्रमाल्यहेमरत्नयुतश्रृंग रौप्यखुरचामरोपशोभितं सताम्र दोहनं पादुको पानच्त्रछाद्यने कोपस्करयुतं वेदींपरितः स्थापयेत् ॥ मंडपादहिस्तु यथावकाशंगोसहस्रं वस्त्रमाल्यस्वर्णशृं
|
For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyarmandir
दान गरौप्यखुराद्यैरलंकृत्याधिवासयेत् ॥ अथासादितसगोवृषदशकमध्येचक्रोपस्थापितलवणद्रोणोपरि पूर्वोक्त चंद्रि०
लक्षणंकौशेयसंवीतंनानाभरणभूषितमाल्येक्षुफलसंयुक्तंनंदिकेश्वरस्थापयेत् ॥ वेद्युपरिफलपुष्पादिशोभितं ॥१२॥
पंचवर्णवितानकुटेवधीयात् ॥ ततः आचार्यादयःस्वस्वकुंडसन्निधौसर्वोषध्यादियुतकलशचतुष्टयस्थापना के दियजमानाभिषेकांतंतुलामहादानवर्षायुः ॥ ततःशुक्माल्यांबरधरःसकुसुमांजलिनासवृषगोदशकमामंत्र येत् ॥ तत्रमंत्रः ॥ नमोवोविश्वमूर्तिभ्योविश्वमातृभ्यएवच ॥ लोकाधिवासिनीभ्यश्चरोहिणीभ्योनमोनमः ॥ गवामंगेषुतिष्ठंतिभुवनान्यकविंशतिः ब्रह्मादयस्तथादेवारोहिण्य पातुमातरः ॥ गावोमेअग्रतःसंतुगावो । मसंतुपृष्ठतः ॥ गावोमेहृदयेसंतुगवांमध्येवसाम्यहम् ॥ यस्मात्त्वंवृषरूपेणधर्मएवसनातनः ॥ अष्टमूर्तेरधि |
ठानमतःपाहिसदामम-इति ॥ पुष्पांजलिनासंपूज्य वेदीपश्चिमेप्रामुखउपविश्य पूर्ववद्देशकालौस्म । कत्वा ममसमस्तपापक्षयादिसंसारमोचनकामःइत्यंते इमंवृष इमाश्चसवत्सधेनुदशकसहिताः सहस्रगाः सां ।
गोपांगाः अमुकामुकगोत्रामुकामुकवेदाध्यापकामुकामुकशर्मभ्योगुवृत्विगादिभ्यश्चसंप्रददे नमम इतिग ||॥१२॥ वादिहस्तेषुजलंदद्यात् ॥ तेच देवस्यत्वेतियजुषारुद्रायगामित्युक्त्वा पुच्छेषुप्रतिगृह्य स्वस्तीत्युक्त्वा ।
For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatitm.org
Acharya Shri Kailassagarsuri Gyanmandir
यथाशाखंकामस्तुति कइदंकस्माअदादितिपठेयुः ॥ ततोयजमानः कृतस्यगोसहस्रमहादानकर्मणःसांगतासि । यर्थग्रामभूमिवादत्त्वासुवर्णदक्षिणात्वेनतुभ्यमहंसंप्रददे नमम इतिप्रत्येकंतेभ्योदक्षिणांदद्यात् ॥ ततः कृत। स्यगोसहस्रमहादानइत्यादि० सांगतासिद्ध्यर्थ नानानामगोत्रेभ्योबाह्मणेभ्योयथाशक्तिभूयसींदक्षिणांदात महमुत्सृजेनममेति ॥ तथा पुनः कृतस्य इ० सांगतासिद्ध्यर्थयथाशक्तिबाह्मणान्यथाकालंयथोपपन्ने । नान्नेनभोजयिष्येइतिसंकल्पयेत् ॥ ततः आचार्यःपुण्याहवाचनाद्यावाहितदेवताःसंपूज्य उत्तिष्ठब्रह्मणस्पत इतिदेवान्विसृज्य तद्दिनेपयोवतमशक्तीयजमानोनक्ताशीब्रह्मचारीभवेत् ॥ ततः प्रमादाकुर्वतांकर्म० यस्य । स्मृत्या कर्मेश्वरार्पणंकुर्यादिति ॥ इतिदानसंक्षेपचंद्रिकायां गोसहस्रमहादानप्रयोगः ॥ ॥ भविष्यपुराणे ॥ शतंगावःसवृषभाधेनूपस्करसंयुताः ॥ दत्त्वातुब्राह्मणेभ्यस्तुविशुद्धनांतरात्मना ॥ शिवादिसर्वलोकेषु ।। यथेष्टंमोदतेतुसः ॥ पुण्यकालेशुचिराचम्य देशकालौसंकीर्त्य ममसमस्तपापक्षयपूर्वकसिद्धचारणसेवि । तार्कवर्णकिंकिणीजालमालिविमानारोहणोत्तरानेकमन्वंतरावच्छिन्नेंद्रादिसकललोकपालाधिकरणकपुत्रपौत्र । समन्वितशिवपुरादिसर्वलोकनिवासानंतरमंतेविष्णुसायुज्यावाप्तिकामोवृषाधिकसालंकृतगोशतदानंकरिष्ये
For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिसंकल्प्य गणपतिपूजनंसंक्षिप्तपुण्याहवाचनमात्रं कृत्वा गोभ्योनमंइतिसवृषभागाः संपूज्य ब्राह्मणेभ्योनम चंद्रि० इतिब्राह्मणांश्चयथाशक्तिवस्त्रालंकारादिभिः संपूज्य प्रार्थयेत् ॥ तत्रमंत्राः गावः सुरभयोनित्यंगावो गुग्गुलुगंधिकाः ॥ गावः प्रतिष्ठा भूतानांगावः स्वस्त्ययनं महत् ॥ अन्नमेवपरंगावादेवानांहविरुत्तमम् ॥ पा वनंसर्वभूतानांरक्षंतिचवर्हतिच ॥ हविषामंत्रपूतेन तर्पयंत्यमरानपि ॥ महर्षीणां तृचहाणांगावोहोमेप्रतिष्ठि ताः ॥ सर्वेषामेवभूतानां गावः शरणमुत्तमम् ।। गावः पवित्रं परमं गावो मंगलमुत्तमम् । गावः सर्वस्यलोकस्यगा वोधन्याः सवाहनाः ॥ नमोगोभ्यः श्रीमतीभ्यः सौरभेयी भ्यएवच । नमोत्रह्मसुताभ्यश्चपवित्राभ्योनमोनमः ॥ घृतक्षीरप्रदागावोघृतयोन्योघृतोद्भवाः ॥ घृतनद्योघृतावर्तास्तामे संतुसदागृहे ॥ इतिगाः संप्रार्थ्य वृषभं प्रार्थयेत् ॥ धर्मस्त्वंवृषरूपेणजगदानंदकारक || अष्टमूर्तेरधिष्ठानमतः पाहिसनातन ॥ इतिवृषभंप्रार्थयेत् ॥ ततः सलिलतिलकुशानादाय अद्येत्यादिममसमस्तपापक्षयेत्यादि पठित्वाविष्णुसायुज्यावाप्तिकामोवृ ॥१३॥ षाधिकशतंगाः धेनूपस्कराः सहिरण्यदक्षिणायुताः रुद्रदेवतास्तन्मूल्योपकल्पितनिष्क्रयरजतमुद्रावानानानामगोत्रे भ्यो ब्राह्मणेभ्योदातुमहमुत्सृजेनममेति । तेनभगवान्परमात्मा श्रीपरमेश्वरः प्रीयताम् तत्सद्ब्रह्मार्पणमस्तु ॥
For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
कृतस्यसवृषगोशतदानकर्मणःसांगतासिद्ध्यर्थबाह्मणभोजनंभूयसींदक्षिणांचदद्यात् ॥ अथवाअद्येत्यादि० सवृषरुद्रदैवतसहिरण्यदक्षिणायथाशक्त्यलंकृतगोशतमूल्योपकल्पितनिष्क्रयरजतमुद्राः नानानामगोत्रे ।। भ्योबाह्मणेभ्योदातुमहमुत्सृजे नममेति । ततोबाह्मणभोजनंसंकल्प्य भूयसींदद्यात् ॥ इतिसवृषगोशत दानप्रयोगः ॥ ॥ अथसवृषगोदानप्रयोगः ॥ भविष्ये ॥ दशगावःसवृषभावृषभैकादशाःस्मृताः ॥ दत्त्वातुबाह्मणेभ्यश्चसयातिपरमांगतिम् ॥ शिवादिसर्वलोकेषुपथेष्टरमतेनरः- इति ॥ पुण्यकालेशु चिराचम्य प्राणानायम्य देशकालोसंकीर्त्य ममसमस्तपापक्षयपूर्वकशिवादिसर्वलोकनिवासांतेविष्णुसान्नि ध्यकामोवृषाधिकदशगोदानंकरिष्ये इतिसंकल्प्य गणपतिपूजनंपुण्याहवाचनमात्रंकृत्वा गोभ्योनमइतिस वृषागाःसंपूज्य ब्राह्मणेभ्योनमइतिब्राह्मणांश्चयथाशक्तिवस्त्रालंकारादिभिःसंपूज्य गाःप्रार्थयेदेतैमत्रैः ॥ गावोमामुपतिठंतुहेमशृंग्यःपयोमुचः ॥ सुरभ्यःसौरभेय्यश्चसरितःसागरास्तथा ॥ गाव पश्याम्यहं नित्यं गाव पश्यतुमांसदा ॥ गावोऽस्माकंवयंतासांयतोगावस्तृतोवयम् ॥ गावोममाग्रतोनित्यंगावःपृष्ठतएवच ॥ गावोमेसर्वतश्चैवगवांमध्येवसाम्यहम् ॥ इतिगाःसंप्रार्थ्य ॥ धर्मस्त्वंवृषरूपेणजगदानंदकारक ॥ अष्टमूर्ते ।
For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान ॥१४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रधिष्ठानमतः पाहिसनातन- इति वृषभंचप्रार्थयेत् ॥ ततः सकुशतिलजलमादाय || अद्येत्यादि ० ममसम स्तपापक्षयपूर्वक शिवविष्णुसान्निध्यावाप्तिकामोवृषाधिकदशगाधेनूपस्कराः सहिरण्यदक्षिणायुतारुद्रदैवता स्तन्मूल्योपकल्पितनिष्क्रयरजतमुद्रावानानानामगोत्रेभ्यो ब्राह्मणेभ्योदातुमहमुत्सृजे नममेतिसंकल्पं कुर्यात् ॥ ततोत्राह्मणभोजनसंकल्पः ॥ भूयसींचदद्यात् ॥ अथवावृषाधिकधेनूपस्करसहिरण्यदक्षिणायुतदशगारुद्र देवतास्तन्मूल्योपकल्पित रजतमुद्राः नानानामगोत्रेभ्योत्राह्मणेभ्योदातुमहमुत्सृजे नममेत्युक्त्वा दद्यात् ॥ ब्राह्मणभोजनसंकल्पं कृत्वा भूयसींचदद्यादितिसंक्षेपः ॥ इतिसवृषदशगोदानप्रयोगः ॥ ॥ ६ ॥ ॥ अथदशमहादाना नि ॥ कर्मे ॥ कनकाश्वतिलानागादासीरथमहीगृहाः || कन्याचकपिलाधेनुर्महादानानिवेदश ॥ तत्रप्र थमंतावत्सुवर्णदानम् ॥ मूले ॥ दत्त्वा सुवर्णस्यशतंविप्रेभ्यः श्रयाऽन्वितः ॥ ब्रह्मलोकमनुप्राप्यबह्म णासह मोदते ॥ गव्येनभूमिं शकृताजलेन आलिप्यमध्येसिततंडुलैश्च ॥ सरोरुहं के सर भूषणाढयंस कर्णि कंचाष्टदलंविलिख्य ॥ तस्मिन्हिरण्यशतमानमात्रंनिधाय तस्योपरितंविचिंत्य ॥ इति ॥ तत्रवह्माणं कमलासनस्थं संपूज्य विप्रंवृत्वा यथाविभववस्त्रालंकारादिभिः संपूज्य दद्यात् ॥ हेमाद्रौदानकांडे
For Private and Personal Use Only
चंद्रि०
113811
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देयंतद्योजयेत्पूर्वततो विप्रंचपूजयेत् ॥ तन्मंत्रैः प्रदद्याद्वैसर्वदानवयं विधिः - इति ॥ अद्येत्यादि० ममस | मस्तपापक्षयपूर्वक मेरुदान समफलावाप्तये देयद्रव्यतृतीयांशदक्षिणासहितं इदंसुवर्ण अग्निदेवतं अमुकगो त्रायामुकशर्मणेवाह्मणायतुभ्यमहं संप्रददे नममेतिदद्यात् ॥ प्रार्थनामंत्रः ॥ हिरण्यगर्भगर्भस्थंहेमबीजंवि भावसोः ॥ अनंतपुण्यफलदमतः शांतिंप्रयच्छमे ।। इतिकनकदानम् || || ६ || || अथावदानंमहाभारते ।। सर्वोप करणोपेतं युवानं दोषवर्जितम् ॥ योऽश्वंददातिविप्रायस्वर्गलोके महीयते । तथा ।। यावंतिरोमाणिहयेभवंतिहि नरेश्वर । तावतोवाजिदाँलोकान्प्रामुवंतीहपुष्कलान्- इति ।। वाजिदानसूर्यलोकान् ॥ कौर्मे ॥ शतैः पंचपलै रौप्यैः सुवर्णालंकृतिंक्रमात् ॥ सदक्षिणंसवत्रचत्राह्मणायनिवेदयेत् ॥ ब्राह्मणंवृत्वा वस्त्रालंकरणगंधपुष्पा दिभिरभ्यर्च्य दद्यात् ॥ अद्येत्यादि ० ममसमस्तपापक्षयपूर्वका श्वरो मसमसंख्याकाव्दसूर्यलोक निवासावाप्ति कामइमम सर्वोपस्कर हिरण्यदक्षिणायुतं यमदेवममुकगोत्रायामुकशर्मणेतुभ्यमहं संप्रददे नममेति अश्वकर्णे धृत्वादद्यात् । दानमंत्रस्तु || उच्चैःश्रवस्त्वमश्वानांराज्ञांविजयकारक ॥ सूर्यवाहनमस्तुभ्यमतःशांतिंप्रयच्छ मे ॥ ॥ ६ ॥ ॥ अथश्वेताश्वदानम् || गारुडे ॥ अश्वमेधमखंयस्तुकलौकर्तुमनीश्वरः ॥ अश्वदानंततेनेह
For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रि०
दान | कर्तव्यविधिपूर्वकम् ॥ विधितस्यप्रवक्ष्यामिब्रह्मणानिर्मितपुरा॥ श्वेतमश्वंशुभंतातहेमपल्याणभूषितम् ॥ रूप्यै
स्तुकटकैःशु?ःकरिदंतोपशोभितम् ॥ वज्रनेत्रंखुरैस्ताक्षौमपुच्छंसुवाससम् ॥ शुभ्रेणपदकेनैवसंयुतं । ॥१५॥
स्वायुधान्वितम् ॥ धान्यरत्नोपरिस्थंतुबईपक्षसुपट्टकम् ॥ एवंसुतेजसंचाश्चंबाह्मणायनिवेदयेत् ॥ मन्वादि । * युगाद्ययनविषुवोपरागादिपुण्यकालेदानकार्यम् ॥ ब्राह्मणंवृत्वा वस्त्रालंकारादिभिःसंपूज्याश्वंचसंपूज्य । |वदेत् ॥ मार्तंडायसुवेगायकाश्यपायत्रिमूर्तये ॥ जगद्दीपायसूर्यायत्रिवेदायनमोस्तुते ॥ एवंतमुच्चरन्मंत्रक णेदद्यात्तिलोदकम् ॥ दानवाक्यंतु अद्येत्यादि० गोत्रायशर्मणेब्राह्मणायेमंश्वेताशं सुवर्णतिलकालंकारयुतं । ललाटवेयकपूर्वोक्तालंकारैर्युक्तंगंधपुष्पाद्यर्चितं सूर्ययमदैवतं सकलब्रह्महत्यादिपापनाशकामोहयरोमसम संख्याकान्दसूर्यलोकनिवासकामश्च सालंकृतायतुभ्यमहंसंप्रददे नमम इति ॥ ततोऽश्वप्रार्थना ॥ महार्णव समुत्पन्नउच्चैःश्रवसपुत्रक ॥ मयात्वं विप्रमुख्यायदत्तोहयसुखीभव-इति ॥ ततोविप्रप्रार्थना ॥ इमविप्र । नमस्तुभ्यमश्वतेप्रतिपादितम् ॥ प्रतिगृह्णीष्वविद्रमयादत्तंसुशोभनम् ॥ इतिदानमंत्रमुच्चार्य ॥ कर्णे ॥१५॥ समर्पणकृत्वा विप्रहस्तेजलंक्षिपेत् ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ विप्रोदेवस्यत्वेतिगृहीत्वा यथाशाखका -
For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandir
मस्तुतिपठित्वा स्वस्तीत्युक्त्वाऽश्वमारुह्यगच्छेत् ॥ दाताचाश्वपुरोगच्छेत्पदानांसप्तसप्ततिम् ॥ भास्करम नसिध्यात्वाआलोक्यस्वगृहबजेत् ॥ श्वेतमश्वंत्योदयाफलंदशगुणंभवेत् ॥ एवंकृतेनरव्याघ्रसूर्यलोकंबजे नरः-इति ॥ इतिश्वेताश्वदानम् ॥॥ ७॥ अथशिवायाश्वदानम् ॥ गारुडे ॥ शिवायाश्वमलंकृत्ययःपवणिनि ! वेदयेत् ॥ सोऽश्वमेधस्ययज्ञस्यफलमष्टगुणंलभेत् इति ॥ शिवधर्मेपिशिवायाश्वदानम् ॥ ॥ अथतिलदानम् आदित्यपुराणे ॥ वैशाख्यांपौर्णमास्यांवातिलानक्षौद्रेणसंयुतान् ॥ यःप्रयच्छेट्विजातिभ्यःसर्वपापैःप्रमुच्यते ॥ तथा ॥ ज्येष्ठेमासितिलान्दद्यात्पौर्णमास्यांविशेषतः ॥ अश्वमेधस्ययज्ञस्यफलमामोतिमानवः ॥ तथा माघे मासितिलान्यस्तुबाह्मणेभ्यःप्रयच्छति ॥ सर्वसत्त्वसमाकीर्णनरकंनसपश्यति ॥ विष्णुधर्मोत्तरे ॥ तिलागा वोहिरण्यंचअन्नकन्यावसुंधरा ॥ दत्तान्येतानिविधिवत्तारयंतिमहाभयात् ॥ तथा ॥ तिलस्नायीतिलोदती ।। तिलहोमीतिलोदकी ॥ तिलभुतिलदाताचषदतिला पापनाशनाः ॥ इदंतुमाघमासपरम् ॥ अन्यत्रतु दानमेव ॥ कोर्मे ॥ कृष्णाजिनेतिलान्कृत्वासुवर्णमधुसर्पिषी ॥ द्रोणैकंवाससाच्छन्नंत्रिधातद्दत्सदक्षिणम् ॥ बाह्मणायचतंदत्त्वासर्वतरतिदुष्कृतम् ॥ इति ॥ अद्येत्यादि० अमुकगोत्रायामुकशर्मणेब्राह्मणायसुपूजिताय ।
For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥१६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णाजिनस्थं सुवर्णमधुसर्पिर्युतं वस्त्राच्छन्नं तिलद्रोणं सोमदेवतं सर्वपापक्षयकामस्तुभ्यमहं संप्रददे || नमम इतिदद्यात् ॥ कृतैतचिलद्रोणदानस्यसांगता सिद्ध्यर्थेइदं सुवर्णमग्निदैवतं दक्षिणात्वेनतुभ्यमहं संप्रददे नमम इतिदद्यात् ॥ प्रतिगृहीतातु देवस्यत्वेतितांप्रतिगृह्य यथाशाखंकामस्तुतिपठित्वा समापयेत् ॥ इतितिलद्रोण दानविधिः ॥ ॥ ॥ ६ ॥ अथतिलपात्रदानम् ।। बाह्मे ॥ ताम्रपात्रंतिलैः पूर्णप्रस्थमात्रंद्विजायच ।। सहिर ण्यंचयोदद्यात्प्रत्यहं श्रद्धयान्वितः । सर्वपापविशुद्धात्मा लभते परमां गतिम् इति ॥ अद्येत्यादि ० इदंति लपूरितताम्रपात्रं सोमदैवतं ससुवर्णममुकगोत्रायामुकशर्मणेत्राह्मणायाऽशेषपापक्षयका मस्तुभ्यमहं संप्रददे नमम इति ॥ मंत्रस्तु | तिलाः स्वर्णयुतास्तुभ्यं प्रदत्ताद्यघनाशनाः ॥ विष्णुप्रीतिकरानित्यमतः शांतिंप्रयच्छमे प्रतिग्रहः प्राग्वत् ॥ इतिमाघेनित्यंतिलपात्रदानम् ॥ कौर्मे ॥ ताम्रपात्रेतिलान्कृत्वापलषोडशकल्पिते ॥ ससुवर्णेनशक्त्यावाविप्रायप्रतिपादयेत् ॥ नाशयेत्रिविधंपावाङ्मनः कायसंभवम् ॥ तिलपूर्णताम्रपात्रंस हिरण्यंदिजाय ॥ प्रातर्दत्त्वातुविधिवद्दुः स्वमंविनिहंतिसः । तिलपात्रंत्रिधाप्रोक्तं कनिष्ठोत्तममध्यमम् ।। ताम्रपात्रंदशपलंजघन्यंपरिकीर्तितम् ॥ द्विगुणंमध्यमंप्रोक्तं त्रिगुणंचोत्तमस्मृतम् ॥ स्वर्णमकंजघन्यंतुद्दिगु
॥१६॥
For Private and Personal Use Only
चंद्रि०
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यमंमतम् । त्रिगुणंचोत्तमं तद्वत्सुवर्णपरिकीर्तितम् ॥ पलसंख्यानिष्कइयमिता सपादनिष्कदयमि तेत्यन्ये ॥ अत्रदेशाचारतोव्यवस्था ॥ दानवाक्यंतुनित्यतिलपात्रदानवत् ॥ मंत्रस्तु ॥ यानिकानि चपापानि बह्महत्यासमानिच ॥ तिलपात्रप्रदानेनतानिनश्यतुमेसदा- -इति ॥ इतिमहातिलपात्रदानम् कौर्मे ॥ ४ ॥ ॥ अथमातुरानृण्यकृत्तिलपूर्णकांस्यपात्रदानम् | आदित्यपुराणे ॥ यज्ञंसौत्रामणिकर्तुयदिशक्ति नैविद्यते । महासरस्तथावापीकूपंकर्तचदीर्घिकाम ॥ एवंकृतमातृकणान्मुक्तो भवतिमानवः ॥ सदक्षिणकां स्यपात्रदत्त्वाचैवप्रमुच्यते ॥ शुद्धकांस्यपात्रस्यप्रमाणंपंचविंशतिपलानि ॥ तिलानामत्रनिर्दिष्टंप्रस्थानांसप्त कंकथा || सुवर्णमाषाश्चत्वारःपात्रस्योपरिधारयेत् ।। वस्त्रेणवेष्टयेत्पात्रंविधायचसुभक्तितः ॥ स्नानंकृत्वानि नगायपितृदेवांश्श्रतर्पयेत् ॥ ततोऽभिपूजयेद्देवं शंकरं हरिमेववा || गोमयेनाथसंलिप्यगृहमध्यं तु सर्वतः लिखेत्पद्मं द्वादशारं कुंकुमेनाथशोभनम् ॥ ततोवह्निंसुसंस्थाप्यहोमं कुर्याद्यवैस्तिलैः ॥ पद्मपात्रंप्रतिष्ठाप्य पूजयेद्भक्तिभावतः । ततोत्राह्मणमाहूयबहुपुत्रं सुसंभृतम् ॥ पादौप्रक्षाल्यविधिवन्मातुः श्राद्धं समाचरेत् ॥ अथकृत्यंयथाशक्तिमाध्यांवामृतवासरे ॥ ग्रहणेरविसोमाभ्यां संक्रांतियुगादिषु ॥ तथान्यदपियद्दत्तंमाध्यामु
For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान ॥१७॥
दिश्यमातरम् ॥ तदक्षय्यफलंसर्वपुराप्राहमहेश्वरः ॥ जीवंतीभूषयेद्दौर्माल्यैरपिविभूषणैः ॥ दत्त्वाविप्रस्य । चंद्रि० तत्पात्रहोमंकुर्यात्प्रयत्नतः ॥ सोपस्करंसतांबूलंक्षमाप्यचविसृज्यच ॥ अन्येषामपिविषाणांभोजनानिप्रदा पयेत् ।। ॥ अथास्यप्रयोगः ॥ माध्यांपूर्वोक्तपुण्यकालेवायजमानःकृतनित्यक्रियः पूर्वोक्तदादशारपोकांस्य पात्रंसप्तप्रस्थतिलैःपूरितस्थापयित्वा हरंहरिंवासंपूज्य तत्पुरतोऽमौविष्णुविष्णुमंत्रण शिवंशिवमंत्रणवाऽष्टोत्त । रशतंघृताक्ततिलैर्यवैश्वहुत्वा ब्राह्मणमाहूयोदङ्मुखमुपवेश्यादौपादप्रक्षालनादिमातृश्राईसमाप्याचम्यप्राणा नायम्य ॥ अद्येत्यादि अमुकगोत्रायामुकर्मणेबाह्मणाय उक्तोपस्करसंयुतमममातुर्गर्भधारणपोषणम लमूत्रादिनानादुःखोद्भवाद्यानुण्यत्वकामः इदंपंचविंशतिपलात्मकंकांस्यपात्रं सप्तप्रस्थमिततिलै परिपूरितं । माषचतुष्टयसुवर्णयुतं वस्त्रसवेष्टितंसर्वोपस्करयुतं तुभ्यमहंसंप्रददे नममइति दद्यात् ॥ मंत्रास्तु ॥ कांस्यपा मयादत्तंमातरानृण्यकाम्यया ॥ भगवन्वचनात्तुभ्यंयथाशक्तितथावद ॥ दशमासाश्चउदरेजनन्यासंस्थि तस्यमे ॥ क्लेशिताबालभावेनस्तनपानाद्विजोत्तम ॥ मलमूत्रादिमृल्लेपलिप्तायाचकृतामया ॥ भवतोवचना।
Sim१७॥ दद्यमममुक्तिभवेदणात् ॥ तिलसंख्याकृतंदुःखंजनन्याममसेवितम् ॥ कांस्यपात्रप्रदानेनकृतकृत्योभवाम्यहम् ॥
-
-
*-
For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततः शक्त्याहिरण्यं दक्षिणांदद्यात् ॥ त्वयैतत्कृततिलपूर्णकांस्यपात्रदानेनजननीसंभवादृणात्त्वमुक्तो भवेति प्रतिग्रहीतावदेत् ।। पुनः व्याहृतिभिराज्यहोमंकृत्वाविसृज्य यथाशक्तित्राह्मणान्भोजयित्वा सुहृद्युतो भुंजीतेति ॥ इतिमातुरानृण्यकृत्तिलपूर्णकांस्यपात्रदानप्रयोगः ॥ ॥६॥ ॥ अथतिलपूर्णकरकदानम् ।। वायवीये । करकंतिलसं पूर्णमंडलेवह्निदैवते ॥ शिवंवह्निवदाराध्यंपूजयेत्करवीरकैः ॥ पूजातुरक्तचंदनेन ॥ निर्यास सर्जरस धूपेन धूपयेत् वह्निमंडलं त्रिकोणमंडलम् ॥ शिवंवह्निवदितिवह्निस्वरूपंशिवम् ॥ ब्रह्मांडपुराणे || आदर्शचततोदद्या दीपानां चतुष्टयम् । वह्निरूपीयतःशंभुर्वह्निरूपास्तिलाये || तेजोरूपं कृतं पापंचाक्षुषंचव्यपोहतु ॥ इतिद तेऽस्यनश्यंतिपापान्यग्रेकृतानिच ॥ परदारपरद्रव्यपुत्रदर्शनजानिच । शवादिदर्शनोत्थानि नेत्रदोषकृतानिच ॥ यएवं कुरुतेदानंशिवभक्त्यायतत्रतः ॥ शिवलोकेवसेन्द्रयः कल्पत्रयमशंकितः ॥ इतितिल पूर्ण करकदानम् ॥ ॥ अथगजदानम् ॥ कौर्मे ॥ दद्याद्गजंपुराणोक्तं मूल्यंपंचशतानिवा । वित्तानुसारात्तत्रापिकनिष्ठोत्तममध्यमम्। तत्रा पिस्वरूपतोगजदानमुत्तमम् ॥ तन्मूल्यंहेममाषशतपंचकदानंमध्यमम् ॥ शतत्रयहेममाषदानंकनिष्टम् || - इति ॥ रूप्यस्थूणालंकरणं स्वर्णताराविभूषणम् ॥ सदक्षिणंवित्तशक्त्यादत्त्वाशिवपुरंत्रजेत् ॥ स्थूणारज्जुः ॥
For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१८॥
दान तारामौक्तिकजालीगजालंकारः ॥ कौर्मे ॥ यथालाभोपपन्नंवायः प्रयच्छतिदंतिनम् || ब्राह्मणायदरिद्रा चंद्रि० यस्वर्गलोके महीयते इति ॥ ततोगजदानांगंशिवंद्विजंचसंपूज्यदद्यात् । दानवाक्यंतु अद्येत्यादि ० मम सर्वपापक्षयोत्तरसिद्धचारणसेवितार्ककिंकिणीजालमालि विमानारोहणोत्तरानेक मन्वन्तरावच्छिन्नाक्षय्यदेवराज त्वांतेविष्णुपुरावाप्तिकामस्तत्प्रीतिकामश्च सालंकृतायामुकगोत्रायामुशर्मणेत्राह्मणायेमंगजं कक्षारज्जु स्थिरासनसहितंकांचनमालादिकीर्णे चामरगंधपुष्पाद्यलंकृतं प्रजापतिदैवतं तुभ्यमहं संप्रददे नममइतिकरं धृत्वादद्यात् ॥ करःशुंडादंडः ॥ कृतैतद्गजदान कर्मणः सांगतासिद्ध्यर्थं इदंसुवर्णमग्निदेवतं दक्षिणात्वेनतु भ्यमहं संप्रददे नममइति दद्यात् ॥ ततो विजोगजमारुह्य देवस्यत्वायथाशाखंकामस्तुतिपठित्वा || प्रति | गृह्णामीति स्वस्तीतिचवदेत् ॥ यजमानोगजंप्रार्थयेदेतेमंत्रः ॥ ऐरावतश्चतुर्दतोगजानांनायकस्तुयः ॥ दिग्दे तिनां पूज्यतमः पापंशयतुनः प्रभुः ॥ सुप्रतीकगजेंद्र त्वंसरस्वत्याभिषेचक || इंद्रस्यवाहनश्रेष्ठ सर्वदेवैस्तु पूजि त ।। गजेंद्रमत्तमातंगदैत्यसैन्यविनाशक ॥ तवदानेनमेशांतिः सर्वदाऽस्तु महत्सुखम्-इति ॥ ब्राह्मणैस्तथाऽस्तु ॥१८॥ इत्युक्तो भूयसीदद्यादिति ॥ इतिगजदानप्रयोगः || || || || अथदासीदानम् - वह्निपुराणे ॥ स्थिरनक्षत्रसंयु
For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सौम्येसौम्पग्रहान्विते ॥ दानकालंप्रशंसंतिसंतःपर्वणिवापुनः ॥ अलंकृत्ययथाशक्त्यावासोभिभूषणैस्तथा ॥ बाह्मणायप्रदातव्यायजमानेनशक्तितः ॥ पंचवर्षाधिकासातचत्वारिंशत्समावधि ॥ दासीदिजायदातव्यादा । सीदानेत्वयंविधिः-इति।। दानवाक्यंतु ॥ अद्येत्यादिममसमस्तपापक्षयपूर्वक गोत्रायशर्मणेसालंकृतायसुवर्णालं| कावरतीगंधपुष्पार्चितांप्रजापतिदैवत्यांअक्षयसुखावाप्तिकामस्तुभ्यमहंसंप्रददेनममेतिशिरसिधृत्वादद्यात् ॥ विजप्रार्थनामंत्रस्तु ॥ वह्निपुराणे-इयंदासीमयातुभ्यंश्रीवत्सप्रतिपादिता ॥ सर्वकामकरीभोग्यायथेष्टंभद्र मस्तुमे ॥ ततःसुवर्णदक्षिणांदत्वानमस्कुर्यात् ॥ अनुगत्त्वातुसीमायांदिजंचैवविसर्जयेत्-इति ॥ इतिदासी । दानम् ॥ ७॥ अथरथदानम् ॥ कौ ॥ रथंचतुर्बलीवरूढंधान्यावृतंतथा ॥ वित्तानुसारात्सर्वेश्च । रथोपकरणैर्युतम् ॥ सदक्षिणंचविप्रायदत्त्वा शिवपुरंबजेत् ॥ धान्यावृतंअष्टादशधान्यावृतम् ॥ रथोपकरणा नियुगयोक्रतोत्रवरत्रादीनि ॥ दक्षिणाचत्रिशतमाषमितसुवर्णमुत्तमा देशतेमध्यमा अधमाशतैकमितित्रवि ध्यमाह हेमादिः ॥ दानवाक्यंतु ॥ अद्येत्यादिगोत्रायशर्मणेसालंकृताय चतुर्बलीवर्युक्तं सोपस्कर धाव न्यैरष्टादशभियुतं विश्वकर्मदैवतं अक्षय्यस्वर्गादिसुखावाप्तिकामस्तुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु ॥
For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8
दान रथायरथनाथायनमस्तेविश्वकर्मणे ॥ विश्वरूपायदेवायअरुणायनमोस्तुतेसुवर्णदक्षिणांदद्यात्, इति चंद्रि० ॥१९॥
रथदानम् ॥ ॥अथगंत्रीरथदानम् ॥ गारुडे ॥ गंत्रीतुरंगसंयुक्तांयोददातिदिजातये ॥ सर्वकामसम दात्मासराजाजायतेभुवि-इति ॥ गंत्रीरथविशेषः साचतुर्भिगजैरवृर्वोपेता ॥ दाभ्यांवोपेता॥ दानवाक्यंत ।
पूर्ववत् ॥ मंत्रस्तु ॥ गंत्रीमिमांप्रयच्छामिविश्वकर्माधिदैवताम् ॥ दानेनानेनभगवानप्रीयतांमपरः। जापुमानिति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिगंत्रीसहितरथदानम् ॥ ॥ अथप्रसंगाच्छिविकादानम् ॥ हिमाद्रो मात्स्ये मार्गशुक्कैकादश्यां माघफाल्गुनयोर्वेशाखेवा हिरण्मयंहरिमभ्यर्च्य रात्रौजागरणं कृत्वा । प्रातःकृतनित्यक्रियः अद्येत्यादि० गोत्रायशर्मणेसुपूजिताय इमांशिबिकांमुक्तोपस्करां अंगिरोदैवतां इष्ट लोकावाप्तयेतुभ्यमहंसंप्रददे नममेति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ तत्रैव वह्निपुराणे ॥ देवलोकेविपुल भोगानंतरमंतेविष्णुसायुज्यावाप्तिकामोविप्रस्यवर्षासनंशिविकावाहकानांचवर्षपर्याप्तमनंदद्यात् इति ॥ दिन । प्रार्थनामंत्रस्तु ॥ शिविकातेमयादत्तायथाशक्त्याविभूषिता ॥ विजत्वंप्रतिगृह्णीष्ववांछितंतेनमेभवेत्-इति ॥१९॥ इतिशिबिकादनम् ॥ ॥अथमहीदानम् ॥ कौ ॥ गोचर्ममात्रभूखंडमधिकंवास्वशक्तितः ॥
For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधीन्स दक्षिणानकृत्त्वादत्त्वाशिवपुरं जेत् इति ॥ त्रिदयेकसुवर्णदक्षिणेत्यर्थः ॥ अपिगोचर्ममात्रेणसम्यग्र दत्तेनमानवः । धौतपापोविशुद्धात्मास्वर्गलोके महीयते इति ॥ तथा ॥ दशहस्तेनदंडेनत्रिंशद्दंड निवर्त नम् ॥ त्रिभागहीनंगो चर्ममानमाहप्रजापतिः ॥ तथा ॥ गवांशतंवृषश्चैकोयत्रतिष्ठेदयंत्रितः ॥ तडिगोचर्म मात्रंतुप्राहुर्वेदविदोजनाः ॥ तथा ॥ षष्टिवर्षसहस्राणि स्वर्गेवसतिभूमिदः ॥ आच्छेत्तावानुमंताचतावंति नरके वसेत् ॥ भूमियः प्रतिगृह्णातिभूमिं श्रप्रयच्छति ॥ तावुभौ पुरुषौलोके सूर्यमंडल भेदिनी ॥ तथा ॥ भूमिप्रदानपुण्यस्यकलां नार्हतिषोडशीम् ॥ दानान्यन्यानिमेशांतिभूमिदानाद्भवत्विह - इति ॥ दानवाक्यं तु अद्येत्यादि ० गोत्रायशर्मणेसालंकृताय षष्टिवर्षसहस्रमितस्वर्गेशिवपुर निवासकामः सर्वपापक्षयकामोवाइ मां भूमिं सस्योद्भवां सवृक्षफलपुष्पाद्युपेतां विष्णुदैवतां तुभ्यमहं संप्रददे ॥ नममेतिसाक्षतकुशतिलोदकं द्विजहस्तदद्यात् ॥ बाह्मणस्तु भ्रमिप्रदक्षिणांकुर्वन्प्रतिगृह्णीयात् ॥ देवस्यत्वेतियथाशाखंकामस्तुतिप ठित्वा स्वस्तीतिवदेच्च ॥ मांडव्यवचनादत्रसुवर्णदक्षिणामता || मंत्रस्तु ॥ सर्वेषामाश्रया भूमिर्वराहेणस मुद्धृता ॥ अनंतसस्यफलदातः शांतिंप्रयच्छ मे ॥ यस्यांरोहंतिबीजानिवर्षाकालेमहीतले । भूमेः
For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानप्रदानात्सफलाममसंतुमनोरथाः-इति ॥ शिवधर्मे विश्वामित्रः ॥ ग्रामवानगरंवापिविप्रेभ्योय प्रयच्छति ॥ चंद्रि० ॥२०॥ क्षेत्रवासस्यसंपन्नंसर्वपापैःप्रमुच्यते-इति ॥ भूमिहरणेतु विश्वामित्रः ॥ स्वदत्तांपरदत्तांवायोहरेच्चवसुंधराम ॥
पष्टिवर्षसहस्राणिविष्ठायांजातेकृमिः-इति ॥ सविष्ठायांकृमिभूत्वापिभिःसहमज्जतीतिवा ॥ इतिशिवध रोक्तंभूदानम् ॥ ॥ अथगृहदानम् ॥ कोर्मे ॥ शक्तितःसर्ववित्तेनपूर्णगृहमपित्रिधा ॥ सदक्षिणंदिजेदत्त्वाब ह्मलोकंवजेन्नरः-इति ॥ गारुडे ॥ ऐष्टिकंदारुकंवापिमृन्मयंवापिशक्तितः॥ सर्वोपकरणोपेतंयोदयादिपुलं गृहम् ॥ ब्राह्मणायरिद्रायविदुषेचकुटुंबिने ॥ सर्वकामसमायुक्तोब्रह्मसायुज्यमाप्नुयात्-इति ॥ ब्रह्मवैवर्ते ॥ नगार्हस्थ्यात्परोधर्मोनैवदानंपरंगृहात् ॥ नान्तादधिकंपानपूज्योबाह्मणात्परः-इति ॥ गृह निर्माण प्रकारमाह नारदः ॥ नानागारंदिशिप्राच्यामाग्नेय्यांपचनालयम् ॥ याम्यांशयनगेहंचनैर्ऋत्यांशस्त्रमंदि रम् ॥ प्रतीच्यांभोजनागारं वायव्यांपशुमंदिरम् ॥ भांडागारंतूत्तरस्यामैशान्यांदेवमंदिरम्-इति ॥ कुछ
॥२०॥ यदितिशेषः ॥ तत्रकूपेदिग्विशेषफलंदेवीपुराणे ॥ पूर्वामाश्रित्यकर्तव्यःकूपःस्यादनिलेपिवा ॥ नपूर्वव्य । त्ययंकर्यान्मध्येदेवालयाहात् ॥ कृतंभयप्रदंलोकेतथाचास्यामिजंभयम् ॥ वायव्यांचापिदेवस्यमयदं ।
For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जायतेकृतम् - इति ॥ वराहमिहिरः पुष्टिं भूतिं पुत्रहानिंपुरंश्रीनाशमृत्युंसंपदंशस्त्रबाधाम् ॥ किंचित्सौख्यं दिक्षुपूर्वादिकुर्यात्कूपोमध्येगेहमर्थक्षयंचेत्यादि ॥ मत्स्यपुराणे देवतापंचकं तत्र चत्वारिंशत्समावृतम् ॥ पूजयित्वायथान्यायंततो दद्याद्वहंगृही ॥ पूजयित्वा स्वयंवास्तुशांतिंकृत्वाद्यादित्यर्थः ॥ ॥ अथप्रसंगात्सं क्षेपेणवास्तुशांतिप्रयोगः ॥ कर्ताशुभदिनेआचम्य प्राणानायम्यदेशकालौ संकीर्त्य अस्यवास्तोःशुभतासि यथैवास्तुशांतिंकरिष्ये इतिसंकल्प्य तदंगतयागणेशपूजास्वस्तिवाचनमातृकापूजाभ्युदयिक श्राद्धाचार्य ब्रह्मर्त्विग्वरणानिकृत्वा यथाविभववस्त्रालंकारादिभिः पूजयेत् ॥ ततआचार्यः यदत्रसंस्थितंभू० ॥ अप कामंतु ० ॥ भूतप्रेतपिशाचाद्या अपक्रामंतुराक्षसाः ॥ स्थानादस्माद्यजंत्वन्यत्स्वीकरोमि भुवंत्विमामित्यने नसर्षपान्विकीर्य पंचगव्येन शुचीवोहव्येतिटचेन पुनंतुमदेवजनाइतितृचेन गृहमा बिभीतएतोविंद्रमि तितृचेनचगृहं संप्रोक्ष्य गृहमध्येप्राच्यामैशान्यांवा चतुरसंचतुरंगुलोचंहस्तमितंस्थंडिलंकृत्वा तस्यऐशा नादिकोणचतुष्टयेचतुरो लोह कीलानारोपयेत् ॥ तत्रमंत्रः ॥ विशंतुभूतलेनागा लोकपालाश्च सर्वशः ॥ अ स्मिनगृहेवतिष्ठतु आयुर्बलकराः सदेतिमंत्रेणनिखनेत् ॥ प्रतिकीलंमंत्रावृत्तिः ॥ ततईशानकोणादिक्रमे
For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान |णचतुर्षकोणेषु अनिभ्योप्यथसपेभ्योयेचान्येतत्समाश्रिताः ॥ तेभ्योबलिंप्रयच्छामिपुण्यमोदनमुत्तममिनिट २॥ तिमंत्रेणमंत्रावृत्त्यामाषभक्तबलीन्दत्त्वा ... स्थंडिलोपरिकुंकुमादिनाहेमरूप्यशलाकयावापाक्पश्चायता प्राग ।
ताउदरुसंस्थाद्ययंगुलांतराः प्रणवादिनमोतैर्दशभिनीमभिर्दशरेखाःकुर्यात् ॥ ॐईशानायैनमः ॐयशोवत्यै० ।। ॐकांतायै० अविशालायै० अँप्राणवाहिन्यै० सत्यै० ॐसुमत्यै० ॐनंदायै० ॐसुभद्रायै० ॐसुरथा । य० १० इतिदशरेखाः कृत्वा ॥ तथा अहिरण्यायैः ॐसुव्रतायै० ॐलक्ष्म्यै० ॐविभूत्यै० विमलायै ।
प्रियायै० ॐविजयायै० अंबालायै० अविशोकायै० ॐइडायै० १० इतिदक्षिणोत्तरायताः उदगंता । प्रासंस्थादशरेखाः कुर्यात् ॥ एवमेकाशीतिपदंमंडलंसंपद्यते॥ तत्रमध्यस्थनवकोष्ठानिरेखामार्जननकीकुर्या त् ॥ एतन्नवपदंब्रह्मस्थानंतस्यचतुर्दिक्षचत्वारिपदानि ॥ विदिक्षुशृंखलाकाराणिदादश कोणचतुष्टयोभयान तश्चाष्टावितिविंशत्येकपदानि ॥ अवशिष्टानिप्रतिदिशंपंचपंचेतिविंशतिदिपदानि ॥ तेषुप्रणवाद्यैश्चतुर्थ्यते ॥२१॥ नमोर्वेक्ष्यमाणनामभिर्देवताआवाह्य स्थापयेत् ॥ तत्रैशानकोणपदे वास्तोःशिरसि शिखिनेनमः ।
१ एतवास्तुमंडल अनुक्रमणिकांने विरचितं द्रष्टव्यम् ।
For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| शिखिनमावाहयामि ॥ १ ॥ तद्दक्षिणैकपदे ॥ दक्षिणनेत्रे ॐ पर्जन्यायन० ॥ २ ॥ आवाहयामीति सर्वत्र || तद्दक्षिणेततोपिपश्चिमतइतिपदद्वये दक्षिणश्रोत्रे ॐ जयंतायनः ॥ ३ ॥ तद्दक्षिणपदद्वये दक्षिणांसे ॐ कु लिशायुधाय० ॥ ४ ॥ तद्दक्षिणपददये दक्षिणबाहौ ॐ सूर्यायन० ॥ ५ ॥ तद्दक्षिणपददये दक्षिणबाहौ । ॐ सत्याय० ॥ ६ ॥ तद्दक्षिणपदद्वये दक्षिणकूर्परे ॐभृशाय० ॥ ७ ॥ तदक्षिणांसपंक्तिगतैकपदे दक्षि णप्रवाही ॐ आकाशायन• ॥ ८ ॥ आग्नेय्यकोणपदे दक्षिणबाहौ ॐवायवे नमः ॥। ९ ॥ तत्पश्चिमेकपदे, दक्षिणमणिबंधे ॐ पूष्णेन ॥ १० ॥ तत्पश्चिमेततोप्युत्तरइतिपदद्दये दक्षिणपार्श्वे० ॐ वितथाय० | ॥ ११ ॥ तत्पश्चिमपदद्वये दक्षिणपार्श्वएव ॐगृहक्षताय० ॥ १२ ॥ तत्पश्चिमपदद्वये दक्षिणारौ ॐ मा य० ॥ १३ ॥ तत्पश्चिमपदद्वये दक्षिणजानौ ॐ गंधर्वाय० ॥ १४ ॥ तत्पश्चिमपदद्वये दक्षिणजंघायां ॐ भृंगराजाय ॥ १५ ॥ तत्पश्चिमेबाह्यपंक्तिगतैकपदेदक्षिणस्फिचि ॐ मृगाय० ॥ १६ ॥ नैर्ऋत्यकोण पदैकपदे पादयोः ॐ पितृभ्यो० ॥ १७ ॥ तदुत्तरैकपदे वामस्फिचि ॐदौवारिकाय० ॥ १८ ॥ तदुत्त रेततोपिप्रागितिपदद्दयेवामजंघायां ॐसुग्रीवाय० ॥ १९ ॥ तदुत्तरपदद्वये वामजानौ ॐ पुष्पदंताय०
For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान ||॥ २० ॥ तदुत्तरपदइये वामोरौ अंजलाधिपाय० ॥ २१ ॥ तदुत्तरेपदद्दयेवामपार्श्वे ॐ असुराय०/ चंद्रि० ॥२॥ ॥ २२ ॥ तदुत्तरेपदइये वामपाश्वएव ॐ शेषाय० ॥ २३ ॥ तदुत्तरेबाह्यपंक्तिगतैकपदे वाममणिबंधे० "IN|ॐपापाय० ॥ २४ ॥ वायव्यकोणपदे वामबाही ॐ रोगाय० ॥ २५ ॥ तत्पागेकपदे वामप्रबाहोर
ॐ अहिर्बुध्याय० ॥ २६ ॥ तत्परततोपिदक्षिणेचेतिपददये वामकूपरे० ॐ मुख्याय० ॥ २७ ॥ त लाक्पददये वामबाही ॐभल्लाटाय० ॥२८॥ तलाक्पददये वामबाहौ ॐ सोमाय० ॥ २९॥ तत्माम ददये वामांसे ॐ सर्पम्योन० ॥ ३० ॥ तत्माक्पददये वामश्रोत्रे ॐदितयेन० ॥ ३१ ॥ तत्पाग्बा - पंक्तिगतैकपदेवामनेत्रे ॐ अदितयेन० ॥ ३२॥ ततआग्नेय्यकोणपदादधःकोणपदे वामहस्ते ॐ आपा यन० ॥ ३३ ॥ नैऋत्यपदाधःकोणपदैकपदे ॐ सावित्राय०॥ ३४ ॥ वायव्यकोणाधःकोणपदेवाम / हस्ते ॐ जयाय०॥ ३५ ॥ ईशानकोणपदाधःकोणपदे मेढ़े ॐ रुद्राय० ॥३६ ॥ मध्यगतनवकोष्ठकब्रह्म
पदसलमप्रागादिपदत्रये दक्षिणस्तने ॐ अर्यम्णे० ॥ ३७ ॥ तद्दक्षिणैकपदे दक्षिणहस्ते ॐ सवित्रेन० ॥२२॥ ||४॥ ३८ ॥ तत्पश्चिमेब्रह्मसंलग्नपदत्रयेजठरदक्षिणभागे ॐ विवस्वतेन० ॥ ३९ ॥ तत्पश्चिमैकपदेवृषण ||
For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योः ॐ विवधाधिपाय० ॥१०॥ तदत्तरबासंलग्नपदत्रये वामजठरभागे ॐ मित्रायः॥४१॥ तदा तरैकपदे वामहस्ते ॐ राजयक्ष्मणे०॥ ४२ ॥ तत्त्राक्पदत्रये वामस्तने ॐ पृथ्वीधरायन० ॥ ४३ ॥ तत्प्रागेकपदे उरसि ॐ आपवत्साय० ॥ ४४ ॥ ततोमध्यनवपदेहन्नाम्योः ॐ ब्रह्मणेन० ॥ ४५ ॥ तदु । चरेवास्तोष्पतेवसिष्ठोवास्तोष्पतित्रिष्टुप् वृषवास्तुप्रतिष्ठापनेविनियोगः ॥ ॐ वास्तोपतेप्रतिजानी० ॥ इतिसुवर्णादिपतिमामव्युत्तारणपूर्वकंसंस्थाप्य ॥ मंडलाहिरीशानादिकोणचतुष्टयेषु ॥ ॐ चरक्यै०
॥४६॥ ॐ विदार्य० ॥४७॥ॐ पूतनायैन० ॥ ४८ ॥ॐ पापराक्षस्यैन०॥ ४९ ॥ ततःपूर्वादिचतु ।। NIर्दिा ॐ स्कंदायन०॥ ५० ॥ॐ अर्यम्णेन ॥ ५१ ॥ ॐ भकायन०॥ ५२ ॥ ॐ पिलिपिच्छा यन०॥५३॥ ततःपूर्वाद्यष्टदिक्षु ॐ इंद्रायः॥१॥ ॐ अनयेन०॥ २॥ ॐ यमायन० ॥३॥ॐ नि तये ॥४॥ ॐ वरुणायन०॥५॥ ॐ वायवेन०॥६॥ ॐ कुबेरायन०॥७॥ ॐ ईशानायन ॥ ८॥ इत्यावाह्य वास्तुपीठदेवताभ्योनमइतिसंपूज्य मंडलादीशान्यांकलशंसंस्थाप्य तत्रवरुणायन० ॥ इतिवरणं । संपूज्य प्रार्थयेत् ॥ यथामेरुगिरेःशृंगंदेवानामालयःसदा ॥ तथाब्रह्मादिदेवानांगृहेममस्थिरोभव-इतिसंप्रा|
For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobirth.org
Acharya Shri Kailassagarsuri Gyarmandie
दान
यं ॥ ततः स्वतंत्रस्थंडिलेऽनिस्थापनादिचक्षुष्यंते उदुंबरादिसमित्तिलाज्यैर्वास्तुमंडलदेवताभ्योनाममंत्र चंद्रि० वास्तुमंत्रणचहत्त्वा स्विष्टकृदादिपुर्णाहुत्यंतंकुर्यात् ॥ ततोमंडलदेवताभ्यःशिखिनेएषपायसबलिर्नममइ[५ त्यादिवलीन्दत्वा कृणुष्वपाजइतिसूक्तादिनामंडलं त्रिसूच्यावेष्टयित्वा कलशोदकेनयजमानमभिषिच्य पुनःसंपूज्य यथाशक्तिदक्षिणांदत्त्वाबाह्मणान्भोजयेदितिकेचित् ॥ शारदातिलकेतु होमोनोक्तः ॥ तिला दिद्रव्याणांविकल्प इतिमयूखकारः ॥ इदानींतुनवग्रहसंकलितमेवप्रयोगंकुर्वतिसांप्रदायिकाः ॥ तद्यथायथामेरुगिरेःशृंगमितिप्रार्थनोत्तरं वास्तुमंडलानैऋत्यांपश्चिमायांवा कुंडेस्थंडिलेवा वरदनामानममिंप्रति छाप्यामेरीशान्यांग्रहानग्रहकलशंचसंस्थाप्य ॥ तत्रवरुणसंपूज्य देवदानवसंवादइत्याद्यैः संप्रार्थ्यान्वादध्या । त् ॥ अस्मिन्वास्तुशांतिकर्मण्यन्वाधानंकरिष्ये । अस्मिन्नवाहितेमावित्यादिचक्षुष्यंतमुक्त्वाऽत्रप्रधानम् ॥ आदित्यं सोमं भौमं बुधं बृहस्पतिं शुक्र शनि राहूं केतु एताः नवग्रहदेवताः प्रत्येकमष्टोत्तरशतसंख्या काभिरष्टाविंशतिसंख्याकाभिरष्टाष्टसंख्याकाभिर्वा अर्कादिसमिच्चज्यिाहुतिभिः ॥ तथा ईश्वरं उमां ॥२३॥ स्कन्दं विष्णुं ब्रह्माणं इंद्रं यमं कालं चित्रगुप्तं अग्निं अपः भूमि विष्णुं इंद्र इंद्राणी प्रजापतिं सर्पान /
For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बह्माणं विनायकं दुर्गा वायुं आकाशं अश्विनौ वास्तोप्पति क्षेत्रपालं इंद्र अग्निं यमं नितिं वरुणं । वायुं कुबेर ईशानं एताः प्रधानदशांशेन तत्तत्समिच्चाज्याहुतिभिः ॥ तथा शिखिनं पर्जन्यं जयंतं कुल लिशायुधं सूर्य सत्यं भृशं आकाशं वायु पूषणं वितथं ग्रहक्षतं यमं गंधर्व भृगराजं मृगं पितॄन् दौवा । रिकं सुग्रीवं पुष्पदंतं जलाधिपं असुरं शेषं पापं रोग अहिर्बुध्न्यं मुख्यं भल्लाटं सोमं सर्प दिति अदिति । आपं सावित्रं जयं रुद्रं अर्यमणं सवितारं विवस्वंतं विबुधाधिपं मित्रं राजयक्ष्माणं पृथ्वीधरं आपवसं ब्रह्माणं चरकी विदारी पूतनां पापराक्षसी स्कंदं अर्यमणं जुंभकं पिलिपिच्छं एताः प्रधानदेवताःप्रतिद्र व्यं अष्टोत्तरशतसंख्यया समित्तिलपायसाज्याहुतिभिश्चतसृभिग्भिः अष्टोत्तर० समित्तिल चतुर्वारं वृ । वास्तोष्पतिपंचवारंपंचभिर्बिल्वफलैस्तदीर्वायक्ष्ये ॥ शेषेणस्विष्टकृतमित्याद्याज्यभागांते यजमानः इ दउपकल्पितंहवनीयद्रव्यं अन्वाधानोक्तदेवताभ्यः मयात्यक्तंनममेत्युक्त्वोत्सृजेत् ॥ ततआचार्यादयः प्रक हिम्योहोमकृत्वा तिलसमिदाज्यपायसैः शिख्यादिपिलिपिच्छांताभ्यः त्रिपंचाशद्देवताभ्योनाममंत्रैः प्रत्ये। कमष्टाविंशत्यष्टाष्टसंख्याकाभिराहुतिभिवाहुत्वा. वास्तोष्पतिमतरवद्रव्यविवक्षितसंख्ययाहुत्वा आश्वलाय
For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
दाना । नोवास्तोष्पतइतिचतसभिःप्रत्यचमगतेस्वाहाकारंपठन्जुहुयात् ॥ नात्रस्वाहाकारांतहोमः ॥ पवादिहो। चंद्रि०
मितवास्तोपतेइतिचत्वारोमंत्राः एकैकेनचमंत्रणसप्तविंशतिराहुतयः इत्यष्टोत्तरशतम् ॥ ततएतैश्चतुर्भिर्वा । स्तोष्पतधुवांस्थूणामित्येकयाच एवंपंचभिःपंचबिल्वफलानितबीजानिवाजुहुयात् ॥ ततआचार्यः स्ति। टकृदादिप्रायश्चित्तहोमांतेयजमानोलोकपालेभ्योग्रहपीठदेवताभ्यश्चवलिंदत्त्वा पूर्णाहुतिहत्त्वा शिख्यादिपं । लाचचत्वारिंशद्देवताभ्यः शिखिनेएषपायसबलिर्नममेत्याधुक्तिपूर्वकंसर्वेभ्योऽपिबलिंदत्त्वा शिख्यादिप्रीतयेकां
चनंदिजेभ्योब्रह्मप्रीतयेधेचदद्यात् ॥ ततोग्रहकलशवास्तुकलशोदकेनऋत्विग्भिरभिषिक्तोयजमानः विम्योदक्षिणांदत्त्वा वाद्यादित्र्यघोषपूर्वकमाचार्यऋत्विग्भिःसकुटुंबोयजमान राक्षोमपावमानमंत्रैर्ग्रह त्रिसूघ्यावेष्टयित्वा समंताहीहियवमतीभिरद्भिर्हिरण्यमवधाय शंतातीयेनशंनइंद्रानीतिपंचदशऋग्भिरिति नारायणवृत्तिः॥ शंतातीयेन ईळेद्यावापृथिवीइतिपंचविंशतिकग्भिः समुच्चये इतिवेत्यन्ये ॥ तेननवाशंका ll नचोत्तरम् ॥ त्रिःप्रदक्षिणपरिव्रजनप्रोक्षत्यविछिन्नयाचोदकधारयाऽऽपोहिष्ठामयोभुवइतिचेन ॥ ततोऽविच्छि| नक्षीरधारांचपरितोदत्त्वावास्तुपीठमध्यनवपदेसुरूपांपृथिवींध्यात्वापृथिव्यैनमः इतिसंपूज्य सर्वदेवमयंवास्त
||२४||
For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५
सर्वदेवमयं परम् ॥ इतिपठित्वा ततोगृहस्यानेयकोणेआकाशपदे यजमानपदेनजानुमात्रं गर्तखात्वा मध्येगो मयेनोपलिप्य शुभ्रचंदनपुष्पाक्षतैरलंकृत्य सर्वधान्यवीजानिदध्योदनंचक्षित्वा नवजलपूर्णकलशं शतक पुष्प युतंगंधाद्यर्चितमादाय जानुभ्यामवनिंगत्वा तज्जलंगर्ते ॐ नमोवरुणायेतिमंत्रेणक्षिपेत् ॥ जलेप्रदक्षिणा वर्तेपुष्पेचोर्ध्वमुखेशुभम् ॥ ततोऽपक्कमृत्पेटिकायांशाल्या दिसप्तधान्यबीजानिदध्योदनंशैवालं फलपुष्पाणि चक्षित्वा तूर्यघोषेणपूर्वस्थापितवृषवास्तुप्रतिमामानीय पेटिकायां संस्थाप्य पेटिकांपिधाय पठेत् ॥ पूजि तोसिमयावास्तो होमाद्यैरर्चनैः शुभैः ॥ प्रसीदपाहि विश्वेश देहिमेगृहजं सुखम् ॥ वास्तुमूर्तेनमस्तेस्तुभू! शय्याभिरतप्रभो ॥ महंधनधन्यादिसमृद्धं कुरु सर्वदा - इति ॥ ततोमृत्पेटिकांगर्ते स्थापयित्वा । सशैल सागरां पृथ्वींयथावहसिमूर्धनि ॥ तथामांवह कल्याण संपत्संततिभिः सह ॥ इतिसंप्रार्थ्य तथैव मृदागर्तपूरयेत् । मृदआधिक्येऽधिकं फलम् साम्येसमम् न्यूनत्वेन्यूनम् ॥ गर्तोपरिगोमयेनोपलिप्य गंधपुष्पाक्षतादिनि क्षिपेत् ॥ ततः आचार्यब्रह्माणं ऋत्विजश्वसंपूज्य तेभ्यो दक्षिणांदत्त्वा ग्रहपीठदेवतावास्तुपीठदेवताश्चसंपू ज्य ॐ उत्तिष्ठब्रह्मणस्पते० ॐ अभ्यारमिदद्रयो यांतुदेवगणाः इतिविसृज्य ग्रहपीठवास्तुपीठाद्याचार्यायद
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
यात् ॥ ततःआचायःप्रणीताविमोकादिशेषकर्मसमाप्यामिविसर्जयेत् ॥ ततोयजमानोब्रह्मशिख्याद्युद्देशे चंद्रि०
नशतंशक्त्यावाबाह्मणानभोजयिष्ये इतिसंकल्प्य विप्रान्संपूज्य भूयसींदत्त्वा | प्रमादाकुर्वतांकमें० यस्यस्मृl ।।२५।। त्येतिचोक्त्वा कर्मेश्वरार्पणंकृत्वा बाह्मणानभोजयित्वा तेभ्यः शिवास्त्वितिविरुक्त्वा शिवेवास्तुइतिविप्रास्त्रि
युः ॥ ततोयथासुखंसुहृद्युतोमंजीतेति ॥ एवंविधिनाप्रतिसंवत्सरंवास्तुपूजनंकार्यम् ॥ तेनगृहसंबंधिदुः। खनाप्नुयादित्युक्तम् ॥ दानविवेके ॥ महादेवतनूजेनश्रीदिवाकरसरिणा ॥ रचितावास्तुशांतस्तुपद्धतिबुंधतो का पदा ॥ इतिपौराणवास्तुशांतिप्रयोगः॥ ७॥॥इदानींसूत्रोक्ताशांतिरभिधीयते ॥ साचदिजातीनांपूर्वोक्तयास|५|| मुच्चीयते ॥ पूर्वोक्तायांत्वशक्तीस्वगृह्योक्तैवकर्तव्या तयापिसिद्धेः ॥ बह्वल्पंवास्वगृह्योक्तंयस्यकर्मप्रकी । कार्तितम् ॥ तस्यतावतिशास्त्रार्थेकृतेसर्वकृतंभवेत् ॥ इति वचनात् ॥ येषांगृह्यनास्तितेषांशद्राणांच । पूर्वोक्तैव ॥ तस्याःसर्वसाधारण्येनविधानात् ॥ ॥ अतश्चनशद्रमात्रविषयत्वम् । तस्मात्गृह्योक्तापूर्व || यासमुच्चीयतेसांप्रदायिकैः ॥ अथाश्वलायनगृह्योक्तवास्तुशांतिप्रयोगः ॥ तद्यथा ॥ काठादिनिर्मि ॥२५॥ तसंपन्नधान्यादिसर्वोपस्करयुतंशोभनेमुहूर्ते ब्राह्मणैःसहयघोषणगृहं प्रविश्य अमारमध्येप्राङ्मुखउपविश्यद
For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कषुदर्भान्धारयमाणःपन्यासहआचम्य प्राणानायम्य देशकालौसंकीर्त्य ममास्यवास्तोःशुभतासिद्ध्यर्थे ।
वास्तुशांतिकरिष्ये इतिसंकल्प्य तदंगत्वेनगणपतिपूजनंपुण्याहवाचनमातृकापूजननांदीश्रादंचकृत्वा पू। लोक्तवास्तुपीठदेवतास्थापनार्चनहोमबलिदानत्रिसूत्र्यागृहवेष्टनाभिषेचनब्राह्मणभोजनसंकल्पांतंकृत्वा आश्वV
लायनगृह्योक्तांवास्तुशांतिकर्यात् ॥ शुचिदेशेचतसःशिलाः संस्थाप्य तासु दूर्वानिधायतत्रम - Vाणिकसंज्ञमृद्भांडंसंस्थाप्य एतैमत्रैः पृथिव्याअधिसंभवंति अरंगरोवावदीति त्रेधावरोवरत्रया । इरामुहप्र ।
शंसति अनिरामपबाधतामितिवा ॥ ततोमणिकेजलमासिंचेदनेनमंत्रेण । ऐतुराजावरुणोरेवतीभिरस्मिंस्था । नेतिष्ठतुमोदमानः ॥ इरांवहंतोपतमुक्षमाणामित्रेणसाकंसहसंविशंतु-इति ॥ ततस्तज्जलंपात्रांतरेआदाय तस्मिन्दूर्वाशमीशाखाउदुंबरशाखात्रीहियवान्फलंहिरण्यंचक्षिप्त्वा दूर्वाभिःशाखाम्यांचसर्वग्रहंप्रागादितः । प्रदक्षिणंपरित्रजप्रोक्षेदनेनसूक्तेन । शंनइंद्रामीतिपंचदशर्चस्यमुक्तस्य वसिष्ठोविश्वेदेवास्त्रिष्टुप् गृहप्रोक्षणे विनियोग॥ अंशेनइंद्रामी० सकृत्सूक्तपाठः ॥ इति नारायणवृत्त्यनुरोधात्॥वस्तुतस्तु शंतातीयेनेति ईळेद्यावे तिवर्गपंचकैरित्यन्ये ॥ एवंसतिसमुच्चये नकोपिविरोधः । तद्यथा | ईळेद्यावेतिपंचविंशस्यसूक्तस्याप्तसुत
For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | आश्वीनमाद्यौपादौलिंगोक्तदेवताजगत्योंत्येत्रिष्टुभौ गृहप्रोक्षणेविनियोगः ॐईळेद्यावापृथिवी० वर्गाः ५॥ चंद्रिक ॥२६॥ अवापिसकृदेवसूक्तपाठः ॥ ततःप्रागादितस्विरविच्छिन्नामुदकधारांदद्यादनेन आपोहिष्ठेतिटचस्पांबरीषः ।
सिंधुदीपआपोगायत्रीगृहस्यसमंताबारायांविनि० ॐ आपोहिष्ठामयोभुवः ॥ ३ ॥ अवापिसकृदेवमंत्रपा ठः॥ ततोवास्तुपीठान्नैर्ऋत्यांपश्चिमायांवाकुंडेस्थंडिलेवा गृह्यामिंवरदनामकंसंस्थाप्य चत्वारिशेंगेतिध्या । वाऽस्मिन्यास्तोष्पतिस्थालीपाकेअन्वाधानकरिष्ये ॥ अस्मिन्नन्वाहितेमावित्यादिचक्षुषीआज्येनेत्यंत ।
मुक्त्वा अत्रप्रधानं-वास्तोष्पतिंचतर्वारंचरुणा शेषेणस्विष्टकृतमित्यादिसद्योयक्ष्ये इत्यंतमुक्त्वाऽन्वाधायइध्मा । बर्हिषीसनह्यपरिसमूहनादिपूर्णपात्रनिधानांतंकृत्वां वास्तोष्पतयेचतुःकृत्वातूष्णींनिरूप्य तत्संख्ययातथे ।
वोक्ष्यअवघाताद्याज्यभागांतंकृत्वा अवदानधर्मेणचरुमवदाय ॥ वास्तोष्पतइतिचतसृणांवसिष्ठोवास्तो । पतित्रिष्टुप् अंत्यागायत्री वास्तोष्पतिप्रधानचरुहोमेवि० ॐ वास्तोष्पतेप्रतिजा० पदेस्वाहा ॥ अत्र ऋगतेस्वाहाकारंपठन्जुहुयात् नस्वाहाकारांतहोमः ॥ ॥ गृह्येतु प्रत्यूचंहुत्वेत्युक्तेः ॥ एवंसर्वत्रवास्तो प्पतयइदंनमम ॥१॥ पुनश्चरुमवदाय ॐ वास्तोष्पतेप्रतरणोन० वास्तोष्पतयइदं०॥ २ ॥ ॐ वास्तो।
For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandi
प्पतेशग्मया० वास्तोष्पतयइदं० ॥ ३ ॥ ॐ अमीवहावास्तोष्पते. वास्तोष्पतयइ० ॥ ४ ॥ सर्वत्रत्या ।। गः ॥ ततः स्विष्टकृदादिहोमशेषसमाप्य शिष्टेनचरुणाऽन्येनस्वादुव्यंजनपायसादियुतेन शतंतदर्धवाशक्त्या वाबाह्मणानभोजयेत् ॥ होमात्पूर्वमन्यः पाकोनकार्यः ॥ ततः शिवास्तुशिवास्तुशिवास्त्वितित्रिः । प्रत्युक्तःसुहृद्युतोभंजीतेति ॥ विशीर्णगृहसज्जीकरणेपीष्यतेवास्तोष्पतिस्थालीपाकः साधारणशांतिवत् ॥ इत्याश्वलायनगृह्योक्तवास्तुशांतिः ॥ ॥ अथगृहदानप्रयोगः ॥ यजमानःकृतनित्यक्रियःपुण्यकालगृहमध्ये दक्षिणभागेचंदनेनाष्टदलंपविलिख्य तदुपरिप्रस्थमात्रंतिलानिक्षिप्य तदुपरिशय्यांसोपस्करांस्थापयित्वा । शय्योपरिसौवर्णमयीलक्ष्मीनारायणप्रतिमांअम्युत्तारणपूर्वकंपंचामृतादिनाअभिषिच्य संपूज्य प्रतिग्रहीतारंच । सपत्नीकंवृत्वा तंकरेगृहीत्वा मंगलयंघोषेण मंत्रगृहप्रवेशयेत् ॥ तेचमंत्राः ॥ एहिनारायणदि शाव्यरूपसर्वामरैदितपादपद्म ॥ शुभाशुभानंदशुचामधीशलक्ष्मीयुतस्त्वंचगृहंगृहाण ॥ नमः कौस्तुभना थायहिरण्यकवचायच ॥ क्षीरोदार्णवसुप्तायजगद्दात्रेनमोस्तुते ॥ नमोहिरण्यगर्भायविश्वगर्भायवैनमः ॥ चराचरस्यजगतोगृहभूतायवैनमः ॥ भूर्लोकप्रमुखालोकास्तवदेहे व्यवस्थिताः ॥ नंदंतियावत्कल्पां
For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________
Shri Mahavr Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandit
दान तंतथास्मिन्भवनेगृही ॥ त्वत्प्रसादेनदेवेशपुत्रपौत्रावृतोगृहे ॥ पंचयज्ञक्रियायुक्तोवसेदाचंद्रतारकम् ॥
चंद्रि० ॥२७ इति ॥ ततस्तंपूर्वस्थापितशय्यायामुदङ्मुखमुपवेश्य सपत्नीकंयथाविभववस्त्रालंकारादिभिःसंपूज्य स्वली
यमासनेप्राङ्मुखोदर्भेष्वासीनोदर्भान्धारयमाणः पत्न्यासहप्राणानायम्य देशकालोसंकीर्त्य ममसमस्तपा पक्षयपूर्वककल्पकोटिशतावधिब्रह्मलोकमहीयमानकामः शिलाकाष्ठपक्वेष्टिकादिनिर्मितंयथोपपत्तिसंपादि ।
तं ताम्रादिभाजनसर्वधान्यलवणघृततैलगुडशर्करागोमहिषीवलीवर्ददासदासीमंचकतूलिकादयवितानाद || शतांबूलायतनैलालवंगादिवर्षपर्याप्तसर्वोपकरणान्वितं सदीपिकाप्रयोतितं विश्वकर्मदैवतंशक्रदैवतवेदंगृहं ।
गोत्रायशर्मणेअमुकशाखाध्यायिनेसपत्नीकायसालंकृतायसुपूजितायलक्ष्मीनारायणप्रतिमासहितं तुभ्यमहं । संप्रददे नममेतिदत्त्वा पठेत् ॥ मंत्रौतु ॥ इदंगृहगृहाण त्वं सर्वोपस्करसंयुतम् ॥ तवविप्रप्रसादेनममसं । तुमनोरथाः ॥ गृहममविभूत्यर्थगृहाणत्वंद्विजोत्तम ॥ प्रीयतांमेजगद्योनिर्वास्तुरूपी जनार्दनः ॥ ततः ॥२७॥ तिग्रहीता गृहमध्यस्तंभंबहिरिंदेहलीवासंस्पृश्यदे वस्यत्वेतियजुषाप्रतिगृह्य स्वस्तीत्युक्त्वायथाशाखंकामा स्तुतिपठेत् ॥ ततःसुवर्णसहस्रमारभ्य एकसुवर्णपर्यंतंयथाशक्त्यावित्तशाठ्यविवर्जितांदक्षिणांदयात् ॥ ततः
For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पादुकोपानच्छत्रचामरादिकंदत्त्वा ॥ संपन्नंगृहोपस्करादीत्युक्त्वा सर्वसुसंपन्नंसंपूर्णमेवास्त्वितिप्रतिवच नंदद्यात् ॥ ततोबाह्मणानसंपूज्यभूयसींदक्षिणांदत्त्वाऽऽशिषोगृह्णीयात् ॥ प्रमादात्कुर्वतां यस्यस्मृत्ये ||तिकर्मेश्वरार्पणंकुर्यात् ॥ गृहदानफलमुक्तं मात्स्ये ॥ यएवंसर्वसंपन्नंपक्वटंविनिवेदयेत् ॥ कल्पको । टिशतंयावद्ब्रह्मलोकेमहीयते ॥ शैलजंदारुजंवापियोदद्याविधिपूर्वकम् ॥ वसेत्क्षीरार्णवेरम्येनारायणस/M मीपतः ॥ मृन्मयवापियोदद्यादृहस्पस्करान्वितम् ॥ पुरेषुलोकपालानांप्रतिमन्वंतरंवसेत् - इति ॥d अत्रप्रविश्यसंस्पृश्यवाप्रतिगृह्णीयादित्युक्त प्रविश्यगृहद्वारदेहलींदेहल्यांप्रतिग्रहःकर्तव्यः । तथैव संस्पृश्य । स्थूणांदारदेहलीवासंस्पृश्यप्रतिगृह्णीयादितिसांप्रदायिकाः ॥ इतिगृहदातप्रयोगः॥ ॥ अथमठदानंस्कांदे ॥NT कृत्वामठेप्रयत्नेनशयनासनसंयुतम् ॥ तृणैराच्छादितंचैववेदिकाभिःसुशोभितम् ॥ पुण्यकालेदिजेभ्योऽथय तिभ्योवानिवेदयेत् ॥ सर्वान्कामानवामोतिनिष्कामोमोक्षमाप्नुयादिति ॥ इतिमठदानम् ॥ ॥ अथधर्मशाला । दानम् ॥ मार्कंडेयपुराणे ॥ कुर्यात्पतिश्रयगृहं पथिकानांहितावहम् ॥ निजगेहैकदेशवासाधूनांयोनिवेदयेत् ॥ तिश्रयोधर्मशाला ॥ तथाअक्षय्यंपुण्यमुद्दिष्टंतस्यस्वर्गापवर्गदम् ॥ सर्वकामसमृद्धोऽसौदेववद्दिविनोदते ॥
For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥२८॥
www.kobatirth.org
| भविष्ये ॥ प्रतिश्रयेसुविस्तीर्णेकारितेसजलेधने ॥ दीनानाथजलार्था यवदकिंनकृतं भवेत् इति ॥ इतिधर्मशाॐ चंडिο लादानम् ॥ ॥ अथकन्यादानम् ॥ हेमाद्रौ ॥ सहस्रमेव धेनूनां शतंवानडुहांस्त्रमम् ॥ दशानडुत्समंयानंदशयान समोहयः ॥ दशवाजिसमा कन्या भूमिदानंचतत्समम् । तस्मात्सर्वेषुदानेषुकन्यादानंविशिष्यते - इति ॥ अ ग्निपुराणे ॥ श्रुत्वाकन्याप्रदानंचपितरश्वपितामहाः । विमुक्ताः सर्वपापेभ्योबह्मलोकंत्रजंतिते-इति ।। देवलः ॥ तिस्रःकुन्यायथान्यायंपालयित्वानिवेद्यच ॥ नपितानरकंयातिनारीवास्त्रीप्रसृयिनी - इति ॥ वसिष्ठः ॥ हाटक | क्षितिगौरीणांसप्तजन्मानुगंफलम् ॥ धर्मेणविधिनादातुमसगोत्रेणयुज्यते इति ॥ ऋष्यशृंगः ॥ वर गोत्रं समुच्चार्यप्रपितामहपूर्वकम् ॥ नामसंकीर्तयेद्विद्वान्कन्यायाश्चैवमेवहि ॥ तिष्ठेदुदङ्मुखोदाताति ष्ठेत्पूर्वमुखोवरः । मधुपर्कार्चितायैनांतस्मै दद्यात्सदक्षिणाम् ॥ उदपात्रंतदादा यमंत्रेणानेन दापयेत् ॥ इति तिष्ठेदिति अनुपविष्टइत्यर्थः ॥ गौरीकन्यामिमामित्यादिपुत्रपौत्रप्रवर्धिनीमित्यंतं प्रयोगेवक्ष्यामः ॥ भू मिंधेनुश्चदासींचवासांसिचस्वशक्तितः । महिषीर्वाजिनश्चैवदद्यात्स्वर्णमणीनपि - इति ॥ ततः स्वगृह्य विधिनाहोमाद्यं कर्मकारयेत् ॥ यथाचारंविधेया निमांगल्यकुतुकानिच - इति ॥ ॥ अथकन्यादानप्रयोगः ॥
||२८]
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रादौयथाशाखमधुपर्केणसंपूज्य वरंपामुखवधूप्रत्यङ्मुखीमुपवेश्य पित्रादिकोवधूवरदक्षिणतः स्वदक्षि । नाणस्थपत्नीसहितउदङ्मुखोदर्भेष्वासीनोदर्भान्धारयमाणोदेशकालोसंकीर्त्य ममसमस्तपितॄणांनिरतिशयसा । नंदब्रह्मलोकावास्यादिकन्यादानकल्पोक्तफलावाप्तये अनेनवरेणास्यांकन्यायामुत्पादयिष्यमाणसंतत्यादा दशावरानद्वादशपरानपुरुषान्पवित्रीकर्तुं आत्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिनाकन्यादा ५ नमहंकरिष्ये ॥ इतिसकुशाक्षतजलेनसंकल्प्य सपत्नीकउत्थायोदङ्मुखएवकन्यांसंप्रगृह्य पठेत् ॥ क न्यांकनकसंपन्नांकनकाभरणैर्युताम् ॥ दास्यामिविष्णवेतुभ्यंब्रह्मलोकजिगीषया ॥ विश्वंभरः सर्वभूताः साक्षिण्यःसर्वदेवताः ॥ इमांकन्यांप्रदास्यामिपितृणांतारणायच ॥ इतिमंत्रीपठित्वा स्वदक्षिणस्थभायोदत्त पूर्वकल्पितजलधारामविच्छिनांनवकांस्यपात्रोपरिधृतकन्यांजल्युपरिस्थवरांजलिंदक्षिणहस्तेक्षिपन्वदेत् ॥ कन्यातारयतु । पुण्यंवर्धताम् | शिवाआपःसंतु | सौमनस्यमस्तु । अक्षतंचारिष्टंचास्तु । दीर्घमायुःश्रेयःशांक तिःपुष्टिस्तुष्टिश्चास्तु । यच्छ्यस्तदस्तु | यत्पापंतत्प्रतिहतमस्तु | पुण्याहंभवंतोबुवंतु । स्वस्तिभ / तोबुवंतु | ऋद्धिंभवतोब्रुवंतु । श्रीरस्त्वितिभवंतोबुवंतु ॥ अस्तुश्रीरितिप्रतिवचनंसर्वत्रज्ञेयम् ॥d
For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान ॥२९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमुकामुकप्रवरोपेता मुकगोत्रोत्पन्नोऽमुकशर्माहं ममसमस्त पितॄणामित्यादि श्रीलक्ष्मीनारायणप्रीतयइत्यं चंद्रि० तं पूर्वोक्तमुक्त्वा अमुकप्रवरोपेतायामुक गोत्रायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणेवराय श्रीधर रूपिणेकन्यार्थिने अमुकामुकाप्रवरोपेताम मुकगोत्राममुकप्रपौत्रीममुकपौत्रीममुकस्यममपुत्रीममुकदेवीना श्रीकन्यांश्रीरूपिणी वरार्थिनी यथाशक्त्यलंकृतां प्रजापतिदैवत्यां धर्मप्रजासहत्व कर्मभ्यस्तुभ्यमहं संप्रददे कन्यांप्रतिगृह्णातुभवानितिवरहस्ते सकुशाक्षतजलंक्षिपेत् ॥ प्रजापतिः प्रीयताम् इतिमनसास्मरेत् ॥ न | ममेतिनवदेदितिकेचित् ॥ ततोदाता | गौरींकन्यामिमांविप्रयथाशक्तिविभूषिताम् ॥ गोत्रायशर्मणेतुभ्यं दत्तांविप्रसमाश्रय ॥ कन्येममात्रतो भूयाः कन्येमेदेविपार्श्वयोः ॥ कन्येमेपृष्ठतोभूयास्त्वद्दानान्मोक्षमा मुयाम् || ममवंशकुलेजातापालितावत्सराष्टकम् ॥ तुभ्यंविप्रमयादतापुत्रपौत्रप्रवर्धिनी ॥ धर्मेचा थैचकामेचनातिचरितव्यात्वयेयम् || नातिचरामीतिवरः । एवंसमस्तेत्यादिनातिचरामीत्यंतं कन्यादानं त्रिवारं कार्यमितिशौनकः ॥ ततोवरः । देवस्यत्वा० म्यांप्रतिगृह्णामि ॥ ॐ स्वस्तीत्युक्त्वा कन्यायाद क्षिणांसमभिमृश्य ॥ कइदं कस्माअदादितियथाशाखंकामस्तुतिपठित्वा पृथ्वीप्रतिगृह्णात्वितिजपित्वा
For Private and Personal Use Only
||२९||
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्थाश्रमांतर्गत श्रौतस्मर्तिकर्मानुष्ठानसिद्धये धर्मप्रजासहत्वकर्मसिद्ध्यर्थेच कन्यांप्रतिगृह्णामीतिवदेत् ॥ ततो दातादेशकालौसंकीर्त्य कृतस्यकन्यादानकर्मणः सांगतासिद्ध्यर्थं इदं सुवर्ण अभिदैवतं दक्षिणात्वेन तुभ्यमहं संप्रददेनममेतिवरहस्तेदद्यात् ॥ ॐ स्वस्तीतिवरः ॥ ततोदाता एवमेवजलपात्रभोजनभाजना निगोमहिष्यश्वगजदासीदास भूवाह नालंकारादियथाविभवसंकल्प्य दद्यात् ॥ ततो बाह्मणभोजनंसंक ल्प्य भूयसींचदद्यात् ॥ कर्मेश्वरार्पणं कुर्यात् ॥ अन्यदपियथाचारकार्यम् ॥ विस्तरस्तु प्रयोगरत्नादौज्ञेयः || कन्यागृहे भोजन निषेधोमदनरत्नेवह्निपुराणे ॥ ॥ अप्रजायांतुकन्या यांन मुंजीत कदाचन ॥ दौहित्रस्यमुखं दृष्ट्वा किमर्थमनुशोचति ॥ इतिकन्यादानप्रयोगः ॥ अथकपिलादानम् ॥ साचदशधोक्ता वाराहे ॥ सुव र्णकपिलापूर्वाद्वितीयागौरपिंगला ॥ तृतीयाचैवरक्ताक्षीचतुर्थीगूढपिंगला ॥ पंचमीबहुवर्णास्यात्पष्ठी श्वेतपिंगला ॥ सप्तमीश्वेतपिंगाक्षीअष्टमी कृष्णपिंगला ॥ नवमीपाटलाप्रोक्तादशमीपुच्छपिंगला एतादशविधाः ख्याताःकपिलास्तेमहामुने ॥ सर्वाह्येतामहाभागास्तारयतिनसंशः - यइति ॥ आदित्यपुरा णे । सहसंयोगवांदद्यात्कपिलांत्वेकदैवहि ॥ सममेवपुराप्राह ब्रह्माब्रह्मविदांवरः - इति । तथा । स्वर्णशृं
For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाम ग्योरौप्यनुराःसवत्सायाभवंतिहि ॥ सुरभीलोकमासाबरमतेतावतीःसमाः इति ॥ महाभारते । स चंद्रिः
मानवत्सांकपिलांधेनुंदद्यात्पयस्विनीम् ॥ सुश्वेतवस्त्रसंवीतांब्रह्मलोकेमहीयते इति ॥ ॥ अथकपिलादान । ॥३०॥
प्रयोगः ॥ पुण्यकालेकृतनित्यक्रियः अद्येत्यादि० ममगासहस्रदानफलावाप्तयेसवत्सपिलायाः रोमन परिमितवत्सरपर्यंतं कामधेनुलोकनिवाससिद्धयेच इमांसवत्सांकपिलांसुवर्णशृंगीरौप्यखुरांताम्रपृष्टीको खस्योपदोहाघंटाभरणांश्वेतवस्त्रयुगच्छन्नां चंदनस्रग्विभूषितां सोपस्करां रुद्रदैवत्यां गोत्रायशर्मणेसुपूजि ।
तायब्राह्मणायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ मंत्रस्तु मात्स्ये । कपिलेसर्वदेवानांपूजनीयासिरोहि वणी ॥ तीर्थदेवमयीयस्मादतः शांतिप्रयच्छमे - इति ॥ यंत्रांतेप्रदक्षिणांकुर्यात् ॥ ततःसुवर्णदक्षिणांदयात् ॥
उक्तोपस्करकपिलादानफलं मात्स्ये । वत्रंचतुर्गुणंदत्त्वादक्षिणांचचतुर्गुणाम् ॥ एतैरलंकृतांधेनुं । घंटाभरणभूषिताम् । कपिलांविप्रमुख्यायदत्त्वामोक्षमवाप्नुयात्-इति ॥ तथा । दिगुणोपस्करोपेतामहती
कपिलास्मता ॥ उपस्कराः सुवर्णशृंगवस्त्रदोहनपात्रायाः सामान्यगोदानेवक्ष्यमाणा ॥ दत्तासाविप्रमु ॥३०॥ Kाख्यायस्वर्गमोक्षफलप्रदा ॥ सप्तजन्मकृतात्पापान्मुच्यतेनात्रसंशयः ॥ यान्यानथेयते कामांस्तांस्तान
For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रामोतिमानवः इति ॥ महाकपिलादानप्रयोगस्तु अद्येत्यादि मम समस्तजन्मकृतपापनाशपूर्वकं माय महाकपिलादानकल्पोक्तफलावाप्त्यर्थं पुत्रपौत्रादिसहितायशर्मणे सालंकृतांइमांमहाकपिलांदिगुणोपस्करो , पेतांरुद्रदैवत्यां तुभ्यमहंसंप्रददे नममेतिदद्यात् । ततः सुवर्णदक्षिणांदत्त्वासमापयेत् ॥ मंत्रस्तु पूर्व । मेवोक्तः ॥ इतिमहाकपिलादानप्रयोगः॥ इतिमहादशदानानि ॥ अथधेनुदानानि ॥ ॥ यास्तुपापविनाशि न्यःकथितादशधेनवः ॥ तासांस्वरूपंवक्ष्यामिनामानिचनराधिप ॥ प्रथमागुडधेनुःस्याघृधेनुस्तथापरा ॥ तिलधेनुस्तृतीयातुचतुर्जिलधेनुका ॥ श्रीरधेनुस्तु विख्यातामधुधेनुस्तथापरा ॥ सप्तमीशर्कराधेनुर्दधि । धनुस्तथाष्टमी ॥ रसधेनुस्तुनवमीदशमीस्यात्स्वरूपतः ॥ कुंभान्घृतादिधातूनामितरासांतुराशयः ॥ सुवर्ण । धनुमप्यत्रकेचिदिच्छंतिमानवाः ॥ नवमींतिलतैलेनतथान्येपिमहर्षयः ॥ रसधेनुस्थानेसुवर्णधेनुंजलधेनु वत्पूजयेत् ॥ एतदिधानमपिमात्स्ये । अजिनंतचतुर्हस्तंप्राग्नीविन्यसेद्भुवि ॥ गोमयेनोपलिप्तायां के दर्भानास्तीर्यसर्वतः ॥ तत्रैणवाजिनंतबद्वत्सस्यपरिकल्पयेत् ॥ लघुकृष्णाजिनम् ॥ प्रामुखी ५ कल्पयेहेनुमुदक्पादांसवत्सकाम् ॥ प्राङ्मुखींपाशिरसम् ॥ सवत्सांउत्तरभागस्थितवत्ससहिताम् ॥
For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥३१॥
उत्तमागुडधेनुःस्यात्सदाभारचतुष्टया ॥ वत्संभारेणकुर्तिभाराभ्यांमध्यमास्मृता ॥ अर्धभारेणवत्सः चंद्रि० स्यात्कानिष्ठाभारकेणतु ॥ चतुर्थांशेनवत्सःस्याहवित्तानुसारतः ॥ तुलापलशतंप्राहुर्भारः स्यादिशति । |स्तुलाः-इति ॥ भारः पलसहस्रात्मकोभवतीत्युक्तं परिभाषायाम् ॥ धेनुवत्सौघृतस्यैतौसितसूक्ष्मां बरावृतौ ॥ शुक्तिकर्णाविक्षुपादौशुचिमुक्ताफलेक्षणौ ॥ सितसूत्रशिरालोतीसितकंबलकंबली ॥ ता प्रगुडकपृष्ठौतौसितचामररोमको ॥ ककुत्प्रदेशोगुडकः ॥ विद्रुमधुयुगोपेतौनवनीतस्तनान्वितौ ॥ क्षौमपुच्छौकांस्यदोहाविंद्रनीलकतालुकौ ॥ सुवर्णशृंगाभरणीराजतक्षुरसंयुतौ ॥ नानाफलमयैर्दतैी|
गंधकरंडकौ ॥ गंधकरंडकःकरादिपात्रविशेषः ॥ एवंरचित्वाधुपादिभिरभ्यर्चयेत् ॥ वस्त्रेमुक्तादीनिभा रतोमानाधिक्येफलाधिक्यम् ॥ ॥ अथास्यप्रयोगः॥ यजमानःकृतनित्यक्रियः पुण्यकालेशुचिरयेत्यादि Mममसमस्तपापक्षयद्दाराश्रीपरमेश्वरप्रीत्यर्थं गुडधेनुदानकरिष्ये इतिसंकल्प्य विश्रवस्त्राभरणादिभिःसंपूज्य । प्रदक्षिणीकृत्यसर्वपापक्षयकामइमांगुडधेनुंगोत्रायमिणेबाह्मणायसुपूजितायतुभ्यमहंसंप्रददे नमम इति त ॥३१॥ इस्तेसकुशतिलजलंगोपुच्छंदद्यात् ॥ विप्रस्तुदेवस्यत्वेतिप्रतिगृह्य स्वस्तीत्युक्त्वा यथाशाखकामस्तुतिंप
For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ठेत् ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ प्रार्थनामंत्रास्तु । यालक्ष्मीःसर्वभूतानांयाचदेवेष्ववस्थिता ॥ धे नुरूपेणसादेवीवांछितमेप्रयच्छतु ॥ देहस्थायाचरुद्राणीशंकरस्यसदाप्रिया ॥ धेनुरूपेणसादेवीममपापं व्यपोहतु ॥ विष्णोक्षसियालक्ष्मीः स्वाहायाचविभावसोः ॥ चंद्रार्कशकशक्तिर्याधेनुरूपाऽस्तुसाश्रिी ये ॥ चतुर्मुखस्ययालक्ष्मीर्यालक्ष्मीर्धनदस्यच ॥ यालक्ष्मीर्लोकपालानांसाधेनुर्वरदास्तुमे ॥ स्वधात्वंपिटक मुख्यानांस्वाहायज्ञभुजंतथा ॥ सर्वपापहराधनुस्तस्माच्छांतिंप्रयच्छमे - इति ॥ एवमामंत्र्य ब्राह्मणायतां । धनुंनिवेदयेत् ॥ एतदेवविधानसर्वधेनूनाम् ॥ प्रत्यक्षधेनुव्यतिरिक्तानामित्यर्थः । उक्तरचनायास्तत्रानु । पयोगात् ॥ ततोभूयसींदक्षिणांदत्त्वा ॥ ब्राह्मणानभोजयेदिति ॥ एतदेवविधानस्यातएवोपस्कराः । स्मृताः ॥ अयनेविषुवेपुण्येव्यतीपातेतथापुनः ॥ गुडधेन्वादयःसर्वाउपरागादिपर्वसु ॥ यथाशक्ति ।
प्रदातव्यामुक्तिमुक्तिफलाप्रदा - इति ॥ अत्रद्रोणपरिमाणातिलधेनुरुक्ता कल्पतरौ॥ तत्पकारस्तु वि Kष्णुधमोत्तरे ॥ अनुलिप्तमहीपृष्ठेवस्त्राजिनकुशावृते ॥ धेनुंतिलमयींकृत्वासर्वरत्नरलंकृताम् ॥ धेनुं ।
द्रोणेनकुर्वीतआढकेनतुवत्सकम् ॥ स्वर्णशृंगीरौप्यखुरांगंधघाणवतींतथा ॥ कुर्याचशर्कराजिह्वांगडा
For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥३२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यामाविकंबलाम् ॥ इक्षुपादांताम्रपृष्ठींशुचिमुक्ताफलेक्षणाम् ॥ प्रशस्तपात्र श्रवणांफलदंतमयीशु चंद्रि० भाम् ॥ खग्दामपुच्छांकुर्वीत नवनीत स्तनान्विताम् ॥ सितवस्त्रयुगच्छन्नांटाभरणभूषिताम् ॥ ईदृ क्संस्थानसंपन्नांकृत्वा श्रद्धासमन्वितः ॥ कांस्योपदोहनांदद्यात्केशवः प्रीयतामिति- इतिकर्तव्यता ॥ मंत्रास्तु गुडधेनूक्ताएव ॥ प्रार्थनामंत्रास्तु वह्निपुराणे ॥ तिला पितृदैवत्यानिर्मिताश्चेहगोसवे ॥ ब ह्मणातन्मयी धेनुर्दत्ताप्रीणातु केशवः -- इतिमंत्रांतरमुक्तम् 11 प्रतिमातिलधेन्वादीनांविक्रयाद्युक्तं हेमा At Ride || दानकालेतुदेवत्वंप्रतिमानांप्रकीर्तितम् ॥ धेनूनामपिधेनुत्वं श्रुत्युक्तं दानयोगतः ॥ दातुर्वे दानकालेतुधेनवः परिकीर्तिताः ॥ विप्रस्यव्ययकाले द्रव्यंतदितिनिश्चयः ॥ दानसंबंधिविप्रेणद्रव्यमागच्छ तागृहम् ॥ तत्सर्वविदुषातेनविक्रेयंस्वेच्छयाविभो ॥ कुटुंबभरणंकार्य धर्मकार्ये च सर्वशः । अन्यथानरकंयाती त्येवमाहपितामहः - इति इति तिलधेनुदानम् || ॥ अथघृतधेनुदानं विष्णुधर्मोत्तरे ।। तिलाभावेतथा दद्याद्भुतधेनुंप्रयत्नतः ॥ वासुदेवंजगन्नाथंघृतक्षीरामिषार्चितम् ॥ संपूज्यपूर्ववत्पुष्पैधूपदीपादिभिर्नरः ॥ तत्रैव विधानमाह || गव्यस्यसर्पिषःकुंभंपुष्पमालादिभूषितम् ॥ कांस्यापिधानसंयुक्तंसितवस्त्र युगेनच
For Private and Personal Use Only
॥३२॥
Page #74
--------------------------------------------------------------------------
________________
Shri Maa Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिरण्यसहितंतदन्मणिविद्रुममौक्तिकैः ॥ अत्रपलसहस्रपरिमाणकुंभः ॥ द्वादशपलाधिकपंचशतपलाधि । Kd कोवा ॥ इक्षुयष्टिमयान्पादानखुरानरौप्यमयांस्तथा ॥ सौवर्णेचाक्षिणीकुर्याच्छंगेचागुरुकाष्ठजे ॥ सप्त
धान्यमयेपार्थे पत्रोर्णेनवकंबले ॥ पत्रोणेधोतकौशेयम् ॥ कर्पूरघाणम् फलमयानस्तनान् शर्कर याजिह्वा गुडशीरमयंमुखम् क्षौमपुच्छं रोमाणिसितसर्षपैः ताम्रपृष्ठीम् एतादृशींकृत्वा विधिनासंपू । ज्य तथा बाह्मणयथाविभववस्त्रालंकारादिभिःसंपूज्य दद्यात् ॥ विधिस्तुप्राग्वत् ॥ मंत्रस्तुस्कांदे ॥ घृतंगावःप्रसूयंतेघृतंभूम्यांप्रतिष्ठितम् ॥ घृतमग्निश्चदेवाश्चघृतमेसंप्रदीयतां--इति दानफलमपितत्रैव । | तक्षीरवहानद्योयत्रपायसकर्दमाः ॥ तेषुलोकेषुसर्वेषुसुपुण्येषुप्रजायते ॥ सकामानामियंव्युष्टिः कथितानृप । सत्तम ॥ व्युष्टिःफलम् ॥ विष्णुलोकंनरायांतिनिष्कामाधेनुदानतः इति--दक्षिणातु हिरण्यमे 0 व हेमाद्रिः ॥ सुवर्णप्रभृतिशक्त्यावेत्युक्तं मदनरत्ने ॥ इतिघृतधेनुदानम् ॥ ॥ ७॥ अथजलधेनुदानम् ॥ स्कांदे । जलकुंभनरव्याघ्रसुवर्णरजतान्वितम् ॥ सुवर्णशृंगरजतखुरान्वितमितिस्मृतम् ॥ रत्नगर्भम शेषैस्तुग्राम्यैान्यैःसमन्वितम् ॥ सितवस्त्रयुगच्छन्नंदूर्वापल्लवशोभितम् ॥ कुष्ठमांसीमुरोशीखालका d
For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान मलकैयुतम् ॥ प्रियंगुपत्रसहितंसितवस्रोपवीतिनम् ॥ सछत्रंसदुपानकंदर्भविष्टरसंस्थितम् ॥ चतु। चंद्रि०
भिःसंभृतंभूयस्तिलपात्रैश्चतुर्दिशम् ॥ स्थगितंदधिपात्रेणघृतक्षीरखतामुखे ॥ तिलपात्राणिताप्रमयानि ॥ ॥३३॥
दधिपात्रंकांस्यमयम् ॥ उपोषितोवासुदेवंजलेशयमभ्यर्च्य संकल्प्य जलधेनुंविपंचवस्त्रादिभिःसंपूज्य स वत्सांजलधेनुंगुडधेनुमिवदद्यात् ॥ ततोयालक्ष्मीरित्यादिपूर्वोक्तमंत्रैःप्रार्थयेत् ॥ इतिजलधेनुदानम् ॥ ॥ अथक्षीरधेनुदानम् ॥ ॥ स्कांदे । क्षीरधेनुंप्रवक्ष्यामितानिबोधनराधिप ॥ अनुलिप्तेमहीपृष्ठेगोमयेनन ।
राधिप ॥ गोचर्ममानमात्रेणकुशानास्तीर्यसर्वतः ॥ तस्योपरिमहाराजन्यसेत्कृष्णाजिनंततः ॥ तत्र गोम । ५ येनकुंडलिकांकृत्वा ॥ तत्रक्षीरकुंभं चतुर्थांशेनवत्सकंचसंस्थाप्य ॥ चंदनागुरुशृंगी प्रशस्तपत्रश्रव । नाणा तिलपात्रोपरिन्यस्ता हेमयुक्तगुडमुखी शर्कराजिह्वाफलदंती मुक्ताफलेक्षणा इक्षुपादा दर्भरोमा सित कंबला एतादृशींसवत्सामभ्यर्च्य दिजंचवस्त्रालंकारादिभिःसंपूज्य अद्येत्यादि गोत्रायशर्मणेसालंकृताय ॥३३॥ इमांक्षीरधेनुंपूर्वोक्तसोपस्करयुतां समस्तपापक्षयकामस्तुभ्यमहंसंप्रदे नममेतिवदेत् ॥ देवस्यत्वा०५ स्वस्तीत्युक्त्वा यथाशाखकामस्तुतिंपठेत् ॥ ततोयालक्ष्मीरित्यादिमंत्रैः प्रार्थयेत् ॥ इतिक्षीरधनुदानम् ॥ ॥
For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथमधुधेनुदानम् ॥ स्कांदे ॥ मधुधेनुंप्रवक्ष्यामि सर्वपापप्रणाशिनीम् ॥ अनुलिप्तेमहीपृष्ठे कृष्णाजिनकुशोत्तरे || मधुकुंभंसंस्थाप्य ॥ सवत्सांमधुधेनुंप्रकल्पयेत् ॥ ततस्तच्चतुर्दिक्षुचत्वारिपात्रा णिविन्यस्य तांचवस्त्रयुग्मेनाच्छाद्य मधुवाताऋतायतइतिमंत्रमुक्त्वा तांधेनुंद्विजंचपूर्ववदभ्यर्च्य अद्येत्यादि गोत्रायशर्मणेसालंकृताय सौवर्णमुखीं अगरुचंदनशृंगीं ताम्रपृष्ठीं सूत्रपुच्छां इक्षुपादां सितकंबलां गुडमुखीं शर्कराजिह्वां मौक्तिक नेत्रां फलदंतींदर्भरोमांप्रशस्तपत्र श्रवणांनवनीतस्तनीं सप्तधान्योपेतां घंटाभरणभूषितां कांस्य दोहां सुपूजितांइमांमधुधेनुं सर्वपापक्षयकामः पुच्छदेशोपविष्टायतुभ्यमहं संप्रददे नममेति ॥ ततः सुवर्णदक्षिणां दत्त्वा । यालक्ष्मीरित्यादिपूर्वोक्त मंत्रैः प्रार्थयेत् ॥ ॥ इतिमधुधेनुदानम् ॥ ॥ अथशर्कराधेनु दानम् || स्कांदे ॥ तच्चशर्कराधेनुंशृणुराजन्यथार्थतः ॥ अनुलिप्तेमहीपृष्ठे कृष्णाजिनकुशोत्तरे || भार चतुष्टयपरिमिताधेनुस्तच्चतुर्थांशोवत्सः ॥ भारद्दयेअष्टमांशइति स्वशक्त्यावाकार्या सर्वधान्यानिचतुर्दिक्षु | संस्थाप्य अद्येत्यादि ० गोत्रायशर्मणेसालंकृताय इमांशर्कराधेनुं सुवर्णशृंगींमौक्तिकनयनांगुडमुखींपिष्टम यजिह्वां कंबलपट्टसूत्रेणवेष्टितां कंठाभरणभूषितां इक्षुपादां रौप्यखुरां नवनीतस्तनीं प्रशस्तपर्णश्रवणां
For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | सितचामरभूषितां पंचरत्नसमायुक्तां दर्भरोमां कांस्यदोहनां गंधपुष्पार्चितां समस्तपापक्षयकामस्तु । चंदि० ॥३४॥
भ्यमहसंप्रददे नममेति सुवर्णदक्षिणांदद्यात् ॥ ततोयालक्ष्मीरित्यादिमंत्रःसंप्रार्थ्य भूयसींदद्यात् ॥ विप्रमुखनेक्षेदिति ॥ पंचरत्नानितु अपरार्के | कनकंहीरकंनीलंपद्मरागंचमौक्तिकम् ॥ पंचरत्नमि प्रोक्तमृषिभिःपूर्वदर्शिभिरिति ॥ इतिशर्कराधेनुदानम् ॥ ॥ अथदधिधेनुदानम् ॥ स्कांदे ॥ तत्र उप लिप्तायांभूमौ ॥ आस्तीर्णेकुशकृष्णाजिने सप्तधान्योपरिदधिकुंभसंस्थाप्य चतुर्थाशेनवत्संकृत्वागोत्रा यशर्मणेसालंकृताय सुवर्णमुखी प्रशस्तपत्रश्रवणांमुक्ताफलेक्षणांचंदनागुरुशृंगी मुखेविशेषगंधद्रव्यैर्युक्तां शर्करयाकृतजिह्वां श्रीखंडेनकृतप्राणां फलमयदंतां सितकंबलच्छन्नां दर्भरोमां सूत्रमयपुच्छां रौप्य । मुखी वा नवनीतस्तनोमिक्षुपादां सर्वाभरणभूषितां वस्त्रयुग्मेनाच्छादितां गंधपुष्पाद्यर्चितां इमा दधिधेनुं सर्वपापक्षयकामोदधिक्राणइतिमंत्रंपठित्वा तुभ्यमहंसंप्रददे नममेति गुडधेनूक्तमंत्रणवाद । यात् ॥ ततः सुवर्णदक्षिणांदत्त्वा यालक्ष्मीरित्यादिमंत्रैःप्रार्थयेत् ॥ इतिदधिधेनुदानम् ॥ ॥ अथरसधेनुदानं ॥३४॥ स्कांदे ॥ रसधेनुमहाराजकथयामिसमासतः ॥ अनुलिप्तेमहीपृष्ठेकृष्णाजिनकुशोत्तरे ॥ इक्षुरसस्यघटं
For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पूरयित्वा तच्चतुर्थीशेनवत्संसंपाद्य ॥ अद्येत्यादि ० गोत्रायशर्मणे सालंकृताय इमांरसधेनुं सुवर्णशृंगा भरणयुतां रौप्यखुरां वस्त्रपुच्छां इक्षुपादां पुष्पकंबलां ताम्रपृष्ठीं पुष्परोमां व्रीहियुतां चतुर्दिक्षुदी पसमायुक्तां सर्वगंधविभूषितां पूर्वादिदिक्षुतिलपात्रचतुष्टयावृतां सुपूजितायसर्वपापक्षयपूर्वकैकविंशति कुलोद्धरण कामस्तुभ्यमहं संप्रददे नममेति सुवर्णदक्षिणांदद्यात् || मंत्रास्तु गुडधेनूक्ताएव शेषोपस्करा श्र ॥ एवमुच्चारयित्वातुदीयतेवैदिजन्मने ॥ दशपूर्वान्परांश्चैव आत्मानंचैकविंशतिः - इति ॥ 11 इतिरसधेनुदानम् ॥ ॥ अथस्वरूपतोगोदानम् || अंगिराः ॥ गौरेकस्यैवदातव्याश्रोत्रियाय कुटुंबिने साहितारयतेपूर्वान्सप्तसप्तचसप्तच - इति ॥ देवलः ॥ सुशीलांलक्षणवती युवतीवत्ससंयुताम् ॥ बहुदुग्धवतीं स्निग्धांधेनुंदद्याद्विचक्षणे ॥ ॥ अथगोदानप्रयोगः ॥ कर्ताकृतनित्यक्रियः पुण्यकाले अद्येत्यादि ० ||| यथाशक्तियथाज्ञानंगोदानमहं करिष्ये इतिसंकल्प्य || सवत्सांधेनुंद्विजंचयथाविभववस्त्रालंकारादिभिः संपूज्य गोशृंगमूलादिस्तनांतस्थानादिषुदेवताः पूजयेत् ॥ तद्यथा । शृंगमले बह्मविष्णुभ्यां नमः ॥ ब ह्मविष्णूपूजयामि ॥ शृंगात्रे सर्वतीर्थेभ्योनमः सर्वतीर्थानिपूजयामि ॥ एवंसर्वत्र | शिरोमध्येशिवाय ० ॥
For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www Robarth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान ॥३५॥
ललाटे देव्यैनमः देवीपु० ॥ नासिकायां षण्मुखाय० ॥ नासापुटयोः कंबलाश्वतरनागाम्यां० ॥ चद्रि० कर्णयोः अश्विभ्यां०॥ चक्षुषोः शशिभास्कराम्यां० ॥ देतेषुवायवे० ॥ जिह्वायां वरुणायनमः वरुणंपु०॥ हुंकारे सरस्वत्यै० ॥ गंडयोः पक्षमासाभ्यां० ॥ ओष्ठयोः संध्यादयाय० ॥ ग्रीवायां इंद्राय० ॥ कुक्षिा दिशेरक्षोभ्यो० ॥ उरसि साध्येभ्यो०॥पादेषु धर्माय० ॥ जंघासु अधर्माय० ॥ खुरमध्येगंधर्वेभ्यो० ॥
खुराग्रे पन्नगेभ्यो० ॥ खुरपश्चिमाये अप्सरोभ्यो० पृष्ठे एकादशरुद्रेभ्यो० ॥ सर्वसंधिषु वस। भ्यो० ॥ श्रोणितटे पितृभ्यो० ॥ लांगूले सोमाय० ॥ गुह्ये आदित्यरश्मिभ्यो ॥ गोमूत्रे गंगाय० ॥ गोमये यमुनाय० ॥ क्षीरे सरस्वत्यै० ॥ दनि नर्मदायै० ॥ घृते अमये० ॥ रोमसु अष्टाविंशतिदेवको टिभ्योननम अ०॥ उदरे पृथिव्यै० ॥ पयोधरेषु चतुःसमुद्रेभ्योनमः । चतुरःसमुद्रान्पूजयामि ॥ एतादेवता alअंगेषुसंपूज्य अद्येत्यादि० गोत्रायशर्मणेसुपूजितां पृथ्वीदानसमफलकामः सर्वपापक्षयकामो विष्णुप्री
॥३५॥ तिकामोवा इमांप्रत्यक्षधेनुं सुवर्णशृंगी रोप्यखुरांताम्रपृष्ठी घंटावयां मुक्तालांगूलांकांस्योपदोहनी सितवस्त्रदयोपेतां सर्वाभरणभूषितां सोपस्करां रुद्रदेवत्यां तुभ्यमहंसंप्रददे नममेति तिलपात्रेताक्तं
For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोपुच्छंकृत्वा विप्रहस्तेसतिलकुशोदकंदद्यात् ॥ मंत्रस्तु ॥ यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ॥ विश्वरूपधरोदेवः प्रीयतामनयागवा ॥ ततोदाता दानप्रतिष्ठा सिद्ध्यर्थं सुवर्णदक्षिणांदत्त्वा प्रार्थयेत् ॥ नमोगोभ्यः श्रीमतीभ्यः सौरभेयीभ्यएवच ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्योनमोनमः ॥ पूजितासिव ||सिष्ठेनविश्वामित्रेणधीमता ॥ सुरभेहरमेपापंयन्मयादुष्कृतंकृतम्-इति ।। गावोममाग्रतः संतुगावो मे संतुष्पृष्ठतः || गावोमेहृदयेसंतु गवांमध्येवसाम्यहम् ॥ इतिपठित्वा धेनुंद्विजंचप्रदक्षिणीकृत्य किंचिदनुव्रजेत् ॥ इ तिगोदानप्रयोगः ॥ ॥ अथश्वेतवर्णादिगोदानफलमुक्पा | श्वेतासुतप्रदाप्रोक्ता चंद्रलोकप्रदायि नी ॥ कृष्णास्वर्गप्रदाज्ञेयागौरी स्यात्कुलवर्धिनी ॥ कपिलासर्वपापनोनानावर्णाचमोक्षदा - इति ॥ ॥ अथस मानवर्णगोवत्सदानफलम् महाभारते || रोहिणींतुल्यवर्णातु सवत्सांचपयस्विनीम् ॥ प्रदत्त्वावस्त्रसंवीतां सूर्य लोके महीयते ॥ समानवत्सांकृष्णांतुधेनुं सर्वाघनाशिनीम् ॥ सुव्रतांवस्त्रसंवीतामस्मिलोके महीयते ॥ वा तरेणुसवर्णातु सवत्सांकांस्यदोहिनीम् | प्रदायवस्त्रसंवीतांवारुणं लोकमश्रुते ॥ हिरण्यवर्णपिंगाक्षींसव सदक्षिणायुताम् ॥ प्रदद्यादस्त्रसंवीतांकौबेरंलोकमाप्नुयात् ॥ पलालधूम्रवर्णी पितृलोके महीयते ॥
For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥३६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| सवत्सांपीवरांदत्त्वाशितिकंठामलंकृताम् ।। वैश्वेदेवमसंबाधंस्थान श्रेष्ठं प्रपद्यते ॥ समानवत्सांगौरींतुधेनुंस चंद्रि० वषनाशिनीम् ॥ सवत्सां कांस्यदोहांतुवसूनां लोकमाप्नुयात् ॥ वत्सोपपन्नांनीलांग सर्वरत्नसमन्वि ताम् || गंधर्वाप्सरसांलोकान्दत्त्वाप्रामोतिमानवः- इति ।। संकल्पेतुतत्फलं संकीर्त्यदद्यात् ॥ इतिसमानवर्णगो वत्सदानफलम् || ॥ अथकृष्णधेनुदानम् मात्स्ये । अद्येत्यादिसंकल्पादिपूर्ववत् ॥ मंत्रस्तु | कृ उष्णधेनो नमस्तुभ्यंबह्मविष्णुशिवात्मके ॥ त्रिजन्मार्जितपापानिधुवंदानात्प्रणाशय - इति ॥ ॥ अथहेमशृंगी दानम् मात्स्ये । दशसौवर्णिके शृंगेखुराः पंचपलान्विताः ॥ पंचाशत्पलकं कांस्यंताम्रचापितथैवच ॥ वस्त्रंचत्रिगुणंधेन्वादक्षिणाचचतुर्गुणेति ॥ ॥ एवंविधिवद्दातुः फलमुक्तं नंदिपुराणे || विधिनातुयदादत्ता पात्रेधेनुः सदक्षिणा ॥ दातातारयतेजंतून्कुलानामयुतं शतम्- - इति ॥ महाभारतेपि । प्रासादायत्रसौवर्णाः। शय्यारलोज्ज्वलास्तथा ॥ वराश्चाप्सरसोयत्रतत्रगच्छन्तिगोप्रदाः ।। तथा । यावंतिरोमाणि भवन्तिधे न्वास्तावन्तिवर्षाणिमहीयतेसः । स्वर्गाच्युतश्वापिततोऽत्रलोकेकुलेसमुत्पत्स्यतिगोमतांतथा ॥ सालंकृ ॥३६॥ तांसवत्सांचंधेनुंसंपूज्य भक्तितः । सरत्नपूर्णापृथिवीतेनदत्तानसंशयः - - इति इतिस्वरूपतोगोदानम् || ||
For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथकार्पासधेनुदानम् ॥ मात्स्ये । अतः परंप्रवक्ष्यामिधेनुंकार्पासिक भुवि ॥ सर्वविश्वस्यगुप्त्यर्थेब्रह्म णाचांशुकंकृतम् ॥ साचकार्पासभारेणश्रेष्ठाधेनुः प्रकीर्तिता ॥ मध्यमाचतदर्धनतदर्धेनकनीयसी ॥ पूर्व वचधान्यंचहिरण्यंचतथैवच । वत्सकंतुचतुर्थांशान्मानमत्राभिधीयते ॥ कुर्वीतपूर्ववद्धस्तवस्त्रधान्यायुपस्कृ तं - इति ॥ ततोवाराहोक्ततिलधेनुदानवत्क्रियाकल्पादिसंकल्पादारभ्यदानं कृत्वा प्रार्थयेत् ॥ म त्रास्तु ॥ हिमकुंदेंदुसदृशेक्षीरार्णवसमुद्भवे ॥ सोमप्रियेसुधन्वाख्येसौरभेयिनमोस्तुते ॥ दत्तेयमिंदु नाथायशशांकायामृतायच ॥ अत्रिनेत्रप्रजातायसोमराजायवैनमः ॥ यस्त्वेवंपरयाभक्त्यात्राह्मणाय प्रयच्छति ॥ सयातिचन्द्रलोकंतु सोमेनसह मोदते- इति ॥ इतिकार्पासधेनुदानम् ॥ ॥ ५ ॥ अथलवणधेनुदानम् ॥ भविष्ये ॥ तत्रयुधिष्ठिरंप्रतिकृष्णः ॥ शृणुराजन्प्रवक्ष्यामिलवणस्येह कल्पिताम् ।। गोमयेनानुलिप्तेतु दर्भसंस्तरसंस्थितम् ॥ आविकं चर्म विन्यस्य पूर्वाशाभिमुखस्थितम् ॥ वस्त्रे ||णाच्छादितांकृत्वा धेनुंकुर्वीत बुद्धिमान् ॥ आढकेनैवकुर्वीत बहुवित्तोपकल्पिताम् ॥ गांविप्रंचयथाविभ वैवस्त्रालंकारादिभिः सम्पूज्य || अद्येत्यादि ० गोत्रायशर्मणे सुपूजितायइमालवणधेनुं फलस्तनीं सिंधु
For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥३७॥
शुक्तिवर्णी सक्तुपिण्डकपोलां यवास्यां कम्बलपट्टसूत्रौवेयकां ताम्रपृष्ठी गुडपानां कंबललांगूलां मधुयो चंद्रि० निकां सर्वाभरणभूषितां सर्वपापक्षयकामोविष्णुप्रीतिकामोवा तुभ्यमहंसंप्रददे नममेति ॥ पुत्रभार्यादिय । तः प्रदक्षिणीकृत्यदद्यात् ॥ शेषमधुधेनुवत् ॥ मंत्रस्तु ॥ लवणेवैरसाःसर्वेसर्वास्तिठंतिदेवताः ॥ सर्वच देवमयदेविलवणाख्येनमोस्तुते इति ॥ पुराणान्तरेषु षोडशप्रस्थमिता चतुर्थांशेनवत्सइत्युक्तम् ॥ इतिलवण । धनुदानम्॥ ॥अथसुवर्णधेनुदानम् ॥ वह्निपुराणे ॥ सुवर्णधेनुश्चाप्यत्रसुवर्णाश्चचतुर्दश ॥ सुनिर्णि । तसुवर्णेश्चसप्तभिर्मध्यमामतो ॥ चतुर्भिश्चकनिष्ठास्याच्चतुर्थांशेनवत्सकः ॥ गुडधेनुविधानेनदत्तासर्वफल / प्रदा ॥ अत्र विशेषोरौप्येणवत्स इतिकेचित् ॥ तथा ॥ अद्येत्यादि० प्रवालशृंगीं घृतपात्रस्तनवतीं पद्मरो मां कर्पूरागरुनासिकांमिष्टान्नरसवासितां शंखभंगांतरां शुक्तिललाटस्थां नारीकेलश्रवणां गुडजानुकां पञ्च । गव्यापानवतीं कांस्यपृष्ठां पट्टसूत्रलांगूलां सप्तधान्यसमायुक्तां फलपुष्पोपेतां छत्रोपानसमन्वितां सुवर्ण धेनुं रुद्रदेवत्यां सहस्राश्वमेधफलावाप्तिकामः कुलसहस्रस्यस्वर्गेनिवासकामश्च गोत्रायशर्मणेसुपूजिताय ॥३७॥ तुभ्यमहंसंप्रददेनममेति ॥ मंत्रस्तु ॥ सुवर्णधेनुंविधायप्रतिपादृशीनरः ॥ हिरण्यरेताःपुरुषःपुराणःकृष्ण
For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिंगलः ॥ तप्तहेमच्छविः स्रष्टाविश्वात्माप्रीयतांमम- इति ॥ अनेनैवतु मंत्रेण धेनुदानंप्रकीर्तितम् ॥ अश्व मेधसहस्रस्य फलमाप्नोत्यसंशयम् || कुलानांचसहस्रस्यस्वर्गेनयतिगोप्रदः - इति ॥ इतिसुवर्णधेनुदानम् ॥ ॥ अथ वंध्यात्वहरंसुवर्णधेनुदानम् || वायुपुराणे । चतुर्विधाचयावंध्याभवेद्दत्सवियोजनात् ॥ वक्ष्येतस्याः प्रतीकारंतत्स्वरूपंनिबोधमे ॥ वंध्याचतुर्विधाप्रोक्ता वंध्या, काकवंध्या, स्त्रीप्रसूः मृतप्रजा - इति ॥ का कवंध्यातुकाकवदेकापत्या शेषाः स्पष्टाएव ॥ धेनुरूपविशेषमाह हेमाद्रौ कर्मविपाके । हिरण्येनय थाशक्त्यासवत्सांकारयेदृढाम् ॥ धेनुंपलेनवत्संचपादेनगुरुरवीत् ॥ यथाशक्तयेति--पलेन वातदघेंनतद धीर्धेनवापुनः - इति ॥ कर्मविपाकोक्तपरिभाषाप्रकारेण धेनुंरौप्यखरां रत्नंपुच्छेनियोज्य घंटामुभयोरपि गले बच्चा रत्नमयतिलकं ललाटेबभीयात् ॥ एतादृशींसमभ्यर्च्य पायसनैवेद्यंदत्त्वा मोदकानपूपानगुडल वणजीरकं सुवर्णदक्षिणांकंचुकंच नववेणुमयशर्पेनिधाय एकंवायनकंधेनवे अन्याभ्यः पतिपुत्रवतीभ्यो ब्राह्मणी भ्यः षडष्टौवादद्यात् ॥ ततोवेदपारगमलोलुपत्राह्मणंऋणग्रस्तं दरिद्रं कुटुंबिनमाहूयवृत्वा ॥ यथाविभवं वस्त्रालंकारादिभिः संपूज्य ततोधनुंसोमो धेनुमितिमंत्रेणसवत्सांचसंपूज्य अग्निमुपसमाधाय समिदाज्य
For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
m
दान चरुद्रव्यैः सोमोधेनुमितिमंत्रणप्रत्येकमष्टोत्तरशतसंख्ययाहुत्वा स्वयमुदङ्मुखः प्राङ्मुखायोपविष्टायगोचंद्रि. yपुच्छंतहस्तेनिधायदद्यात् ॥ अद्येत्यादि० इमां सवत्सां रौप्यखुरां रत्नपुच्छां घंटायुतकण्ठां रत्ना
तिलकां वायनोपेतां वस्त्रयुगच्छन्नां मुक्तालांगूलां यथाशक्तिसोपस्करां रुद्रदेवत्यां वंध्यात्वहरां मम ।
जीवत्पुत्रसंतानप्रतिबंधकीभूतसकलदुरितनिरासनपूर्वकं आयुष्मत्सुपुत्रावाप्तिसिद्ध्यर्थ गोत्रायशर्मणेसुपूजि शतायतुभ्यमहंसंप्रददे नममेतिसकुशतिलोदकंदद्यात् ॥ मंत्रस्तु वायवीये ॥ धेनुरंगिरसःसत्रवासिष्ठेसुरभि स्तथा ॥ दुहिताचसुताभानोरमेश्चवरुणस्यच ॥ याश्चगावः प्रवर्ततेवनेषपवनेषुच ॥ प्रीणंतताममसदापु पौत्रप्रवर्धनाः ॥ प्रयच्छंतुदिवारात्रमविच्छेदंचसंततेः ॥ ततोदेवस्यत्वा० स्वस्तीत्युक्त्वायथाशाखंका मस्तुतिपठेत् ॥ ततःसुवर्णदक्षिणांदत्त्वाप्रार्थयेत् ॥ मंत्रस्तु ॥ वंध्यात्वंकाकवंध्यात्वंकन्याप्रसवएवच ॥ तथैव मृतवन्ध्यावंदोषममचतुर्विधम् ॥ दानेनानेनहरतुयासाकामघामम--इति ॥ इतिगांप्रार्थयित्वा । प्रदक्षिणीकृत्यविसृज्य भूयसींदक्षिणांदत्त्वायथाशक्तिबाह्मणानभोजयित्वा जीव पुंसन्तानावाप्तिरस्त्वितिता संप्रार्थ्य जीवत्पुंसन्तानत्वाप्तिरस्त्वितितेब्युः । ततःसुहृद्युतोभंजीतेति ॥ इतिवन्ध्यात्वहरसुवर्णधे-14
For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
क
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नुदानम् ॥ ॥ अथोभयतोमुखीदानम् ॥ मात्स्ये ॥ रुक्मशृंगीरौप्यखुरांमुक्तालांगूलभूषिताम् ॥ कांस्योपदोहनांराजन्सवस्त्रांविजपुंगवे ॥ प्रसूयमानांयोदद्याद्धेनुं द्रविणसंयुताम् ॥ यावद्दत्सोयोनिगतो यावद्गर्भंनमुंचति ॥ तावद्गौः पृथिवीज्ञेयासशैलवनकानना || देवलः ॥ अलंकृत्योक्तविधिना सुवर्ण त्रिपलान्विता ॥ देयाच द्विपलामध्यापलेकादक्षिणाधमा ॥ वाराहेतु सुवर्णसाहसंतदर्धार्धेमुख्य मुक्तं ॥ सुवर्णस्यसहस्रेणतदर्धेनापि वा पुनः ॥ तस्याप्यर्धशतंवापिपंचाशच्चत्तोऽर्धकम् ॥ यथाशक्त्या |पिदातव्या वित्तशाठ्यविवर्जिता - - इति ॥ हेमाद्रौ उभयतोमुखीं स्वर्णनिष्केणदत्त्वासद्यः शुध्येत्पात केभ्यश्चमर्त्यः - इति ॥ सुवर्णनिष्कदक्षिणायुतेनापि । अत्रनिष्कचत्वारिंशन्माषएवग्राह्यः ॥ अ त्यशक्तौदरिद्रेण विंशतिमाषकंवादद्यादित्यर्थः ॥ ॥ अथदानप्रयोगः ॥ शुचिरद्येत्यादि० उभयतोमुखी दानंकर्तुगोपूजां त्राह्मणपूजांचकरिष्ये इतिसंकल्प्प | दिजंकुटुंबिनं दरिद्र्वेदपारगंसुशीलंवृत्वायथाविभवं वस्त्रालंकारादिभिः तथागामपिसंपूज्य ॥ ॐत्वंमहीमवनिंविश्वधेनांतुर्वीतयेवैय्यायक्षरंतीम् ॥ अरमयोन मसैचदर्णः सुतरणा अकृणोरिंद्रसिंधून । इतिगामनुमंत्र्यप्रदक्षिणीकृत्य अद्येत्यादि० धेनुवत्सरोमसंख्य
For Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥३९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
युगदेवलोकमहिमत्वपितृपितामहप्रपितामहकुलशत नर कोचारणपूर्वक घृतक्षीरवहबहुकुल्याकदधिपायस कर्दमदे शाधिकरणकोत्तारकेप्सितकामोत्रह्मलोकावाप्तिकामः समुद्रशैलवनोपेतपृथ्वीदानसमफलावाप्तये सोपस्करा मुभयतोमुखीं रुद्रदैवत्यां इमांधेनुं गोत्रायशर्मणेअमुकशाखाध्यायिनेतुभ्यमहं संप्रददे नममेति सघृततिल पूर्णकांस्यपात्रयुतगोपुच्छंतद्धस्तेसकुशजलंदत्त्वाप्रार्थयेत् ॥ मंत्रस्तु ॥ इमांगृहाणोभयमुखीभवात्रा ताममास्तुवै ॥ ममवंशविशुद्धेश्वसदा स्वस्तिकरोभव--इति ॥ विप्रोदेवस्यत्वेतिप्रतिगृह्यस्वस्तीत्युक्त्वा य थाशाखंकामस्तुतिंपठेत् ॥ ततः सुवर्णसह समारभ्यपंचविंशतिचतुर्द्विसुवर्णमितांदक्षिणांदद्यात् ततोन न्यूनामिति ततोविप्रस्तु ॥ ॐ इरावती धेनुमतीहि भूतंसूयवसिनीमनुषदेशस्या | व्यस्त नारोदसी विणष्वेतेदाधर्थपृथिवीमभितोमयूखैः ॥ १ ॥ ॐ स्योनापृथिवीनोभवानृक्षरानिवेशनी ॥ यच्छानःश मसप्रथाः ॥ २ ॥ इतिमंत्रदयंपठित्वावदेत् ॥ प्रत्यगृह्णामिमां धेनुंकुटुंबार्थेविशेषतः ॥ स्वस्तिर्भव ८ ॥ ३९ ॥ तुमेनित्यंरुद्रमातर्नमोस्तुते ॥ इतिनत्वागृहीतायाः दक्षिणेनपाणिनावत्समाकृष्यपठेत् ॥ ॐ गर्भेनुसन्न न्वैषामवेदमहंदेवानांजनिमानिविश्वा ॥ शतंमापुरआयसीररक्षन्नधश्येनोजवसानिरदीयम् ॥ इतिमंत्रेण
चंद्रि०
Page #88
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
PROO
जावत्समाकृष्येत् ॥ निष्कासितेसतिकृत्यांतरमाहू ॥ ततोयजमानः प्राणानायम्य अद्येत्यादि० कृतस्यो
भयतोमुखीदानकर्मणःसांगतासिद्ध्यर्थे देवादिमंत्रैस्तपणहोमंचकरिष्ये इतिसंकल्प्यस्थंडिलेमिंप्रतिष्ठाप्यान्वाद ध्यात् ॥ अस्मिन्नन्वाहितेमावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वाऽत्रप्रधानं पृथिवींत्रिः गौरींसकृदाज्येन । प्रजापतिंचतुरशीत्याआज्येनशेषणस्विष्टकृतमित्यादिसद्योपश्येइत्यंतमुक्त्वासमित्रयममावाधायइध्मावहिषीपरि । सनह्मपरिसमहनादिचक्षुष्यंतंकृत्वा कुशास्तृतभूमौअने पश्चादेवसाक्षताभिरद्भिर्वक्ष्यमाणमंत्रैर्देवादीस्तर्प । येत् ॥ तेचमंत्राः ॥ ॐयेदेवासोदिव्येकादशस्थपृथिव्यामध्येकादशस्थ ॥ अप्सुक्षितोमहिनैकाद । स्थतेदेवासोयज्ञमिमंजुषध्वं देवांस्तर्पयामि ॥ ॐउशंतस्त्वानिधीमाशंतःसमिधीमहि ॥ उशन्नुशत । आवहपितॄन्हविषेअत्तवे ॥ पितृस्तर्पयामि ॥ ॐइमेमेगंगेयमुनेसरस्वतिरतुद्रिस्तोमंसचतापरुष्ण्या ॥ असिक्न्यामरुधेवितस्तया कीयेशृणुह्यासुषामया ॥ सरितस्तर्पयामि ॥ ॐअदिभिःसुतोमतिभि । चनोहितःप्ररोचयनरोदसीमातराशुचिः ॥ रोमाण्यव्यासमयाविधावतिमधोर्धारापिन्वमानादिवेदिवे ॥ पर्वतांस्तर्पयामि ॥ ॐवनस्पतेशतवल्शोविरोहसहस्रवल्शाविवयंरुहम ॥ यंत्वामयंस्वधितिस्तेजमा
For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
दान | नःप्रणिनायमहतेसौभगाय ॥ वनस्पतींस्तर्पयामि ॥ ॐसमुद्रज्येष्ठाःसलिलस्यमध्यात्पुनानायंत्यनिवि चंद्रि० ॥४ OTIVशमानाः ॥ इंद्रोपावजीवृषभोररादताआपोदेवीरिहमामवन्तु ॥ समुद्रांस्तर्पयामि ॥ ॐअहिरिव । ॥
भोगःपर्येतिबाहुंज्यायाहेतिपरिवाधमानः ॥ हस्तनोविश्वावयुनानिविदान्पुमान्पुमांसंपरिपातुविश्वतः ॥ नागांस्तर्पयामि ॥ ॐमधुवाताऋतायतमधुक्षरन्तिसिंधवः ॥ माध्वीनःसंत्वोषधीः ॥ ओषधी स्तर्पयामि ॥ इत्यष्टाभिस्तर्पयित्वाचतस्राज्याहुतीर्जुहुयात् ॥ ॐइळेद्यावापृथिवीपूर्वचित्तयेमिंघम / सुरुचंयामन्निष्टये ॥ याभिर्भरेकारमंशायजिन्वथस्ताभिरूषुऊतिभिरश्विनागतंस्वाहा पृथिव्याइदंनमम ॥
१ ॥ॐमहीद्यौःपृथिवीचनइमंयज्ञमिमिक्षतां ॥ पिपृतानोभरीमभिः स्वाहा पृथिव्याइदंनमम ॥d MIn २ ॥ ॐ उर्वीपृथ्वीबहुलेदूरेअन्तेउपब्रुवेनमसायज्ञेअस्मिन् ॥ दधातेयेसुभगेसुप्रतूर्तीद्यावारक्षतंपृथि । नवीनोअम्बात्स्वाहा ॥ पृथिव्याइदंनमम ॥ ३ ॥ ॐ गौरीमिमायसलिलानितक्षत्येकपदीदिपदीसा
चतुष्पदी ॥ अष्टापदीनवपदीवभूवुषीसहस्राक्षरापरमेव्योमन्त्स्वाहा ॥ गौर्याइदंदन० ॥ ४ ॥ इ//॥४०॥ तिचतस्राज्याहुतीर्तुत्वा ततःसमस्तव्याहृतिभिश्चतुरशीत्याज्याहुतीर्छत्वा प्रजापतयइदंनममेतित्यजेत् ॥ त
-
-
-
-O-
MAO
For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अतः स्विष्टकृदादिहोमशेषसमाप्य भूयसींदक्षिणांदत्त्वागामनुब्रज्य गोमतींजपेत् ॥ महाभारते ॥ गावोमा मुपतिष्ठतु हेमशृंग्यः पयोमुचः ॥ सुरभ्यः सौरभेय्याश्वसरितः सागरंयथा ॥ गाश्चपश्याम्यहं नित्यंगावःप श्यंतुमांसदा ॥ गावोऽस्माकंवयंतासांयतोगावस्ततोवयम् ॥ घृतक्षीरप्रदागावोघृतयोन्योघृतावहाः ॥ घृतनद्योघृतावर्तास्तामे संतु सदागृहे ॥ घृतंमेहृदये नित्यं घृतंनाभ्यांप्रतिष्ठितम् ॥ घृतंमे सर्वतश्चैव घृतमध्ये वसाम्यहम् || गावोमेअग्रतः संतुगावोमे संतुष्पृष्ठतः ॥ गावोमेहृदयेसंतुगवांमध्येवसाम्यहम् ॥ गावः सु रभयोनित्यंगावोगुग्गुलुसन्निभाः ॥ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनमहत् ॥ अन्नमेवपरंगावादेवा नांहविरुत्तमम् ॥ पावनंसर्वभूतानांरक्षतिचवर्हतिच ॥ हविषामंत्रपूतेन तर्पयत्यमरान्दिवि ॥ ऋषीणा मपिहोतॄणांगावोहोमेप्रतिष्ठिताः । सर्वेषामेवभूतानांगावः शरणमुत्तमम् ॥ गावः पवित्रं परमंगावोमंगल मुत्तमम् ॥ गावः सर्वस्यलोकस्यगावोधन्याः सनातनाः ॥ नमोगोभ्यः श्रीमतीभ्यः सौरभेयीभ्यएवच ॥ नमोत्र || ह्मसुताभ्यश्चपवित्राभ्योनमोनमः ॥ इतिजपित्वा पुनः तान्धेनुंतं द्विजवरंचप्रदक्षिणांकृत्वा नमस्कृत्यविसृज्य पा | यसादिनासम्यकद्वादशबाह्मणानभोजयित्वा तेभ्योदक्षिणांदत्त्वा स्वस्त्ययनंवाचयित्वा गृहृयुतो भुंजीतेति ॥
For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥४१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इत्युभयतोमुखीदानप्रयोगः ॥ ॥ अथप्रसंगादुभयतोमुखी प्रतिग्रहप्रायश्चित्तम् ॥ ॥ ममोभयतोमुखीप्रति चंद्रि० हदोषपरिहारार्थकृच्छ्रत्रयप्रायश्चित्तंयथाप्रत्याम्नायेनकरिष्ये इतिसंकल्प्य कृच्छ्रत्रयप्रायश्चित्तंकुर्यादित्युक्तं दानोद्योतेऽरुणस्मृतौरहस्यप्रायश्चित्तेष्वशक्तस्य ॥ इत्युभयतोमुखी प्रतिग्रहप्रायश्चित्तम् ॥ ॥ इत्युभयतो ||मुखीगोदान निरूपणम् ॥ ॥ अथदशदानानि ॥ ॥ मदनरत्नेजातूकर्ण्यः ॥ उत्क्रांत्यादीनिदानानि दशदद्यान्मृतस्तु ॥ गोभूतिल हिरण्याज्यवासोधान्यगुडानिच ॥ रौप्यंलवणमित्याहुर्दशदानान्यनुक मात- इति ॥ एतानिदशदानानिनराणां मृत्युजन्मनोः ॥ कुर्यादभ्युदयार्थं प्रेतेऽपिहिपरत्रच ॥ इति हेमाद्रिः ॥ ॥ तत्रादौगोदानम् ॥ दानविधिस्तुपूर्वोक्तएव । ममसर्वपापक्षयार्थइमां गांधेनूपस्करांरुद्रदैव त्यांसुवर्णादिदक्षिणायुतां गोत्रायशर्मणेसुपूजितायतुभ्यमहं संप्रददे नममेति ॥ मंत्रस्तु ॥ यज्ञसाधन भूतायाविश्वस्यान्नप्रदायिनी || विश्वरूपधरोदेवः प्रीयतामनुयागवा ॥ गवामंगंष्वित्यादिनाप्रार्थयेत् i इतिगोदानम् ॥ ॥ अथभूमिदानम् ॥ मात्स्ये ॥ निवर्तनमिता भूमिर्देया ॥ दशहस्तेन दंडेन त्रिंशद्दंडानिव र्तनम - इतिस्मरणात् ॥ दानान्यान्यनिसर्वाणिकनकादीनियानिच ॥ तानिभूमिप्रदानस्यकलांनार्हति
For Private and Personal Use Only
॥४१॥
Page #92
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षोडशीम् इति ॥ अद्येत्यादिषष्टिवर्षसहस्रपरिमितस्वर्गेशिवपुरनिवासकामःसर्वपापक्षयकामइमांभूमि राजाबहुसस्पप्रदांविष्णुदैवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ मंत्रस्तु ॥ सर्वे | लाषामाश्रयामामवराहणसमुघृता ॥ अनंतसस्यफलदाअतःशांतिंप्रयच्छमे ॥ यस्यांरोहंतिबीजानिका लेचैवमहीतले ॥ त्वत्प्रसादाच्चसकलाममसंतुमनोरथाः ॥ इति ॥ इतिभूमिदानम् ॥ ॥ अथतिलदा । नम् ॥ तिलास्तुद्रोणत्रयमितादेयाः । पंचमणपरिमिताभवंति ॥ अद्येत्यादि०इमांस्तिलान्सोमदैवता alविष्णुदैवतावासर्वपापक्षयकामोगोत्रायशर्मणेतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ महर्षे!त्रसंभूताः
कश्यपस्यतिला स्मृताः ॥ तस्मादेषांप्रदानेनममपापंञ्यपोहतु--इतितिलदानम् ॥ ॥ अथहिरण्यदा । नम् ॥ तच्चनिष्कत्रयमितंकनिष्ठम् ॥ द्वादशमाषकोनिष्कः ॥ अद्येत्यादि० ॥ समस्तपापक्षयकामइM दहिरण्यंअग्निदेवतंगोत्रायशर्मणेतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ हिरण्यगर्भगर्भस्थहेमबीजंविभाव सोः ॥ अनंतपुण्यफलदमतःशांतिंप्रयच्छमे ॥ इतिहिरण्यदानम् ॥ ॥ अथाज्यदानम् ॥ घृतंतुप्रस्थमि। तंदद्यात् ॥ विंशतिशेरकमितंभवति ॥ अद्येत्यादि०इदमाज्यविष्णुदैवतम् गोत्रायशर्मणे समस्तपाप
For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥४२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अक्षयकामस्तुभ्यमहं संप्रददेनममेति ॥ मंत्रस्तु ॥ कामधेनोः समुद्धतंसर्वक्रतुषुसंस्थितम् । देवानामाज्य चंद्रि० माहारअतः शांतिंप्रयच्छमे ॥ इत्याज्यदानम् || ॥ अथवस्त्रदानम् ॥ सूक्ष्मवस्त्रयं बहुमूल्यमष्टहस्तमितंद द्यात् ॥ अद्येत्या० समस्तपापक्षयकामइमे बार्हस्पत्येवाससीगोत्रायशर्मणे तुभ्यमहं संप्रददेनममेति ॥ मंत्रस्तु ॥ शीतवातोष्णसंत्राणंलज्जायारक्षणंपरम् ॥ देहालंकरणवस्त्रमतः शांतिंप्रयच्छमे ॥ इतिवस्त्र दानम् ॥ ॥ अथधान्यदानम् ॥ सार्द्धखारीयंत्रीहयोंदेयाः तच्चसार्द्धशतदयमणपरिमितंमणपदकंचेति ॥ समस्तपापक्षयपूर्वकैहिकामुष्मिकशिवफलावाप्तिकामः प्रजापतिदैवत्यं इदममुक संख्यं धान्यं गोत्रायशर्म णे तुभ्यमहं संप्रददे नममेति ॥ मंत्रस्तु ॥ सर्वदेवमयं धान्यंसर्वोत्पत्तिकरंमहत् ॥ प्राणिनांजीवनो पायमतः शांतिंप्रयच्छमे ॥ इतिधान्यदानम् ॥ ॥ अथगुडदानम् ॥ गुडंपलषष्टिमितंदद्यात् ॥ अद्येत्या दि० ममसमस्तपापक्षयपूर्वकं गृहे लक्ष्म्याः स्थैर्येसिड्यैइमंगुडं रसवर्य सोमदैवतं सदक्षिणं गोत्रायशर्मणे सुपूजिताय तुभ्यमहं संप्रददे नममेति ॥ मंत्रस्तु ॥ गुडमिक्षुरसोद्भूतंमंत्राणां प्रणवोयथा ॥ दानेनानेन ॥४२॥ मतस्यपरालक्ष्मीः स्थिरागृहे ॥ इतिगुडदानम् || ॥ अथरजतदानम् ॥ पलत्रयमितंरौप्यंदद्यात् ॥ अद्ये
For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्यादि० ममसमस्त पापक्षयपूर्वक शिवविष्णुपितृप्रीतिसिद्धयेइदंरजतं विष्णुदवैतंसदक्षिणं गोत्रायशर्मणे सुपूजि ताय तुभ्यमहं संप्रदद् ममेति ॥ मंत्रस्तु । प्रीतिर्यतः पितॄणांच विष्णुशंकरयोः सदा ॥ शिवनेत्रोद्र वरूप्यमतः शांतिंप्रयच्छ मे ॥ इतिरजतदानम् ॥ ॥ अथलवणदानम् ॥ लवणंसार्द्धखारिकंदद्यात् || अद्येत्यादि० ममसमस्तपापक्षयपूर्वक शिवप्रीतिसिद्ध्यै इदं लवणं सर्वर सोत्कृष्टं सोमदैवत्यंसदक्षिणंगोत्रायशर्मणेः अहंसंप्रददे नममेति ॥ मंत्रस्तु || यस्मादन्नरसाः सर्वेनोत्कृष्टालवणंविना ॥ शंभोः प्रीतिकरंयस्मादतः शांतिंप्रयच्छ मे ॥ इतिलवणदानम् ॥ इतिदशदानानि ॥ ॥ अथपंचधेनुदानानि ॥ ॥ तत्रादौ पापापनोद धेनुदानम् || बाझे || दानोपस्करास्तुगोदानोक्ताएव || अद्येत्यादि० ममात्मनोमनोवाक्का' यकर्मभिराजन्मोपार्जितपापापनोदइमांकृष्णांपापापनोदधेनुंयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणे सुपू जितायतुभ्यमहं संप्रददे नममेतिदद्यात् ॥ मंत्रस्तु । आजन्मोपार्जितपापंमनोवाक्कायकर्मभिः ॥ तत्स सर्वनाशमायातुपापधेनुप्रदानतः ॥ ततः सुवर्णदक्षिणांदद्यात् ॥ इतिपापापनोद धेनुदानम् ॥ अथऋ णापनोद धेनुदानम् ॥ बा || अद्येत्यादि० ममआजन्मोपार्जितैरैहिकामुष्मिक समस्तऋणपात कछेद सि
For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान यर्थे इमांसमस्तऋणापनोदरक्तधेनुयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नमम चंद्रि० जाति ॥ ततः सुवर्णदक्षिणांदद्यात् ॥ इतिऋणापनोदधेनुदानम् ॥ ॥ अथप्रायश्चितधेनुदानम् ॥
। बाझे ॥ अद्येत्यादि० मयाजन्मप्रभृति अद्ययावदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतं पा |पापनोदसिद्ध्यर्थं प्रायश्चित्तत्वेनइमांकपिलांधेयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेसुपूजितायतुभ्य। महंसंप्रददे नममेति ॥ मंत्रस्तु ॥ प्रायश्चित्तेसमुत्पन्नेनिष्कृतिनकृताक्वचित् ॥ तस्यपापस्यशुद्धय-का धेनुमेतांददामिते ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिप्रायश्चितधेनुदानम् ॥ ॥ अथवैतरणीधेनुदानम् ॥ ब्रह्मवैवर्ते । यासावैतरणीनामयमदारेमहानदी ॥ शतयोजनविस्तीर्णापृथुत्वेसामहासरित् ॥ अगाधा / ऽनन्तरूपाचदृष्टमात्राभयप्रदा ॥ पतंतितत्रवैमाःकंदमानाःसुदारुणम् ॥ उष्णेवर्षांसुशीतेचमारुतेचाति । तीक्ष्णके ॥ दातारंतारयेद्यस्मात्तस्माद्वैतरणीस्मृता ॥ दानकालोपितत्रैवमदनरत्ने ॥ अयनेपिववेपुण्ये व्यतीपातेदिनक्षये ॥ अन्येषुपुण्यकालेषुदीयतेदानमादरात् ॥ पाटलामथवाकृष्णांदद्याद्वैतरणींतगाम ॥३॥ स्वर्णशृंगीरोप्यखुरांकांस्यपात्रोपदोहनाम् ॥ कृष्णवस्त्रयुगच्छन्नांसप्तधान्यसमन्विताम् ॥ कासि ।
For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रोण शिखरआसीनांहेमींयमप्रतिमांलोहदंडयुतांमहिषारूढांपाशहस्तां कृत्वा क्षुदण्डम यमुडुपं पट्टसूत्रेणबध्वा उड पेधेनुं कृत्वा छत्रोपानत्समायुक्तांवैतरणींगांमृत्युकाले वादद्यात् ॥ तद्यथा ॥ ममयमदारस्थितवैतरण्या ख्यनद्युत्तरणार्थे इमां कृष्णां गां सवत्सां यमप्रतिमायुक्तां कृष्णवस्त्रयुगच्छन्नां सप्तधान्ययुतां रक्तमा ल्याद्यलंकृतां स्वर्णशृंगाद्युपस्करोपेतां कार्पासद्रोणशिखरां सच्छत्रोपानत्कां रुद्रदैवत्यां गोत्रायशर्मणेसुपू |जितायतुभ्यमहं संप्रददे नमम इतितिलजलघृतयुतंगोपुच्छं द्विजहस्तेदद्यात् ॥ मंत्रस्तु | यमद्दारपथे। घोरेघोरावैतरणीनदी ॥ तांतर्तुकामोयच्छामिकृष्णांवैतरणीतुगाम्--इति ॥ ततः सुवर्णदक्षिणांप्रार्थ यत् ॥ विष्णुरूपद्विजश्रेष्ठ भूदेवगतिपावन ॥ ततैवैतरणीमेनांकृष्णांगांप्रददाम्यहम् ॥ ततःपुच्छंस्व करेधृत्वाऽनुव्रजेत्सप्तपदानि ॥ धेनुप्रार्थनामंत्रस्तु । धेनुकेत्वंप्रतीक्षस्वयमद्वारे महापथे ॥ उतितीर्षुरहंदे विवैतरण्यै नमोस्तुते ॥ इतिप्रणम्यभूयसीदक्षिणांदद्यात् ॥ कृष्णायाअभावे अन्यवर्णापिदेया गोरभावेड व्यंदेयम् । पित्रादेरशक्तौपुत्रादिद्यात् । तत्रांत्यमंत्रे उत्तितीर्षुरयमितिपठेत् ॥ मध्यमेवैतरणी |मस्येति । प्रथमेतांतर्तुमस्येति ॥ इति वैतरणीदानम् ॥ ॥ अथउत्क्रांतिधेनुदानम् ॥ ब्राह्मे । उत्कां
For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
दान | तिवैतरण्यौचदशदानानिचैवहि ॥ प्रेतेपिकृत्वातंप्रेतंशवधर्मेणदाहयेत्--इति ॥ यथा । योमुमूर्षः चंदि. ॥४॥ पुरुषः स्वयंचेतनवेलायांश्रोत्रियंवेदपारगंबाह्मणमाहूय अद्येत्यादि० मम सुखेनप्राणोत्क्रमणप्रतिबंध
कोक्तनिष्कृत्यनुक्तनिष्कृतिजनितसकलपापक्षयदारासुखेनप्राणोत्क्रमणसिद्ध्यर्थमिमामुत्कांतिसंज्ञिकांधेनुं यd थाशक्तिसोपस्करांरुद्रदेवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु । असत्क्रांतोष
वृत्तस्यसुखोत्क्रमणसिद्धये ॥ तुभ्यमेनांसंप्रददेधेनुमुत्क्रांतिसंज्ञिकाम्--इति ॥ ततःसुवर्णदक्षिणांदा जाद्यात् ॥ गोरभावतुतत्स्वरूपभूतंगोमूल्यवादद्यात् ॥ पित्रादेरशक्तीतुपुत्रादिद्यात् ॥ तत्रममेतिप दस्थानेपित्रादेरितिवदेत् ॥ इत्युत्क्रांतिधेनुदानम् ॥ ॥ इयमेवमोक्षधेनुरितिकेचित् ॥ तद्यथा ॥ मो क्षदोवासुदेवस्तुवेदशास्त्रेषुगीयते ॥ तत्त्रीतयेदिजाग्यायमोक्षधेनुंददाम्यहम् ॥ इत्युक्त्वाअद्येत्यादिपठि । त्वा ममसमस्तपापक्षयपूर्वकसंसारमोक्षावाप्तिकामः श्रीपापापहमहाविष्णुप्रीतयेचइमांमोक्षधेनुयथाशक्तिसो l पस्करांरुद्रदेवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ मंत्रस्तु | मोक्षदेहिहृषीकेशमो । शंदेहिजनार्दन ॥ मोक्षधेनुप्रदानेनमममोक्षस्तुवेगतः--इति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ गोरभाव
४
For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुपूर्वोक्तमनुसंधेयम् ॥ इतिमोक्षधेनुदानम् ॥ ॥ अथमहिषीदानम् || हेमाद्रौभविष्ये ॥ महिषीदानमा हात्म्यंकथयामियुधिष्ठिर ॥ पुण्यं पवित्रमायुष्यं सर्वकामप्रदेतथा ॥ दानकालोपितत्रैव ॥ चंद्रसूर्यग्र हकार्तिक्यांअयनेसि तचतुर्दश्यांसंक्रांती सर्वारिष्टनाशायचित्तप्राशस्त्यायदेया ॥ प्रथमप्रसूतांदोषवर्जितां दद्यात् ॥ तत्रादौयम स्वरूपायैमहिष्यैनमइतिनत्वाप्रार्थयेत् ॥ महिषीत्रह्मपुत्रीचलक्ष्मीरूपेण संस्थिता ॥ प्रार्थितासिमयादे वियममार्गेनिवारय इति ॥ तथा । महिषीयमरूपात्वंविश्वामित्रविनिर्मिते ॥ पूं जिताहरमेपापंसर्वदानफलप्रदे ॥ यथाशक्रस्याप्सरसोरूपेणमहिषीतथा ॥ सर्वभाग्यप्रदेदेविदीर्घशृंगि नमोस्तुते - इति ॥ अद्येत्यादि० ममदीर्घायुष्यैहिकामुष्मिक यज्ञयाजित्वपितृतारणात्यंतशुभविंशतिधेनु दानसमफलावाप्तिसर्वदोत्तमफलपुत्रपौत्र बहुत्वसूर्यलोक निवास महाराज्यावाप्तिकामश्च ममसर्वारिष्टनिवार णार्थे शनैश्वरजनितपीडाशांत्यर्थ इमां महिषीं सालंकृतांरक्तमाल्यवस्त्रावृतां स्वर्णशृंगी रौप्यखुरां ता दोहां है मतिलकांसप्तधान्ययुतघंटा भरणांधेनूपस्करांयमदेवत्यां गोत्रायशर्मणे सुपूजिता यतुभ्यमहं संप्रददे निममेतिसकुशतिलजलंत अस्तेदद्यात् ॥ विप्रोदेवस्यत्वेतिपठन पृष्ठदेशंस्पृष्ट्वा स्वस्तीतिप्रतिगृस्य यथाशाखं
For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagarsuri Gyanmandie
दान | कामस्तुतिंपठेत् ॥ दातातु इंद्रादिलोकपालानांयाराज्यमहिषीशुभा ॥ महिषीदानमाहात्म्यात्सास्तुमे चंद्रि० ॥४५॥ सर्वकामदा ॥ धर्मराजस्यसाहाय्येयस्याःपुत्र प्रतिष्ठितः ॥ महिषासुरस्यजननीयासास्तुवरदामम-इ
ति दत्त्वाप्रदक्षिणीकृत्यब्रह्मणेतांपयस्विनीम् इति । दक्षिणातुदशपंचत्रयः सुवर्णाः एकोवासुव । र्णःअतिनिकृष्टोज्ञेयः ॥ ततोभूयसींदक्षिणांदत्त्वाकर्मेश्वरार्पणंकुर्यात् ॥ हेमाद्रौभविष्यपुराणे ॥ अथ नेनविधिनादत्त्वामहिषींदिजपुंगवे ॥ सर्वान्कामानवामोतिइहलोकेपरत्रच-इति ॥ ब्राह्मणःसर्वकामस्तु । क्षत्रियोजयकाम्यया ॥ धनकामस्तुवैश्योवेशद्रोभिलषितानियात् ॥ महिषदानमप्येवमेवज्ञेयम् ॥al इतिमहिषीदानम् ॥ ॥ अथमेषीदानम् ॥ भविष्ये शृणुपार्थपरंदासर्वकल्मषनाशनम् ॥ यद्दत्त्वाविविधं । dपापंसद्योविलयमृच्छति ॥ अयनेविषुवेग्रहणदयेदुःस्वमदर्शने चित्तवित्तानुसारेकालेतीर्थगृहेवाकार्यम् ॥
शंकरबह्माणंविष्णुंगौरींगायत्रीश्रीसहितांयथाशक्तिसुवर्णप्रतिमां कृत्वा शच्यासहेंद्र ग्रहान्लोकपालांच ४५|| कृत्वासंपूज्य तत्पश्चिमतः स्वगृह्मणामिंप्रतिष्ठाप्य स्थापितदेवतामस्तिलाज्यैरष्टोत्तरशतमष्टाविंशतिरष्टाष्ट । संख्याकाहुती हुत्वा ततोमेषींदिजंचवस्त्रालंकारादिभियथाविभवसंपूज्य ॥ अद्येत्यादि० सर्वपापक्षयदुः ।
For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वमसूचितारिष्टविनाशपुत्रपौत्रधनकीर्तियशःकामः इमांमेषींसुवर्णतिलकाद्यंकितांकौशेयपरिधानांसप्तधान्यस मायुक्तांपुष्पोपहारांसंमुखस्थापितलवणां ब्रह्मविष्णुशिवादिप्रतिमायुक्तामुक्तोपस्करांगोत्रायशर्मणेसुपूजि
तायभ्यमहसंप्रददे नममेतिदत्त्वासवर्णदक्षिणांदद्यात् ॥ मंत्रस्तु ॥ वाङ्मनःकायजनितंयत्किंचिन्मम ।। MIदुष्कृतम् ॥ तत्संबविलयंयातुत्वद्दानेनोपसंचितम् इति ॥ प्रतिमास्थापनंतिलकुंभे ॥ मेषींप्रत्यक्षा सुवर्णनिर्मितांवा ॥ विप्रोदेवस्यत्वेतिशृंगेप्रतिगृह्य यथाशाखंकामस्तुतिपठेत् ॥ प्रतिग्रहीतृविप्रसंभाष । णमुखावलोकनंचवर्जयेत् ॥ भविष्ये ॥ शतेनकारयेत्तांतुसुवर्णस्यप्रयत्नतः ॥ यथाशक्त्याऽथवाकु ।
र्यादित्तशाठ्यंनकारयेत् ॥ इतिमेषीदानम् ॥ ॥ अथअजादानम् ॥ सुमंतुः ॥ अजापालोमहीपालोबजादान | मार्दिवंगतः ॥ अयनेविषुवेचैवयुगादौग्रहणेषुच ॥ अमावास्यामजादानंपौर्णमास्यांचशस्यते ॥ विधि । तस्यप्रवक्ष्यामिविश्वामित्रेणनिर्मितम् ॥ अजांविप्रंचयथाविभवंवस्त्रालंकारादिभिःसंपूज्य ॥ अद्यत्यादि। इमांअजांसप्तधान्योपरिस्थितां वस्त्रमाल्योपशोभितांवज्रनेत्रहिमशृंगीताम्रपृष्ठांरौप्यपादां सदोहनपात्रां सपुत्रांवाष्ट्रदेवतां गोत्रायशर्मणेतुभ्यमहंसंप्रददेनममेति ॥ कुक्षौतिलोदकंदत्त्वादद्यात् ॥ मंत्रस्तु | मंत्र -
For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kotthong
Acharya Shri Kailassagarsuri Gyanmandit
दान वासेअश्लक्ष्णेयज्ञसंपत्करेशुभे ॥ सदात्वंदहमेपापंजन्मांतरशतैःकृतम्-इति ॥ तथा । त्वंपूर्वब्रह्मणा चंद्रि०
स्रष्टापवित्राकामदापरा ॥ त्वत्प्रसूतीस्थितायज्ञास्तस्माच्छांतिप्रयच्छमे ॥ देवस्यत्वेतिथंगेप्रतिग्रहः ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इत्यजादानम् ॥ ॥ अथवृषदानम् ॥ अयनेविषुवेचैवयुगादीग्रहणेषुच ॥ अमा यांचप्रदातव्यंवृषदानंजगुर्बुधाः ॥ अद्येत्यादिपूर्ववत् ॥ दानमंत्रस्तु । धर्मस्त्वंवृषरूपेणजगदानंदकारी Mक ॥ अष्टमूर्तेरधिष्ठानमतःशांतिप्रयच्छमे ॥ इतिवृषदानम् ॥ ॥ अथमंदामिहरंमेषदानम् ॥ बौधायनः॥ I. अमेर्मीयंभवेद्यस्ययस्वेतामेर्विनाशकः ॥ वक्ष्यामितत्प्रतीकारंयथोक्तंबह्मणापुरा ॥ पलार्धनतदर्धेनतदर्धा |
नवापुनः ॥ राजतंकारयेत्सौम्यमग्नेर्वाहनमुत्तमम् ॥ सौवर्णाश्चखुराःकार्याःश्वेतदोणवेष्टयेत् ॥ त । श्वेतपुष्पश्वतगंधमधूत्कटधूपंदद्यात् ॥ द्रोणदयतेंडुलराशीस्थितपूजयेत् ॥ मेषादाग्नेय्यादिशिसमि। दाज्यतिलैर्होम कार्यः॥ ॥ अथास्यप्रयोगः ॥ पुण्यकालेअद्येत्यादि० ममपूर्वकर्मविपाकोत्थत्रेतामिनाश जनितामिमांद्यनिरासक्षिप्रजाठरामिप्रबलत्वसिद्ध्यायुरारोग्यतासिद्ध्यर्थमेषदानंकरिष्ये ॥ इतिसंकल्प्य मे ॥४६॥ प्रतिमांमेषवाप्रत्यक्षसंस्थाप्य आग्नेय्यांस्वगृह्योक्तविधिनाऽनिंप्रतिष्ठाप्यान्वाधाय त्रिरमिंक्रमेणसमिदाज्यति
For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लैरटोत्तरशताष्टाविंशत्यष्टाष्टसंख्ययावाजुहुयात् ॥ एतैमत्रैःसमिदाज्यघृताक्ततिलाहुतिभिः ॐ अग्नि मूर्धादितिस्वाहा अमयइ० ॥ १ ॥ ॐ अग्नेनयसुपथा स्वाहा अग्नयइ० ॥ २॥ ॐ अ मिनामिः० स्यःस्वाहा अगयइ० ॥ ३ ॥ इतित्रिभित्रैर्विवक्षितसंख्यया समिदाज्यतिलैहुत्वास्ति । पटकृदादिप्रणीताविभोकांतंकृत्वाकुंभोदकैर्यजमानोभिषिचेदेतैमत्रैः ॥ बौधायनः ॥ आपोहिष्ठेत्यपिचा हिरण्येतिटचेनच ॥ पवमानानुवाकेनमार्जयेद्रोगिणंततः ॥ शन्नोवातानुवाकेनशांतिचापिप्रकल्पयेत् ॥ तस्मैहुतवतेरोगीप्राङ्मुखाययुदङ्मुखः ॥ सदक्षिणपूजितायदत्त्वावाहनमुत्तमम्-इति ॥ इमंसोप । स्करमेषं प्रत्यक्षं राजतं वा वरुणदेवतंसंकल्पोक्तफलसिद्ध्यर्थंतुभ्यमहंसंप्रददे नममे तिदत्त्वाप्रार्थयेत् ॥ चौ. धायनः ॥ देवानांयोमुखंहव्यवाहनःसर्वपूजितः ॥ तस्यत्वंवाहनंपूज्यदेवेशे महर्षिभिः ॥ - निमांद्यपूर्वकर्मविपाकोत्थंतुयन्मम । तत्सर्वनाशयक्षिप्रजाठरामिंप्रवर्द्धय--इति ॥ विप्रस्तु शृंगेदेव । स्यत्वेतिप्रतिगृह्ययथाशाखकामस्तुतिंपठेत् ॥ ततःसुवर्णदक्षिणांदत्त्वा यथाशक्तिभूयसींदक्षिणांदत्त्वा ब्राह्म णांश्चभोजयित्वा सुहृद्युतोभंजीतेति ॥ इतिमंदामिहरंमेषदानम् ॥ ॥ अथदशाचलदानानि ॥ मात्स्ये॥
For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥४७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोधान्यशैलःस्याद्दितीयोलवणाचलः ॥ गुडाचलस्तृतीयः स्याच्चतुर्थोहमपर्वतः ॥ तिलशैलः पंचमः ॐ चंद्रि० स्यात्षष्ठः कार्पासपर्वतः ॥ सप्तमोघृतशैलः स्यादष्टमोरत्नपर्वतः ॥ नवमोराजतः शैलोदशमः शर्कराचलः - इति ॥ कालमाहमात्स्ये ॥ अयनेविषुवेचैवव्यतीपातेदिनक्षये ॥ शुक्लपक्षेतृतीयाया मुपरागेशशिक्षये II विवाहोत्सव यज्ञेषु द्वादश्यामथवा पुनः ॥ शुक्लायांपंचदश्यांवा पुण्यक्षैवाविधा नतः ॥ धान्यशैलादयोंदेयायथाश्रद्धंविधानतः ॥ तीर्थवाऽऽयंतनेवापिगोष्ठे वाऽथगवांगणे ॥ तत्र चतुरसंद्वादशहस्तंमण्डप मुदङ्मुखंप्राङ्मुखंवा प्राच्यामुदीच्यांवा एकमेवद्वारं नचत्वारि तोरणमप्येकमेव ॥ मण्डलंगोमयेनोपलिप्य कुशानास्तीर्य तन्मध्येपर्वतंकुर्याद्विष्कंभैःपर्वतैर्युतम् ॥ धान्यद्रोणसहस्रेण भवे द्विरिरिहोत्तमः ॥ मध्यमः पंचशतिकः कनिष्ठः स्यात्रिभिः शतैः ॥ मेरुत्रीहिमयोमहानमध्येतदुपरिमंदा रपारिजातक कल्पवृक्षादयोहेममयास्त्रयः मध्ये कल्पतरुमैदारपारिजातो दक्षिणोत्तरयोः पूर्वपश्चिमयोर्ह रिचन्दनसन्तानौ मुक्ताफलवज्रगोमेदक पुष्परागगारुत्मतनीलरत्नवेडसरोजरागरत्नानि द्वंद्वशः पूर्वादिदिगव स्थितरजत शृंगेषुचतुर्षु निवेश्यानि ॥ मन्दारः श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः
For Private and Personal Use Only
॥४७॥
Page #104
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यात् ॥ शर्कराचलेतहरिचन्दनसन्तानौआवश्यकौ । तत्रपूर्वा दिदिक्षुब्रह्मविष्णुरुद्रसूर्यप्रतिमाः पक्षिसंघान्मुनिसंघांश्चमान्प्रागादिदिकचतुष्टयेक्रमेण । पूर्वोक्तमुक्ताफलहीरकैर्गोमेदपुष्परागैर्मरकतनील , इयपद्मरागैःसमसंख्याकैर्भूषितंरौप्यशृंगचतुष्कम् | तदहिर्दिगष्टके रौप्यमिन्दादिलोकपालप्रतिमाष्टकं स मन्ताच्छीखण्डैलतानांस्थानेवालशिलानांशक्तीः प्रागादिषुमेघानांश्वेतपीतकर्बररक्तवत्राणि वंशानामि । शुन् जलस्यघृतंगंधपुष्पनानाफलानिचपरितःसंस्थाप्य पंचवर्णवितानकंचोपरिवभीयात् ॥ ततोयवैर्मरोः । षोडशांशेनपाच्यांयंदारंतदुपरिनररूपंगणत्रयंकदंबंचसौवर्णकदंचमुलेहैमःकामदेवः अरुणोदसरःस्थानेदुग्धपूर्ण । रोप्यपात्रं रोप्यचैत्ररथाख्यंवनंगन्धपुष्पफलवस्त्राणिचस्थापयेत् ॥ याम्येमेरुषोडशांशेनगोधूममयंगन्धमा । दनं तदुपरिसौवर्णजंवृक्षं तन्मूलेसौवर्णमुदङ्मुखंधनदं मानससरःस्थानेसघृतरौप्यपात्रंरोप्यगन्धर्वाख्यवनंनानाफ लवस्त्रमाल्यानिचस्थापयेत् ॥ पश्चिमेमेरुषोडशांशतिलमयविपुलाख्यपर्वतं तदुपरिसौवर्णपिप्पलं तन्मूलेअाम । खीसौवर्णहंसप्रतिमां सितोदूसरःस्थानेदधिपूर्णरौप्यपात्रं रौप्यवैभ्राजवनंवत्रफलमाल्यानिचस्थापयेत् ॥ उत्तरे मेरुषोडशांशमितमापैःसुपार्श्वपर्वतं तदुपरिसौवर्णवटं तन्मूलेदक्षिणाभिमुखींसवत्सांसुवर्णधेनुं भद्रसरःस्थाने मधु
For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पूर्णरौप्यपात्रं रौप्यसावित्रवनंवत्रफलमाल्यानिचस्थापयेत् ॥ एवंवक्ष्यमाणपर्वतेष्वपिमेरुद्रव्यचतुर्थांशेन दान
चंद्रिक लवणादिद्रव्येणप्रागादिषविष्कंभपर्वताज्ञेयाः ॥ तत्राचार्यस्त्वेकः ऋत्विजश्चत्वारः प्राच्यामेकमेवकुंडमि ॥४॥
तितत्रैवजुहुयुः ॥ अथयजमानः कृतनित्यक्रियः पुण्यकालेअद्यत्यादि० अप्सरोगन्धर्वयुतविमानकर णकस्वर्गलोकगमनसायमन्वन्तरकालदेवलोकनिवासोत्तरभूलोकराजराजत्वकामईश्वरप्रीतिकामोवाश्वोधान्यप । तदानकरिष्ये ॥ इतिसंकल्प्य तदंगत्वेनगणेशपूजननांदीश्राद्धानिचकृत्वा आचार्यमृत्विजश्ववृत्वा मधुप कोदिनासंपूज्य मंडपपूजनाद्याचार्यनियोगांतंकुर्यात् ॥ ततआचार्योनवग्रहस्थापनादिकुण्डसमीपस्थितक लशस्थापनांतंकुर्यात् ॥ अथऋत्विजःप्राक्कुण्डेग्रहादिदात्रिंशद्देवताभ्यस्तत्तन्मंत्रघृताक्ततिलैःपृथक्यवधा ताभ्यांकुशेश्चेतित्रिभिःसाधनैःप्रत्येकमष्टवारंहुत्वा दशलोकपालेभ्योऽष्टवसुभ्य एकादशरुद्रेभ्यो दादशादित्ये भ्यश्च प्रत्येकमष्टाष्टसंख्ययासमिच्चज्याहुतिभिर्जुहुयुः ॥ ततःपुरुषसूक्तेनब्रह्मविष्णुरुद्रेभ्यः समित्तिले ।
सूर्यकामदेवधनदहंसकामधेनुभ्यस्तिलघुतनवाअष्टोत्तरशतंजुहुयुः ॥ ततः चतुःपंचाशद्देवताभ्यस्तिलै ॥४॥ तेनच ॥ ततोयजमानोमेरुमवरुह्यपूजयेत् ॥ तत्रमंत्रः ॥ त्वंसर्वदेवगणधामनिधिविरुद्धमस्मगृहेष्वम
For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९.
रपर्वतनाशयाशु ॥ क्षेमंविधत्स्वकुरुशांतिमनुत्तमांनःसंपूजितः परमपाहिसनातनस्त्वम् ॥ त्वमेवभगवा नीशोब्रह्माविष्णुर्दिवाकरः 11 मूर्तीमूर्तेपरंबीजमतःशांतिंकुरुप्रभो ॥ यस्मात्त्वं लोकपालानांविश्वमूर्तेश्व मंदिरम् || रुद्रादित्यवसूनांचततः शांतिंप्रयच्छमे ॥ यस्मादशन्यममरैर्नारीभिश्रशिरस्तव ॥ तस्मान्मामु दराशेषदुःखसंसारसागरात् ॥ मंदरस्य ॥ यस्माच्चैत्ररथेनत्वं भद्राश्वमुखेनच ॥ शोभसेमंदर क्षिप्रमलं पुष्टिकरोभव | गंधमादनस्यतु || यस्माच्चुडामणिबुदीपेत्वं गन्धमादन || गंधर्ववनशोभावानतः कीर्तिर्ह दाऽस्तु मे ॥ विपुलस्यतु ।। यस्मात्त्वं केतुमाले नवैभ्राजेनवनेनच ॥ हिरण्मयाश्वत्थशिरास्तथापुष्टिर्दृढा। स्तुमे । सुपार्श्वस्यतु । उत्तरैः कुरुभिर्यस्मात्सावित्रेणवनेनच ॥ सुपार्श्वशोभसे नित्यमतः श्रीरक्षयास्तु मे ॥ ततः सर्वैर्जागरणेकृतेप्रातः स्नात्वा कृतनित्यक्रियाः कुंडसमीपस्थकलशजले नसपरिवारंयजमानमभिर्विचेयुः ततोयजमानोगृहीतकुसुमोमेरुंप्रदक्षिणीकृत्योपतिष्ठेत् ॥ अन्नंह्मरसः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः । अन्नाद वंतिभूतानिजगदन्नेनवर्द्धते ॥ अन्नमेवयतोलक्ष्मीरन्नमेवजनार्दनः ॥ धान्यपर्वतरूपेणपाहितस्मान्नमोनमः इत्युपस्थाय पुष्पांजलिंप्रक्षिप्य नमस्कृत्य प्राङ्मुखउपविश्योदङ्मुखभ्यागुर्वादिभ्यः क्रमेणगिरीन्दद्यात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४९॥
अद्येत्यादि अप्सरोगंधर्वयुतविमानकरणकस्वर्गलोकगमनानंतरंसाग्रमन्वंतरशतावधिसमयदेवलोकनिवासोत्तर चंद्रि० भूलोकराजराजत्वप्राप्तिकामः इमंधान्यमयमेरुंसौवर्णमंदरादिवृक्षपंचकसौवर्णब्रह्मविष्णुरुद्रार्कादिप्रतिमायुक्तं ।। मुक्ताहीरकादिभूषितरौप्यमयशृंगचतुष्कोपशोभितरूप्यमयेंद्रादिदशलोकपालप्रतिमायुतं रौप्यमयनितंबा
वितं इक्षुवंशमितकंदरदिकचतुष्टयस्थापितरौप्यपात्रस्थितंतोदकप्रसवणं दिश्चतुष्टयस्थापितकर्पूररक्तवस्त्रां । ५ बुदधरं नानाफलमाल्यवितानायुपकरणसहितं गोत्रायशर्मणेसालंकृतायगुरवेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ चतुर्विशतिधेनुपक्षेगावोऽष्टौगुरवे ॥ चतस्रश्चतुऋत्विग्भ्यः ॥ दशपक्षेतगुरवेषदऋत्विग्भ्यएकैका ॥ एक धेनुपक्षेगुरवेएकामेवकपिलाम् ॥ ऋत्विग्भ्यःसुवर्णदक्षिणांदद्यादितिमदनरत्नादयः ॥ एवंपूर्वस्थितमंदरा । स्यंविष्कंभं सप्रतिमंसोपस्करं गोत्रायशर्मणे ऋत्विजेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ एवमेवदक्षिणस्थंगो । धूममयंगंधमादनपर्वतं तथापश्चिमस्थंतिलमयंविपुलाख्यपर्वतम् ॥ ततउत्तरदिक्स्थमाषमयंसुपार्थास्यपर्व तंऋत्विग्भ्योदयात् ॥ लवणाचलादिदानप्रयोगेषुधान्यपदस्थानेलवणादिपदंप्रक्षेप्यम् ॥ तत्तत्फलानि ॥४९॥ तुतत्रतत्रवक्ष्यामः । ततोग्रहवेद्यांयजमानोदेवताःसंपूज्याहितदेवताश्चसंपूज्यनमस्कुर्यात् ॥ गुरुस्तासांदेव ।
MES
For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandit
तानांविसर्जनंकुर्यात् ॥ ततोयजमानोमंडपग्रहपीठंप्रतिमोपस्करादिसर्वगुरवेसदक्षिणप्रतिपाद्य भूयसींदक्षिा Mणांटत्त्वा प्रमादा० यस्यस्मृत्येतिचविष्णुस्मृत्वा कर्मेश्वरार्पणंकत्वाबाह्मणानभोजयित्वाऽऽशिषोगृहीत्वास्वयंस
हृद्युक्तो जीतेति ॥ इतिधान्यमेरुपर्वतसाधारणदानप्रयोगः ॥ ॥ अथलवणाचलदानम् ॥ पाये ॥ उत्तमः । षोडशद्रोण कर्तव्योलवणाचलः ॥ मध्यमःस्यात्तदर्धनचतुर्भिरधमःस्मृतः ॥ वित्तहीनोयथाशक्त्याद्रोणा के दूर्वतकारयेत् ॥ तच्चतुर्थांशेनविष्कंभपर्वतान्कारयेत्पृथरु ॥ अयंन्यायःसर्वविष्कंभपर्वतेषज्ञेयइतिमदनः ॥ विधानंतपूर्ववत् ॥ हेमतरूँल्लोकपालान्कामदेवादीनपूर्ववत् तथैवसंपूज्यप्रार्थयेत् ॥ मंत्रास्तु ॥ सौभा ग्यरससंभूतोयतोऽयंलवणोरसः ॥ तदात्मकत्वेनचमांपाहिपापानमोनमः ॥ यस्मादन्नरसा सर्वेनोत्कृष्टा । लवणंविना ॥ प्रियंचशिवयोर्नित्यंतस्माच्छांतिप्रयच्छमे ॥ विद्युद्देहसमुद्भूतंयस्मादारोग्यवर्धनम् ॥ तस्मात्प वितरूपेणपाहिसंसारसागरात् ॥ अद्येत्यादिकल्पपर्यंतंउमालोकप्राप्त्यनंतरंपरमगतिप्राप्तिकामईश्वरप्राप्तिका मोवालवणाचलदानंकरिष्येइतिसंकल्पः ॥ अयमेवविशेषः अन्यत्सर्वपूर्ववत् ॥ इतिलवणाचलदानम् ॥ अथा गुडाचलदानं पाझे ॥ अथातःसंप्रवक्ष्यामिगुडपर्वतमुत्तमम् ॥ यत्पदानात्ततःस्वर्गप्रामोतिसुरपूजितम् ॥ उत्तमोद ।
For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandie
दान | शभिर्भारेमध्यम पंचभिर्मतः ॥ त्रिभि रेः कनिष्ठः स्यात्नदर्धनाल्पवित्तवान ॥ तुलास्त्रियांपलशतंभारः चंद्रि० ५०॥ स्यादिशतिस्तुलाः-इत्यमरः ॥ विधिस्तुपूर्ववत् ।। प्रार्थनामंत्रास्तु ॥ यथादेवेषुविश्वात्माप्रवरश्चजनार्दनः ॥
सामवेदस्तुवेदानांमहादेवस्तुयोगिनाम् ॥ प्रणवःसर्वमंत्राणांनारीणांपार्वतीयथा ॥ तथारसानांप्रवर सदैवे । क्षुरसोमतः ॥ ममतस्मात्परांलक्ष्मींददस्वगुडसर्वदा ॥ यस्मात्सौभाग्यदायिन्याभ्रातात्वंगुडपर्वत ॥ नि वासश्चापिपार्वत्यास्तस्मान्मांपाहिसर्वदा ॥ दानवाक्यंतु ॥ अद्येत्यादि सकलपापक्षयोत्तरगंधर्वपूज्यमा|५|
त्वपूर्वकल्पशतावधिगौरीलोकप्रात्यनंतरसपत्नापराजितायुरारोग्यपूर्वकसनदीपाधिपतित्वकाम ईश्वरप्रीतिका Jeel /मोवेतिसंकल्पेदानेचविशेषोऽन्यत्सर्वपूर्ववदिति ॥ इतिगुडाचलदानम् ॥ ॥ अथसुवर्णाचलदानम् ।। पाद्ये ॥ |उत्तम पलसाहस्रोमध्यम-पंचभिःशतैः ॥ तदर्थेनाधमस्तददल्पवित्तोऽपिशक्तितः ॥ अल्पवित्तःपलादू ।
कुर्यादिति । धान्यपर्वतवदिधानम् ॥ पर्वतंसंपूज्यप्रार्थयेत् ॥ मंत्रौतु ॥ नमस्तेब्रह्मगर्भायब्रह्मबीजायवै . नमः ॥ यस्मादनंतफलदस्तस्मात्पाहिशिलोच्चय ॥ यस्मादरपत्यंत्वंयस्मात्तेजोजगत्पते ॥ हेमपर्वतरूपे
॥५०॥ Mणतस्मात्पाहिसदामम-इति ॥ दानवाक्यम् ॥ अद्येत्यादि०सकलपापक्षयोत्तरशतकल्पावधिआनंदकारकब्रह्म ।
For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकभोगानंतरंपरमपदप्राप्तिकामइतिसंकल्पेदानवाक्येचविशेषः ॥ अत्रसर्वगुर्वादिभ्यएवदेयम् ॥ तदल्पद्रव्य विषयम् ॥ बहुद्रव्येषुतुलापुरुषदानवदर्द्धचतुर्थाशोवागुरवेदत्त्वाऽन्यविप्रेभ्योदेयमितिहेमाद्रिः ॥ इतिसुवर्णाचल । दानं ॥ अथतिलाचलदानम् ॥ पाये ॥ उत्तमोदशभिर्दोणैःपंचभिर्मध्यमोमतः ॥ त्रिभिःकनिष्ठोराजेंद्रतिली लःप्रकीर्तितः--इति ॥ वृक्षविष्कंभादितसर्वपूर्ववत् ॥ मंत्रास्तु ॥ यस्मान्मधुवनेविष्णोदेहस्वेदसमु ।
वाः ॥ तिला कुशाश्चमाषाश्चतस्माच्छन्नोभवत्विह ॥ हव्यकव्येषुयस्माञ्चतिलैरेवाभिरक्षणम् ॥ भी
वादुद्धरशैलेंद्रतिलाचलनमोस्तुते ॥ दानवाक्यंत । अयेत्यादि० सकलपापक्षयदीर्घायुष्यपुत्रपौत्रस IN मन्वितभोगानंतरपितृदेवगंधर्वलोकपूज्यमानत्वपूर्वकयुलोकगमनानंतरमक्षय्यवैष्णवपदप्राप्तिकामइतिसंकल्पेदा ।
नवाक्येचविशेषोऽन्यत्सर्वपूर्ववत् ॥ इतितिलाचलदानम् ॥ ॥अथार्योदयवतेतिलपर्वतदानम् ॥ स्का । दे ॥ पूर्वाह्नसंगमेस्नात्वाशुचिर्भूत्वासमाहितः ॥ सर्वपापविशुद्ध्यर्थेनियमस्थाभवेन्नरः ॥ नियममंत्र - स्तु ॥ त्रिदेवत्यवतंदेवाःकरिष्येभुक्तिमुक्तिदम् ॥ भवंतुसन्निधौमेऽद्यत्रयोदेवास्त्रयोऽग्नयः-इति ॥ तथा ।।। बह्मविष्णुमहेशानांसौवर्णीःपलसंख्यया ॥ प्रतिमास्तुप्रकर्तव्यास्तदर्धेनदिजोत्तम ॥ साग्रंशतत्रयशंभो ।
For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥५१॥
द्रोणानांतिलपर्वतः ॥ कर्तव्यःपर्वतोविष्णोर्ब्रह्मणःपूर्वसंख्यया ॥ शय्यात्रयंततःकुर्यादुपस्करसमन्वि चंद्रि. तम् ॥ संपूज्यविप्रवर्येभ्योदत्त्वेप्सितमवाप्नुयात्-इति ॥ ॥ अथास्यदानप्रयोगः ॥ यजमानःकृतनित्य । क्रियः पुण्यकालेतीर्थादौस्नात्वाऽऽचम्य अद्येत्यादि०ममेप्सितफलावाप्तयेमेरुदानसमफलावाप्तयेवाऽोदयेति । लपर्वतदानंकरिष्ये इतिसंकल्पः ॥ वेदपारगानब्राह्मणान्वृत्वा यथाविभववस्त्रालंकारादिभिःसंपूज्य त तस्तिलपवतेब्रह्मादीनांप्रतिमाःस्वर्णमयाः संस्थाप्य षोडशोपचारैःसंपूज्य ब्रह्मादीनामगपूजांकुर्यात् ॥ त द्यथा ॥ नमोविश्वसृजेतुभ्यंसत्यायपरमात्मने ॥ देवायदेवपतयेयज्ञानांपतयेनमः ॥ ॐ ब्रह्म ।
नमः पादौपूजयामि इत्यक्षतगंधपुष्पाणिच प्रक्षिपेत् ॥ ॐ हिरण्यगर्भायनमः ऊरूपूज० ॐ प रमात्मने जानुनीपू० ॐ वेधसेनमः जंघेपू० ॐ पद्मोद्भवाय • गुह्यंपूज० ॐ हंसवाहनायन० कटीपू० ॐ शतानंदाय० वक्षःपू० ॐ सावित्रीपतयेन० बाहपू० ॐ ऋग्वदाय० पूर्ववर्त्तपू० ॐ यजुर्वेदाय० ॥५१॥ दक्षिणवकंपू० ॐ सामवेदाय० पश्चिमवर्कपू० ॐ अथर्ववेदाय० उत्तरवकंपू० ॐ चतुर्वक्राय० वा ४ णिपू० ॐ हंसाय० नेत्राणिपू० ॐ कमलासनाय० शिरांसिपू० ॐ लोकेशाय० सर्वांगंपू०॥ ततोलोक
For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पालान्परितस्तत्तन्मंत्रैः पूजयेत् ॥ ॥ ततो विष्ण्वंगपूजा ॥ हिरण्यरूपपुरुषप्रधानाव्यक्तरूपधृक् ॥ प्रसीद सुमुखानंत पूजां स्वीकुरुमत्कृतां - इतिप्रार्थ्यपूजयेत् । ॐ अनंताय० पादौपू० ॐ विश्वरूपवते ० ऊरू पू० ॐमुकुंदाय० जानुनीपू० ॐ गोविंदाय० जंघेपू० ॐ प्रद्युम्नाय० गुह्यंपू० ॐ पद्मनाभाय ० ना भिंपू० ॐ लंबोदराय उदरंपू० ॐ कौस्तुभवक्षसेन० वक्षः पृ० ॐ चतुर्भुजाय० बाहुपू० ॐ विश्वमु खाय मुखंपू० ॐ सहस्रशिरसेन शिरांसिपू० ॐ सर्वेश्वरा० सर्वांगंपू० ॥ ॥ ततः शिवांगपूजा ॥ आ ||दित्यचंद्रनयन दिग्वासोदैत्यसदन || पूजांदत्तांमयाभत्त्यागृहाण करुणाकर - इति ॥ तथा । महेश्वरमहे | शाननमस्ते त्रिपुरांतक ॥ जीमूतकेशाय नमोनमस्तेवृषभध्वज - इति ॥ आद्य मंत्रेणसंप्रार्थ्य द्वितीयेननत्वा पूजयेत् ॥ ॐ ईशानाय० पादौपू० ॐ शंकराय० ऊरूपू० ॐ उमाकांताय० गुह्यंपू० ॐ नील लोहिताय० नाभिपू० ॐ कृत्तिवाससे० उदरं पू० ॐ नागयज्ञोपवीतिने० बाहुपू० ॐ पंचवक्राय० व काणिपू० ॐ त्रिलोचनाय० नेत्राणिपू० ॐ रुद्राय० शिरः पू० ॐ विश्वेश्वराय० सर्वांगंपू० ॥ इत्यंग | पूजा ॥ ततः पंचामृताद्युपचाराः | पीठत्रयं कमंडलुं श्वेतवस्त्रयुगं ब्रह्मणेपीतांबरद्वयं विष्णुवेलोहितवस्त्रयु
For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥५२॥
गंशंकरायकमलैस्तुलसीपत्रैर्बिल्वपत्रैश्चक्रमेणसंपूज्य ॥ ततोब्रह्मविष्णुशिवानांनाममंत्रेणक्रमेणाष्टोत्तर - चंद्रि० शतंतिलैघृताक्तैर्हत्वागामेकांदद्यात् ॥ ततस्तिलपर्वतंप्रतिमात्रयंशय्यात्रयंचदद्यात् ॥ संकल्पोक्तफलंस/Y कोर्त्य गोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेति ॥ मंत्रौतु ॥ यस्मान्मधुवनेविष्णोदेहस्वेद समुद्भवाः ॥ तिला कुशाश्वमाषाश्चतस्माच्छंनोभवत्विह ॥ हव्यकव्येषुयस्माचतिलैरेवाभिरक्षणम् ॥ भवादुद्धरशैलेंद्रतिलाचलनमोस्तुते ॥ अन्यत्सर्वतिलाचलदानवत्कुर्यात् ॥ यत्किंचिद्दीयतेदानंमेरुतुल्यं । तुतद्भवेत्-इति ॥ तथाचात्रदानविशेषोनिर्णयामृतेस्कांदे ॥ चतुःषष्टिपलंमुख्यममवंतत्रकारयेत् ॥ तत्रअ|दये ॥ चत्वारिंशत्पलंवापिपंचविंशतिमेववा ॥ तत्तुकांस्यमयमुक्तंतत्रैव ॥ एवंसुघटितंका । येकांस्यभाजनमुत्तमम्-इति ॥ स्कांदे ॥ निधायपायसंतत्रपद्ममष्टदलंलिखेत् ॥ पद्मस्यकर्णिका यांतुकर्षमात्रसुवर्णकम् ॥ तदभावेतदर्धेवातदधैवापिकारयेत् ॥ कृत्वातंडुलैःशुक्कैःपद्ममष्टदलंभुवि mail. अमत्रंस्थापयेत्तत्रब्रह्मविष्णुशिवात्मकम् ॥ तेषांपूजाततःकार्याश्वेतमाल्यैस्तुशोभनैः ॥ वस्त्रादिभिरलंक ॥१२॥ त्यब्राह्मणायनिवेदयेत् इति ॥ अद्येत्यादि० ससमुद्रसमग्रसम्यक्पृथ्वीदानसमफलावाप्तिकामोगोत्रायश
For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणेसालंकृतायइदंपायसपूरितकांस्यपात्रं अष्टदलपद्मस्थितंससुवर्णवस्त्रादिभिरलंकृतंब्रह्मविष्णुशिवात्मकं वि . ष्णुदैवत्यंतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ सुवर्णपायसामयस्मादेतत्रयीमयम् ॥ आवयोस्ता रकंयस्मानहाणविजोत्तम-इति ॥ कांस्यपात्रदानफलमुक्तम् स्कांदे ॥ समुद्रमेखलापृथ्वीसम्यकदातुश्च । यफलम् ॥ तत्फलंलभतेमर्त्यःकृत्वादानममत्रकम्-इति ॥ अमत्रंपात्रम् ॥ इत्यर्थोदयेतिलाचलदानका
स्यपात्रदानंच ॥ ॥ अथकार्पासाचलदानम् ॥ कार्पासपर्वतस्तददिंशदारैरिहोदितः ॥ दशभिर्मध्यमःप्रो Mक्तःकनिष्ठःपंचभिःस्मृतः ॥ ॥ अल्पधनोभारकेनवाकुर्यात् ॥ विधिस्तुधान्यपर्वतवत् ॥ दानंतुप्रभा
तायांश अरुणोदयेसूर्योदयात्प्राकनाडिकाचतुष्टयमध्येइत्यर्थः ॥ अद्येत्यादि० सकलपापक्षयोत्तराकल्प रुद्रलोकनिवासानंतरंभूलोकराज्यकामइतिसंकल्पदानवाक्येचवदेत् ॥ मंत्रस्तु ॥ त्वमेवावरणंयस्मा लोकानामिहसर्वदा ॥ कापसाचलतस्मात्त्वमघौषध्वंसनोभवेति ॥ इतिकासाचलदानम् ॥ ॥ अथ । ताचलदानम् ॥ पाझे | विंशत्याघृतकुंभानामुत्तमःस्याघृताचलः ॥ मध्यमस्तुतदर्धेनतदर्धेनाधमः स्मृतः -इति ॥ अल्पवित्तस्तुद्वाभ्यांवापिकुर्वीतेति ॥ विष्कंभादिपर्वताश्चतुर्थीशेनकार्याः ॥ कुंभःपलसह
For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | सात्मकइत्युक्तंदानविवेके ॥ घृतकुंभःपात्रएव । शालितंदुलपूर्णपात्राणिकुंभानामुपरिनिवेशयेत् | अ चंद्रि० ॥५३॥ हतरालयबरावटयः ।
हतशुक्लवस्त्रैरावष्टयेत् । इक्षुदंडफलान्वितः ॥ अन्यत्सर्वधान्यपर्वतवद्दोध्यम् ॥ उदयात्यायटिकाचतु । ष्टयमध्येदद्यात् ॥ अद्येत्या० सकलपापक्षयपूर्वकहंससारसयुक्तकिंकिणीजालमाल्यर्कवर्णविमानकरणक शंकरलोकगंमनपूर्वकसिद्धचारणविद्याधरार्चितत्वविशिष्टपितृसहिताभूतसंप्लवविचरणकामइतिसंकल्पेदानवाक्ये चवक्तव्यम् ॥ मंत्रौतु ॥ संयोगाघृतमुत्पन्नंयस्मादमृततेजसः ॥ तस्माघृताचविश्वात्माप्रीयतां । ममशंकरः ॥ यच्चतेजोमयंब्रह्मघृतेनित्यंप्रतिष्ठितम् ॥ घृतपर्वतरूपेणतस्मान्न पाहिभूधरेति ॥ इतिघृता चलदानम् ॥ ॥ अथरत्नाचलदानम् ॥ पाझे ॥ अथातःसंप्रवक्ष्यामिरत्नाचलमनुत्तमम् ॥ मुक्ताफलसहस्र । णपर्वतःस्यादिहोत्तमः ॥ मध्यम पंचशतिकत्रिशताचाधमःस्मृतः ॥ चतुर्थाशेनविष्कंभादयः । वज्र / गोमेदैःपूर्वेमंदरः । इंद्रनीलै पद्मरागयुतैर्दक्षिणेगंधमादनः । वैदूर्यविद्रुमैःपश्चादिपुलाचलः । ससौवर्णेः । पद्मरागैःसुपार्श्वउत्तरे-इति ॥ दानवाक्यंतु अद्येत्यादि० अनेकजन्मकृतब्रह्महत्यादिपापक्षयोत्तरा ॥५३॥ मरेश्वरपूजितत्वपूर्वकसाग्रकल्पशतावधिविष्णुलोकनिवासानन्तरमायुरारोग्यरूपगुणोपेतसप्तदीपाधिपत्यकामः ||
For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतिसंकल्पेदानवाक्येचवक्तव्यम् ॥ मंत्रौतु ॥ यथादेवगणाःसर्वेरत्नेष्वेवव्यवस्थिताः ॥ त्वंचरत्नमयो । नित्यमतःपाहिसदाचल ॥ यस्माद्रत्नप्रसादेनवृष्टिंप्रकुरुतेहरिः ॥ रत्नाचलप्रसादेनतस्मान्न पाहिपर्वत
इति ॥ अन्यत्सर्वंधान्यपर्वतवत् ॥ इतिरत्नाचलदानम् ॥ अथरौप्याचलदानम् ॥ पाझे ॥ दशभिः पपलसाहौरुत्तमोरजताचलः ॥ पंचभिमध्यम प्रोक्तस्तदर्धनाधमःस्मृतः ॥ अत्यशक्तीविंशतिपलादू
कुर्यात् ॥ विष्कंभायस्तुतुरीयांशेनेति ॥ अन्यत्सर्वंधान्यपर्वतवत् ॥ दानवाक्यंतु अद्येत्यादि। सकलपापक्षयपूर्वकदशसाहस्रगोदानसमफलावाप्तिपूर्वकं गंधर्वाप्सरोगणपूज्यमानत्वविशिष्टवैभवेनयाव । दाभूतसंप्लवसोमलोकनिवासकामइतिसंकल्पेदानवाक्येचवक्तव्यम् ॥ मंत्रस्तु ॥ पितॄणांवल्लभंयस्माद । |मदोःशंकरस्यतु ॥ रजतंपातुतस्मानःशोकसंसारसागरात्-इति ॥ इतिरौप्याचलदानम् ॥ ॥ अथशर्क राचलदानम् ॥ पाने ॥ अष्टभिःशर्कराभारैरुत्तमःस्यान्महाचलः ॥ चतुर्भिर्मध्यम प्रोक्तस्तदर्धेनाधमःस्म तः ॥ भारेणाल्पवित्तोऽपिभारार्थेनापिवापुनः ॥ चतुर्थाशेनविष्कंभादयः । मंदारपारिजातकल्प क्षादयोहैमाएवपूर्ववत । पूर्वपश्चिमेहरिचंदनसंतानौ ॥ प्रत्यङ्मुखःकामदेवोमंदरे । धनदउदमुखो
For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥५४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गंधमादने ॥ प्राङ्मुखोवेदमूर्तिर्विपुलाचले ॥ हैमीसुपार्श्वदक्षिणामुखीसुरभिः । अन्यत्सर्वेधान्यपर्वत चंद्रवत् ॥ अद्येत्यादि० सकलपापक्षयानंतरकल्पशतावधिविष्णुलोक निवासानंतर सप्तदीपाधिपत्योत्तरंज न्मायुतम् यावदविच्छिन्नायुरारोग्यकामइतिसंकल्पेदानवाक्येचवक्तव्यम् || मंत्रस्तु || आरोग्यामृतसा रोऽयं परमः शर्कराचलः ॥ तन्ममानंदकारीत्वंभव शैलेंद्रसर्वदा ॥ अमृतं पिवतांयेतु निपेतुर्भुविसीकराः ॥ देवानां तत्समुत्थोऽयं पाहिनः शर्कराचल ॥ मनोभवधनुर्मध्यादुद्भूताशर्करायतः ॥ तन्मयोऽसि महाशैल पाहिसंसारसागरात् इति ॥ सर्वत्रब्राह्मणभोजनं शक्त्या कार्यमेव ॥ तदापूर्वेद्युः कृतोपवासः परे युर्दानानंतरमक्षारलवणंभुंजीत ॥ एवंप्रसन्नचित्तोदानंदद्यादिति ॥ इतिशर्कराचलदानम् ॥ इतिदशाच लदानानि ॥ अथ शिखरदानानि ॥ विष्णुधर्मे | गुडेक्षुवस्त्रलवणधान्यकाजाजिशर्कराः ॥ खर्जूर रतंडुलद्राक्षाक्षौद्रंमलयजेनच ॥ फलैर्मनोहरैश्चैवशिखराणिप्रदापयेत् ॥ माघेमार्गशीर्षेर्वशाखे रोहिणी युतायांतृतीयायां प्रोष्ठपदशुक्कवृतीयायांचदद्यात् ॥ शिखरप्रमाणंतु आत्मसमप्रमाणंप्रादेशाभ्यधिकंशरीरा धेप्रमाणंसप्रादेशंशरोरप्रमाणंवा ॥ ॥ अथास्यदानप्रयोगः ॥ उक्तकालयजमानः कृतनित्यक्रियः पूर्वाह्ने
For Private and Personal Use Only
॥५४॥
Page #118
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्येत्यादि० दुःखदौर्भाग्याभावपूर्वककल्पकोटिशतत्रयावच्छिन्नगौरीभवननिवासानंतरंपृथ्वीपतित्वकामः । वोगुडशिखरदानमहंकरिष्ये इतिसंकल्प्य गणेशपूजनादिनांदीश्रादांतंकृत्वा आचार्यवरणादियथाविभवं ।। वस्त्रालंकारादिभिर्मधुपर्कपूजांतंकृत्वा गोमयेनोपलिप्तायांसविक्षुपत्राण्यास्तीर्य मलेदिहस्तविस्तारं उपरिह । ५ स्तमात्रविस्तारं इक्षुदलमयंकुसलंकृत्वा तदभ्यंतरेरक्तवस्त्रेणावेष्ट्य गुडादिदेयद्रव्येणापूर्य उपरिइक्षुपत्रकटमा । जास्तीर्य तत्र क्षौमादिवत्रोपरिशरदिंदुवर्णाभां चंद्रमौलिं पद्मासनाक्षसूत्रकमंडलूवरदाभयकरांहेमींगौरीसशिखVI
रांसूत्रेणावेष्टयकुंकुमादिनापूजयेत् ॥ ॥ अथांगपूजा॥ ॐ भवान्यन० पादौपूज० ॐ कामिन्यैन जानुनीपू० ॐ कामदेव्यैन० ऊरूपू . ॐ जगच्छ्यैिन० नाभिंपू० ॐ आनंदायन० हृदयंपू० ॐ नं ॥ दायै० स्तनौपू० ॐ शस्त्रास्त्रधारिण्यैन० बाहूपू० ॐ शितिकंठायै० कठपू० ॐ सुमुखायै० मुखपू० ॐ त्रिलोचनायै० नेत्राणिपू० ॐ चंद्रशेखरायैन० भालंपू० ॐ ललितायै० शिरःपू० ॐ सर्वात्मिका
ये. सर्वांगंपू० इत्यंगपूजा ॥ ततोजलिनापुष्पाण्यादायप्रदक्षिणीकृत्यपठेत् ॥ यस्मान्निवासः पार्वत्याः । Kolशिखरत्वंसुरैर्वृतम् ॥ तस्मान्मांपाहिभगवद्गौरीतिष्ठतिसर्वदा ॥ इति पुष्पांजलिंसमर्प्य नमस्कृत्य गी।
For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान जतवाद्यनिषैर्जागरंकुर्यात् ॥ ततःप्रभातेस्नानादिकृतनित्यक्रियःशिखरपश्चिमभागप्राङ्मुखउपविश्य ॥ चंद्रि० । अयेत्यादि० संकल्पोक्तफलंसंकीय इदं गुडशिखरंगौरीप्रतिमासहितं सोपस्करं गोत्रायशर्मणेतुभ्यमहंस ।
प्रददे नममेतिदद्यात् ॥ ततः सुवर्णदक्षिणांदद्यात् ॥ भूयसींचदत्त्वाबाह्मणान्संभोज्य तद्दिनेक्षीरंघृतंवावा । ग्यतोमुक्तकेशस्तूष्णींप्रानीयात् ॥ इक्षुवस्त्रादिशिखरपदस्थानेसंकल्पादौतत्तत्पदंतत्रतत्रवक्तव्यमितिविशे|| पः ॥ अन्यत्सर्वपूर्ववदिति ॥ इतिगुडशिखरदानम् ॥ इतिनानाशिखरदानानि ॥ ॥ अथसमस्तपा पक्षयकरंत्रिशलदानं कर्मविपाकसारे ॥ श्रुताध्ययनसंपन्नंपावितारमकिंचनम् ॥ ब्राह्मणंदांतमाहूयदाना । लार्थनददातियः ॥ मनुष्याणांहिंसकश्चजठरेशलवान्भवेत् ॥ वायुपुराणे ॥ कृष्णपक्षेचतुर्दश्यामष्टम्यां वासितेतरे ॥ कुर्याद्वादशनिष्कणत्रिशलंलक्षणान्वितम् ॥ सुवर्णमानंतु | निष्कचतुष्कः सौवर्णिकः । षट्पंचाशदधिकशतदयपलमूल्योवा ॥ नाभौनिधायसंपूर्णतिलानांताप्रनिर्मितम् ॥ पात्रमाढकमानस्या ५ तत्रशुलंन्यसेत्पुनः ॥ ततःशैवपंचाक्षरेणरुद्रप्रकाशकवैदिकमंत्रेण त्रिशलायनमइतिनाममंत्रणवा त्रिशलंसं ॥५५॥ ज्य हैमंविरूपाक्षंकमलोपरिसंपूज्य अघोरेभ्योऽथ० इतिमंत्रणपूजांतेप्रणिपत्य ततोविप्रवृत्वायथाविभ।
For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवस्त्रालंकारादिभिःसंपूज्य अद्येत्यादि० ममबुद्ध्यबुद्धिपूर्वककायवाङ्मनःकृतकर्माद्याजन्मार्जितान्यज
मोपार्जितमनुष्यहिंसनदानार्थांहूतब्राह्मणनिराकरणजन्योदरशलजनितपीडापनोदकामःइदंस्वर्णमयत्रिशलंवि रूपाक्षप्रतिमायुतंसोपस्करंगोत्रायशर्मणेसुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु ॥ भगवन्म NT गनेत्रन्नदक्षयज्ञप्रमर्दन ॥ तवायुधप्रदानेनपापंनश्यतुशंकर ॥ युगांतेयेनलोकानांत्वमंतकविनाशनः ॥ । विदग्धंयत्स्वपापेनपापौघचव्यपोथय ॥ येनदग्धंक्षणार्दैन त्रिपुरंसुरदुर्जयम् ॥ तेनपाशुपतेनाशममशलं । विनाशय ॥ यदबुद्धिकृतंपापंमनोवाकायचाक्षुषम् ॥ तत्सर्वेक्षयमत्वाशुशलदानप्रभावतः-इति ॥ ततः । सुवर्णपरिमितांदक्षिणांदत्त्वा दिजभोजनसंकल्पंविधाय भूयसींदत्त्वा कर्मेश्वरार्पणंकुर्यात् ॥ इतित्रिशल दानम् ॥ ॥ अथदारिद्रयहरंकुबेरमूर्तिदानम् ॥ वायवीये ॥ दरिद्रोजायतेमयोदानविनंकरोतियः ॥ ऐश्वर्यंजायतेयेनकर्मणातच्छृणुष्वमे ॥ पलार्धनतदर्धनचतुर्थांशेनवापुनः ॥ अत्रसाधमाषदयादारभ्य । पंचाशन्माषावधि वा वित्तशाठ्यराहित्येनपुष्पकविमानस्थांकुबेरमूर्तिपार्श्वयोः पद्मशंखाकारयुतांकृत्वा शुभे हिअयेत्यादि० ममेहजन्मनिपूर्वजन्मनिवादानविनजनितदारिद्रयविनाशपूर्वकयथेप्सितधनप्राप्त्यर्थं कुबेरम्
For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyarmandir
दान | र्तिदानंकरिष्ये इतिसंकल्प्यगोमयोपलिनेदिचतुरेकद्रोणतंदुलराशौकुबेरपतिमांराजाधिराजेतिसंपूज्य तत चंद्रि० ॥५६॥ आग्नेय्यांस्वगृह्यविधिनाऽगिप्रतिष्ठाप्य समिदाज्यचरुभिः प्रत्येकमष्टोत्तरशतंराजाधिराजायेतिमंत्रणहुत्वा ।
तत्संख्ययावृताक्ततिलैातिभिश्चहुत्वाकुबेरमूर्तिदद्यात् ॥ अद्येत्यादि० ममेह जन्मनि जन्मांतरे वा कृतदानविनजनिततीवदारिद्रयविनाशपूर्वकं यथेप्सितधनप्राप्त्यर्थंच इमांकुबेरमूर्तिपुष्पकविमानस्थांपाची । योः पद्मशंखाकारयुतांसोपस्करां गोत्रायशर्मणे सुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु ॥ उN तराशापतेदेव कुबेरनरवाहन ॥ पद्मशंखनिधीनांत्वं पतिः श्रीकंठवल्लभः ॥ दानविघ्नान्मयाप्राप्तंदारिन यंममदुःखदम् ॥ तत्सर्वतवदानेनपापमाशुविनाशय-इति ॥ देवद्रव्यकृतीयांशचतुर्थीशंवासुवर्णदक्षिणां दद्यादितिविशेषः ॥ ततोब्राह्मणभोजनंसंकल्प्य भूयसींदक्षिणांदद्यात् ॥ इतिदारिद्रयहरंकुबेरमर्तिदानम् ॥ अथउमामहेश्वरमूर्तिदानम् ॥ भविष्ये ॥ अद्येत्यादि० सशैलवनकाननसप्तसागरपृथ्वीदानसमफलावाप्त
HIN॥५६॥ ये इमामुमामहेश्वरमूर्तिसालंकृतांसोपस्करांसोपकरणांगोत्रायशर्मणेतुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु ॥ शिवशक्त्यात्मकंयस्माज्जगदेतच्चराचरम् ॥ तवदानेनमेवश्यापृथिवीस्यात्सुनिश्चला ॥ सुवर्णदक्षिणां ।
100
-
-
For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दद्यात् ॥ इतिउमामहेश्वरमूर्तिदानम् ॥ ॥ अथलक्ष्मीनारायणमूर्तिदानम् || स्कांदे | संकल्पादिपूर्व वत् ॥ मंत्रस्तु | लक्ष्मीनिवासदेवेशशंखचक्रगदाधर ॥ तवदानात्स्थिरालक्ष्मीर्मदृहस्यात्सदाध्रुवम् ॥ सुवर्णदक्षिणांदद्यात् ॥ इतिलक्ष्मीनारायणमूर्तिदानम् || || अथहरिहरमूर्तिदानम् ॥ संकल्पादिपूर्ववत् ॥ मं त्रस्तु ॥ शिवोनामशिवः साक्षातथानारायणोपिच ॥ अस्यदानाद्धरिहरौ प्रसन्नोस्तांसदामम ॥ इति हरिहरमूर्तिदानम् ॥ ॥ अथसूर्यमूर्तिदानम् ॥ सूर्यारुणसंवादे || संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ ग्रहा णामधिपः सूर्यः पद्महस्तः प्रभाकरः ॥ अस्यदानेनसविताआयुः श्रीशांतिदोऽस्तु मे ॥ सुवर्णादिदक्षिणांद द्यात् ॥ इतिसूर्यमूर्तिदानम् ॥ ॥ अथगणपतिमूर्तिदानम् || स्कांदे || यमानमंतिईशाद्याविश्वनाथमुमा सुतम् ॥ विनेशरक्षप्रचुरंतुभ्यं दास्याम्यभीष्टदम् ॥ इतिसंप्रार्थ्य संकल्पादिकृत्वादद्यात् ॥ मंत्रस्तु ॥ गु णनाथोविघ्नहरोगौरीसूनुरभीष्टदः ॥ अस्यदानेनमेशांतिः प्रसन्नोस्तुविनायकः - - इति ॥ इतिगणेशमूर्ति | दानं ॥ ॥ अथजगदंबिकामूर्तिदानम् ॥ देवीपुराणे ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु || आदिमायाम हाशक्तिर्विश्वमाताजगन्मयी ॥ दानेनास्याः प्रसन्नास्तु सर्वदाममशांभवी ॥ इतिजगदंबिकादानम् ॥ ॥ अथस
For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kotthong
Acharya Shri Kailassagarsuri Gyanmandie
दान | रस्वतीमूर्तिदानम् ॥ वायवीये ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ वीणापुस्तकसंयुक्तावाङ्मृर्तिःसमलं चंद्रि० ॥५॥ कृता ॥ गृहाणत्वंदिजश्रेष्ठवारसिदिस्तुकुलेमम--इति ॥ इतिसरस्वतीमूर्तिदानम् ॥ ॥ अथशालग्राम
दानम् ॥ हेमाद्रौपाने ॥ शालग्रामशिलाचक्रयोदद्यादानमुत्तमम् ॥ भूचक्रतेनदत्तस्यात्सशैलवनकान नम्--इति ॥ अद्येत्यादि०सशैलवनकाननभूचक्रदानसमफलकामइमंशालग्रामघंटाशंखादिसोपकरणंतु लसीपत्राद्यर्चितंसवत्रफलंताप्रादिपात्रेस्थितंयथाशक्तिसोपस्करंसालंकृतंगोत्रायशर्मणेसालंकृतायतुभ्यमहसंप्रद दे नममेति ॥ मंत्रस्तु ॥ महाकोशनिवासेनचक्राद्यैरुपशोभितः ॥ शालग्रामप्रदानेनममसंतुमनो । रथाः--इति सुवर्णदक्षिणासर्वत्र नराजतम् ॥ एवंसंकल्पादिसर्वदेवमूर्तिशिलादानेष्वपियोजनीयम् ॥ मणिः । शालग्रामइतिहेमादिणाव्याख्यातम् घोरप्रतिग्रहेषुचगणितमिति ॥ इतिशालग्रामदानम् ॥ ॥ अथशि वनाभिदानम् ॥ लैंगे ॥ संकल्पादिपूर्ववत् ॥ मंत्रस्तु ॥ शालग्रामशिलापुण्याभुक्तिमुक्तिप्रदायिनी ॥॥५७॥ शिवनाभेःप्रदानेनपूर्णाःसंतुमनोरथाः--इति ॥ तथा ॥ महाकोशनिवासत्वंशालग्राममहेश्वर ॥ प्री यंतांतवदानेनब्रह्मविष्णुमहेश्वराः ॥ इतिशिवनाभिदानम् ॥ ॥अथलिंगदानम् ॥ लैंगे । संकल्पादिपूर्व
For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वत् ॥ मंत्रस्तु । सालंकारमहालिंगनिवासत्वंवृषध्वज ॥ प्रीयतांतवदानेनशिवोगौर्यायुतस्तुमेइति ॥ तथा ॥ कैलासवासोगौरीशोभगवान्भगनेत्रभित् ॥ चराचरात्मकोलिंगरूपीदिशतुवांछितम्
इति ॥ रुद्राक्षमालासहितंलिंगंदद्यात् ॥ कोटिगुणपुण्यंभवति ॥ ॥ अथमारकतलिंगदानम् ॥ मंत्रस्तु । | इदंमारकतलिंगरौप्यपीठसमन्वितम् ॥ धान्यदिशभिर्युक्तमेकादशफलान्वितम् ॥ संप्रदद्यादिधानेन
थ्वीदानफलं लभेत्-इति ॥ रुद्राक्षमालायुक्तम् ॥ संकल्पाद्युक्तमेव ॥ काश्मीरलिंगदानेतुमारकतपदस्था । नेकाश्मीरपदंवदेत् ॥ मंत्रस्तु ॥ मृत्युंजयेशगौरीशसनुभ्यांवृषवाहन । संप्रदानेनमेशंभोममसंतुमनो। रथाः-इति ॥ इतिलिंगदानम् ॥ ॥ अथघंटादानम् ॥ पाझे । अयेत्यादि० ममाकल्पघंटानादश्रवण लोकनिवासावाप्तिसिद्धयेइमाघंटांविष्णुदैवत्यांगोत्रायशर्मणेस्वलंकृतायतुभ्यमहसंप्रददेनममेति ॥ मंत्र
स्तु ॥ घंटादेवप्रियानित्यंदैत्यत्रासकरीसदा ॥ संप्रदानेनचैतस्याविजयोऽस्तुसदामम-इति ॥ सुवर्णदक्षि । Mणांदद्यात् ॥ इतिघंटादानम् ॥ ॥ अथशंखदानम् ॥ पाझे ॥ अद्येत्या० इमंशंखविष्णुदैवतंगोत्रायश
मणसुपूजितायतुभ्यमहंसंप्रददे नममति ॥ मंत्रस्तु शंखःशुभकरोनित्यंसवमंगलदायका
तस्मा
For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥५८॥
205
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रि०
|दस्यप्रदानेन शांतिरस्तुसदामम इति ॥ सुवर्णदक्षिणां ॥ इतिशंखदानम् ॥ ॥ अथकालचक्रदानम् ।। मृत्युंजयकल्पे | महामृत्युनिवारणार्थेकालचक्रदानमुक्तम् ॥ संकल्पस्तु ॥ अद्येत्यादि० शक्तितोरौप्य कृतं चंद्राकारमनेकमुक्कामालात्मकरश्मियुक्तं कालचक्रमहामृत्युनिवारणकामो विप्रायगंधालंकारादिभिः सम्पू राजितायतुभ्यमहं संप्रददेनममेति ॥ मंत्रस्तु ॥ इदंमेराजतंचक्रामिंदुरश्मिसमाकुलम् ॥ अपमृत्युवि नाशायदत्तमायुर्विवृद्धये - इति ॥ ततः सुवर्णदक्षिणां दत्त्वा अभिप्रतिष्ठाप्य ॐ कालचक्रायनमः स्वाहेत्य नेनमंत्रेणाष्टोत्तरशतवारंघृताक्ततिलैर्हुत्वापायसादिनाद्वादशबाह्मणान्भोजयित्वा स्वयमक्षारलवणंस कृडुंजीतेति इतिकालचक्रदानम् ॥ अथापरमपमृत्युहरंयममूर्तिदानम् 11 मृत्युंजयकल्पे ॥ लोहपात्रेस्थितं कांस्यंतत्रपतुराजतम् ॥ तस्मिन्कालेश्वरः स्वर्णैः पुरुषाकारतां गतः ॥ तद्रूपं ॥ ईषत्पीतोदंडहस्तो रक्तट्टकपाशहस्तकः ॥ क्रुद्धोवस्त्रालंकृतः स्याद्रोगिणामभयप्रदः ॥ अलंकृतः स्वर्णालंकारैः त्रिलोहा का दूतैर्वृतः । त्रिलोहंकांस्यताम्र पित्तलाख्यम् । पुरुषाकारैर्दूतैर्दंडहस्तैः कृत्वा यमंमहिषपृष्टे अष्टम्यां चतुर्दश्यां वादद्यात् ॥ दक्षिणातुघृतपूर्णो घटः सुवर्णवा ॥ एवंकृत्वादानेननाशान्मुच्यते ॥ नाशोऽपमृत्युः ॥
For Private and Personal Use Only
|॥५८॥
Page #126
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणंतुगारुडे ॥ सुवर्णनिष्कशतंतदर्धेतदर्धेवा ॥ ततोन्यूनत्वेनाधिकफलम् ॥ अस्पृश्यःसदिजोराजश्चितिरूप पसमोहिसः॥ दानेचश्रादकृत्येचदूरतःपरिवर्जयेत् ॥ इतिगारुडेउक्तम् ॥ स्वगृहान्प्रेष्यतंविप्रंमंगलंनानमा
चरेत्-इति ॥ तदत्रंकुंभसहितंनीत्वाक्षेप्यंचतुष्पथे-इति ॥ ततोभूयसींदक्षिणांदत्त्वाऽऽशिषोगृह्णीयात् ॥ दाने । Mनानेनसकलारिष्टपापनाशोभूमिदानफलंचेतिहेमाद्रिः ॥ होमादिविशेषस्तुग्रंथांतरादवगंतव्यः ॥ इतिक । निष्णाजिनदानम् ॥ ॥ अथशय्यादानम् ॥ महाभारते ॥ यजमानःपुण्यकालेअष्टदलेतिलप्रस्थंनिक्षिप्यतस्मिनश ।
य्यामास्तीर्यतस्याःसमंतादीशानादिकोणचतुष्टयेशिरोभागेचपंचकुंभारक्रमात् ॥ घृतकुंकुमगोधूमजलपूर्णकं । भमुछीर्षेघृतपूर्णकलशंसप्तधान्यानिचसंस्थाप्य अद्येत्यादि० ममसमस्तपापक्षयपूर्वकाप्सरोगणसेवायुत । विमानकरणकेन्द्रपुरगमनोत्तरषष्टिसहस्रवर्षाधिकरणकक्रीडनस्त्रीसंघसमावृतसर्वलोकमहिमत्वतदुत्तरषष्टियोजन I मंडलराज्यभोगानंतरशिवसायुज्यावाप्तये शय्यादानमहंकरिष्ये इतिसंकल्प्य विजंसपत्नीकंवृत्वायथा । विभवंवस्त्रालंकारादिभिःसंपूज्य शय्यायांलक्ष्मीनारायणप्रतिमांस्वर्णमयींसंस्थाप्यसंपूज्य सपत्नीकविप्रेणस । हशय्यांप्रदक्षिणीकृत्य नमःप्रमाण्यैदेव्यैइतिचतुर्दिक्षुक्रमेणप्रणम्य तिथ्यादिसंकीर्त्य ममसर्वपापक्षयेत्यादिशिला
For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान ॥६१॥
वसायुज्यावाप्तयेइत्यंतमुक्त्वा इमांशय्यांईशानादिकोणचतुष्टयस्थापनक्रमेणघृतकुंकुमगोधूमजलघृतपूर्णकुंभ चद्रि० समेताहंसतूलींप्रच्छन्नांशुभ्रगंडोपधानिकां प्रच्छादनपटास्तृतांसप्तधान्ययुतांतांब्लायतनादर्शलालवंगकर्पूरयुतां । सुगंधपरिमलभोग्यवस्तुचंदनागरुदीपिकोपानच्छत्रचामरासनयुतांभोजनभाजनजलपात्रपंचवर्णवितानांकेशप साधन्यंजनशलाकापुष्पमालादियुतांलक्ष्मीनारायणप्रतिमासहितायुक्तोपस्करामंगिरोदैवतां गोत्रायशर्मणेसुपू जितायसालंकृतायसपत्नीकायतुभ्यमहंसंप्रददेनममइति शय्योपवेशितविप्रहस्तेसाक्षतकुशोदकंक्षिपेत् ॥ मंत्रस्तु ॥ यथानकृष्णशयनंशून्यसागरजातया ॥ तथाशय्याममाप्यस्त्वशन्याजन्मनिजन्मनिइति ॥ ततःसुवर्णमेवदक्षिणांदद्यात् । ततोभूयसींदत्त्वाबाह्मणांश्चभोजयेदिति ॥ इतिशय्यादानम् ॥ अथशयनदानम् ॥ भविष्ये । अद्येत्यादि० इदंशयनंसुखस्पर्शश्रीविष्णुप्रीतिकामोगोत्रायशर्मणेतुभ्यमहंसंप्र । ददे नममेति ॥ मंत्रस्तु ॥ शयनंसुखदंकांतं केशवस्यप्रियंसदा ॥ दानेनानेनसौभाग्यसर्वदास्तुगृहेमम-इति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिशयनदानम् ॥ ॥ अथकशिपुदानम् ॥ भविष्ये | अद्येत्यादि. यावज्जीव ६१॥ शीतवातोष्णनिवारणकामइदंकशिपुदानंगोत्रायशर्मणेतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ मृदुह्यबीजका
For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पासपूरितंसुखदनृणाम् ॥ तस्मादस्यप्रदानेनसुखंस्यात्सर्वदामम-इति ॥ इतिकशिपुदानम् ॥ ॥अथवस्त्रदाना नि ॥ नंदिपुराणे । वस्त्रयथार्थिनेद्याच्छुभवापियदृच्छया ॥ सभवेदनवाञ्छ्रीमानबृहस्पतिपुरेवसेत् ॥ इति ॥ विष्णुधर्मोत्तरे ॥ वासोहिसर्वदैवत्यंसर्व प्रायोज्यमुच्यते ॥ वस्त्रदानात्सुवेषःस्याद्रूपद्रविणसंयुतः ॥ यक्तोलावण्यसौभाग्यैर्विरोगीचतथादिजः ॥ दत्त्वाकापोंसिकंववस्वर्गलोकेमहीयते ॥ दत्त्वोणेजंचतत्रापिफन लंदशगुणंभवेत्-इति ॥ अद्येत्या० इदंश्वेतवस्त्रंसूक्ष्मंशिवप्रियंदेहालंकरणंबृहस्पतिदैवतंगोत्रायशर्मणेतुभ्यः । महंसंप्रददे नममेति ॥ मंत्रस्तु ॥ सितंसूक्ष्मंसुखस्पर्शमीशानादेःप्रियंसदा ॥ देहालंकरणयस्मादतःशांतिंप । यच्छमे-इति ॥ इतिश्वेतवस्त्रदानम् ॥ ॥अथपीतस्य ॥ संकल्पादिसमस्तपापक्षयकामः॥ मंत्रस्तु ॥ पीत वासःसुमंगल्यंदेवानांप्रीतिवर्धनम् ॥ दानेनानेनमेपापहरत्वाशुजनार्दनः॥ इतिपीतवस्त्रदानम् ॥ ॥ अथरक्तवस्त्र । दानम् ॥ भविष्ये ॥ संकल्पादि० आदित्यप्रीतिकामः ॥ मंत्रस्तु ॥ रक्तवस्त्रंसदारम्यमादित्यस्यप्रियंसदा॥ श्रीकररूपदंनित्यमतः शातिंप्रयच्छमे ॥ इतिरक्तवस्त्रदानम् ॥ ॥ अथनीलवस्त्रदानम् ॥ भविष्ये ॥ संकल्पादि० बलायुःश्रीवृद्धिकामः ॥ मंत्रस्तु ॥ मनोहरंनीलवस्त्रंबलरामप्रियंसदा ॥ आयुर्विवर्धनश्रीदमतःशांतिपय
For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
च्छमे ॥ इतिनीलवस्त्रदानम् ॥ ॥ अथचित्रवस्त्रदानम् ॥ भविष्ये ॥ संकल्पादि० षण्मुखप्रीतिकामः०॥ मंत्री चंद्रिक १॥६२॥ स्तु ॥ षण्मुखस्यप्रियंरम्यंचित्रवस्त्रंमनोरमम् ॥ तस्मादस्यप्रदानेनशांतिरस्तुसदामम-इति ॥ इतिचित्रवस्त्र ।
दानम् ॥ ॥ अथकृष्णवस्त्रदानम् ॥ भविष्ये ॥ संकल्पादि० सर्वारिष्टभयपीडामृत्युपरिहारायमृत्योःप्रीतिकाम ||श्व इदंकृष्णवस्त्रंगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे ॥ मंत्रस्तु ॥ कृष्णंवासःप्रियंमृत्योःसर्वारिष्टविना जशनम् ॥ भयपीडामृतिहरमतःशांतिंप्रयच्छमे ॥ इतिकृष्णवस्त्रदानम् ॥ ॥ अथपट्टकूलदानम् ॥ भविष्ये ॥ संक। कल्पादि० कीर्तिकांतिसर्वदेवप्रीतिकामश्च० ॥ मंत्रस्तु ॥ पट्टकूलंसदारम्यपवित्रकामदंनृणाम् ॥ विष्वादी IN||नांप्रीतिकरमतःशांतिप्रयच्छमे-इतिपदृकूलदानम् ॥ ॥ अथमृतकर्पटदानम् ॥ भविष्ये । संकल्पादि०पितृप्ति की।
कामः० ॥ मंत्रस्तु ॥ कीटजंटसरंपुण्यंमृतकपटसंज्ञकम् ॥ पितृणांप्रीतिदंयस्मादतःशांतिप्रयच्छमे ॥ इति मृतकर्पटदानम् ॥ ॥ अथऊर्णावस्त्रदानम् ॥ भविष्ये । संकल्पादि० सर्वदेवप्रीतिकामः मंत्रस्तु ॥ ऊGInsan
वस्त्रंचारुचित्रंदेवानांप्रीतिवर्धनम् ॥ सुखस्पर्शकरंयस्मादतःशांतिप्रयच्छमे ॥ इत्यूर्णावस्त्रदानम् ॥ ॥ अथकंच लदानम् ॥ स्कांदे ॥ कंबल पटगर्भश्चेन्महाशीतविनाशकः ॥ सएवविपरीतश्चेन्महावृष्टिविनाशकः ॥ संक/
For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जाल्पादि० श्रीविष्णुप्रीतिकामः० ॥ मंत्रस्तु ॥ शीतवर्षाहरःपुण्योदृष्टीबलविवर्धनः ॥ कंबलस्यप्रदानेनशां। तिरस्तुसदाममेति ॥ इतिकंबलदानम् ॥ ॥ अथचित्रकंबलदानम् ॥ भविष्ये ॥ संकल्पादि० श्रीलक्ष्मीनाराय
प्रीतिकामः० ॥ मंत्रस्तु ॥ ऊर्णापश्चाविकादिःसर्वदेवप्रियःशुचिः ॥ चित्रकंबलदानेनममसंतुमनोरथाः॥ ७|इतिचित्रकंबलदानम् ॥ ॥ अथताम्रपात्रदानम् ॥ वराहपुराणे ॥ अथातःसंप्रवक्ष्यामिपात्रदानमनुत्तमम् ॥ कृN त्वाताममयंपायथाविभवविस्तरम् ॥ तत्पात्रेहैमीलक्ष्मीनारायणप्रतिमांउमामहेश्वरप्रतिमांचसंपूज्यदिजम पिपूजयित्वा परापवादपैशून्यमभक्ष्यभक्षणादिशरीरोत्थसकलपापनाशकामइदंताम्रपात्रं उमामहेश्वरल लक्ष्मीनारायणप्रतिमासहितंचगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ परापवादपैश ।
न्यादभक्ष्यस्यचभक्षणात् ॥ पापंगात्रोत्थितंताप्रपात्रदानात्प्रणश्यतु-इति ॥ एवंसंकल्पवाक्यप्रतिमादिसर्व पात्रदानेषुबोध्यम् ॥ इतिताम्रपात्रदानम् ॥ ॥ अथप्रसंगाचाप्रदानमपिभविष्ये । संकल्पादि० आरोग्यबलवृद्धि के सूर्यप्रीतिकामः० ॥ मंत्रस्तु ॥ सूर्यप्रीतिकरंताप्रमारोग्यबलवर्धनम् ॥ तस्मादस्यप्रदानेनशांतिरस्तुसदाम थ allम-इति ॥ इतिताप्रदानम् ॥ ॥ अथकांस्यपात्रदानम् ॥ वाराहे | संकल्पादि० कामकृतपापनाशकामः ।।
For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंत्रस्तु ॥ यानिपापान्यनेकानिकामाकामकृतानिच ॥ कांस्यपात्रप्रदानेनतानिनश्यंतुमेसदा - इति ॥ इति चंद्रि० कांस्यपात्रदानम् ॥ ॥ अथप्रसंगात्कांस्यदानमपिभविष्ये || संकल्पादि ० ब्रह्मविष्णुशिवप्रीतिकामः ० मंत्रस्तु || कांस्येब्रह्मशिवौसाक्षात्कांस्यमेतद्विभावसुः ॥ कांस्यं विष्णुमयंयस्मादतः शांतिंप्रयच्छमे ॥ इतिकांस्यपात्र दानम् ॥ ॥ अथ लोहपात्रदानम् || भविष्ये । संकल्पादि० लोभाज्ज्ञानाज्ञानकृतपापक्षयकामः ० मंत्रस्तु || ज्ञानाज्ञानकृतंपापंमयालोभात्कृतंचिरात् ॥ लोहपात्रप्रदानेनममशीव्यपोहतु ।। इतिलोहपात्रदानम् ॥ अथरौप्यपात्रदानम् ॥ विष्णुधर्मे । संकल्पादि कन्यादूषणपरदाराभिमर्शनादिपापक्षयकामः ० ॥ मंत्र स्तु ।। कन्यादूषणतः पापपरदाराभिमर्शनात् ॥ रौप्यपात्रप्रदानेनतानिनश्यतुमेसदा - इति ॥ इतिरौप्यपा दानम् ॥ ॥ अथसुवर्णपात्रदानम् । वाराहे | संकल्पादि० जन्मांतरसहस्रोत्थदुष्कृतनाशकामः ० ॥ मंत्रस्तु || जन्मांतरसहस्रेषुयत्कृतं दुष्कृतंमया । तत्सर्वनाशमायातुस्वर्णपात्रप्रदानतः - इति ॥ इतिसुवर्णपात्रदानम् ॥ अथस्थालीदानम् ॥ भविष्ये । कृत्वाताम्रमयींस्थालींपलानांपंचभिःशतैः ॥ अशक्तस्तुतदर्धेनतदधर्धेनवा ॥ अत्यशक्तौमृन्मयींपायसेनपूर्णापृतशर्कराशाकजलपात्रयुतांचसवस्त्रांमंडले संस्थाप्यगंधमाल्यादिना
॥६३॥
पुनः
For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अलंकृत्य ॥ आदित्येऽहनिसंक्रांतीचतुर्दश्यष्टमीषुच ॥ एकादश्यांतृतीयायांविप्रायप्रतिपादयेत् ॥ अद्येत्या । दि. यावज्जीवंसकुटुंबस्ययथेष्टमन्नमक्षय्यभोज्यादिलाभकामःइमांस्थाली पायसपूर्णी घृतशर्कराशाकूज लपात्रवस्त्रावृतांमंडलस्थांसालंकृतांगोत्रायशर्मणेतुभ्यमहंसंप्रददेनममेति ॥ मंत्रस्तु ॥ इमांपायस पूर्णायः स्थालींघृतजलादिभिः ॥ दद्यात्संपत्तिपात्रस्यादतःपाहिमहेश्वर-इति ॥ सकलतिथीनाममादीनामप्ययमे|| वमंत्रः ॥ सुवर्णदक्षिणांदद्यात् ॥ इतिस्थालीदानम् ॥ ॥ अथवेदपुस्तकादिदानानि ॥ वायवीये ॥ अष्टादश पुराणानिसहिरण्यानिपर्वणि ॥ लिखित्वायःप्रयच्छेत्तुसविद्यापारगोभवेत् ॥ रामायणंभारतंचदत्त्वास्वर्गेमही । यते ॥ धर्मशास्त्रंनरोदत्त्वास्वर्गलोकमहीयते इति ॥ भविष्ये ॥ धेनुदानसहस्रणसम्यग्दत्तेनयत्फलम् ॥ तक।
लंसमवामोतिपुस्तकैकप्रदानतः-इति ॥ अथप्रसंगाच्चतुर्दशविद्याउक्तामदनरत्नेनंदिपुराणे ॥ विद्याश्चतुर्दशप्रो पता:क्रमेणचयथास्थिताः ॥ षडंगाश्चतुरोवेदाधर्मशास्त्रपुरातनम् ॥ मीमांसातर्कशास्त्रंचएताविद्याश्चतुर्दश ॥
आसामवांतरीत्पन्नाः पराविद्याःसहस्रशः-इति ॥ पुरातनंपुराणम् ॥ तत्रैवकालमाह ॥ चंद्रसूर्योपरागेवास क्रांत्ययनवासरे ॥ शुभेहिशुभनक्षत्रेकृत्वामंडलमुत्तमम् ॥ चतुरस्त्रंवितानंचबद्धापुष्पोपशोभितम् ॥ तत्रन्य
For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान | स्यासनंदिव्यंदिव्यगंधाधिवासितम् ॥ तत्रसंस्थापयेद्यंत्रनागदंतमयंशुभम् ॥ संस्थाप्यपुस्तकंतत्रनैगमंभारताचंद्रि०
दिकम् ॥ नैगमवेदपुस्तकम् ॥ पुण्यपवित्रसंपूज्यवस्त्रालंकारभूषणैः ॥ पूजयेच्चदिशापालँलोकपालान्यथाक मम् ॥ कन्या स्त्रियश्चसंपूज्यामातरःकल्पयेच्चताः ॥शास्त्रतद्रावविदुषिदद्यात्पुस्तकमुत्तमम्-इति ॥ ॥ अथास्य । दानप्रयोगः ॥ यजमानःकृतनित्यक्रियाशुचि पुण्यकालेदेशकालोसंकीर्त्यगोसहस्रदानसमफलावाप्ति । स्वर्गलोकमहिमत्वचतुर्दशविद्यावेदांगपारगत्वसिदिद्वारा श्रीपरमेश्वरप्रीत्यर्थं अमुकपुस्तकदानमहंकरिष्ये इति । संकल्प्य पूर्वोक्तमंडपादियथाशक्त्याकल्पयित्वा नागमययंत्रेवस्त्रदयबदंऊर्णापदृसूत्रवेष्टितंपुस्तकंसंस्थाप्य हैमी , सरस्वतीप्रतिमांरौप्यमयंसिंह विष्णुंचतत्रावाह्य परितोलोकपालांश्चावाह्य तत्रसुवासिनीःकुमारीश्चावाह्य या । गुंगूयोसिनीवालीयाराकायासरस्वती ॥ इंद्राणीमबऊतयेवरुणानीस्वस्तये-इतिमंत्रेण | यद्दा । देवींवाचम जनयंतदेवास्तांविश्वरूपा पशवोवदंति ॥ सानोमंद्रेषमूर्जेदुहानाधेनुर्वागस्मानुपसृष्टतैतु इतिमंत्रेणाऽऽवाहि
સાથiદ્દા तदेवताः षोडशोपचारैरभ्यर्च्य दिजंवृत्वा यथाविभवंवस्त्रालंकारादिभिःपूजयेत् ।। अद्येत्यादि० संकल्पोक्तः । लंसंकीर्त्य इदंपुस्तकंपतिमायुतससिंहऊर्णापबदंदृढसूत्रवेष्टितंनागमययंत्रेस्थितंयथाशक्तिसोपस्करंसरस्वतीदेव
-
-
-
-
For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तम् गौत्रायशर्मणेसुपूजिताय तुभ्यमहंसपददे नममेति ॥ मंत्रौतु ॥ सर्वविद्याश्रयायज्ञाःकरणंलिखिता । क्षरम् ॥ पुस्तकस्यप्रदानेनप्रीणातुममभारती ॥ सरस्वतिजगन्मातःशब्दब्रह्माधिदैवते ॥ अस्याःप्रदानादागी शाप्रसन्नाजन्मजन्मनि ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिपुस्तकदानम् ॥ अथरत्नदानम् ॥ ॥ भविष्ये । माणि क्यपद्मरागंचवैदूर्यपद्ममेवच ॥ मारकतंचगोमेदंपुष्परागंचमौक्तिकम् ॥ हरितंचनवैतानिरत्नान्युक्तानिसरि । भिः-इति ॥ रत्नदानादरिलक्ष्मीःस्वपदंचप्रयच्छति-इति ॥ अद्येत्यादि लक्ष्मीनारायणपदावाप्तिकामः०॥ मंत्रस्तु ॥ यस्माद्रत्नेषुसर्वेषु सर्वेदेवाव्यवस्थिताः ॥ तस्माद्रत्नप्रदानेनवांछितंफलमश्रुतते ॥ इतिनवरत्नदाना। नि ॥ मौक्तिकमंत्रस्तु । मौक्तिकंभूषणविष्णोःश्रियोगौर्याःशिवस्यच ॥ दानेनास्यसुखंचास्तुऐहिकामुष्मिकंम मेति ॥ अथप्रवालदानमंत्रस्तु ॥ प्रवालंपुष्टिदश्रीदंकांतिदंशुभदंतथा ॥ दानेनास्यमहत्सौख्यंशांतिरस्तुस । दामम-इति ॥ अथकर्णभूषणदानमंत्रस्तु । भूषणंकर्णयोःस्त्रीणां स्वर्णरत्नादिसंयुतम् ॥ ताटकस्य प्रदानेन सौभाग्यवर्धतांमम इति ॥ अथमांगल्यमणिदानमंत्रस्तु ॥ मांगल्यामणयोलक्ष्म्यागौर्याःप्रीतिकराःसदा ॥ तस्मादेषांप्रदानेनशांतिरस्तुसदाममेति ॥ हरिद्रादानमंत्रस्तु ॥ गौर्याःप्रीतिकरानित्यंहरिद्रासर्वकामदा ॥
For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान तस्मादस्याःप्रदानेनसौभाग्यंजन्मजन्मनि--इति ॥ कुंकुमदानमंत्रस्तु ॥ कुंकुमंशोभनरम्यसंवदामंगलप्रदम् ॥ चंद्रिक REAMदानेनास्यमहत्सौख्यंसौभाग्यस्यात्सदामम--इति ॥ सिंदूरदानमंत्रस्तु ॥ सिंदूरंशोभनरम्यंगणेशस्यप्रियं||
परम् ॥ दानेनास्यपरालक्ष्मीःस्थिरामेचास्तुसंततिः-इति ॥ कस्तूरीदानमंत्रस्तु ॥ कस्तूरीभोगदाभव्यादे वमर्त्यजनप्रिया ॥ दानेनास्याःसुखंभोगःशांतिरस्तुसदामम--इति ॥ कर्पूरदानमंत्रस्तु ॥ कर्पूरंशीतलंचारु । देवर्षिगुरुसेवितम् ॥ तस्मादस्यप्रदानेनलक्ष्मीस्तिष्ठतुमगृहे ॥ तथा ॥ कर्पूररुचिरंविप्रगृहाणेमंसुपूजितम् ॥NI पुण्यगंधस्थितासामेकमलाप्रीयतामिति ॥ नानासुगंधद्रव्यदानमंत्रस्तु ॥ गंधोमनोहरोदिव्यः शांतिदः मन खदस्तथा ॥ तस्मादस्यप्रदानेनसुगंधःस्यात्सदामम-इति ॥ इतिभविष्यपुराणोक्तनानाद्रव्यदानमंत्राः ॥ अथदेवेगलंतिकादानम् ॥ भविष्यपुराणे ॥ वसंतसमयंज्ञात्वागत्वादेवालयंशुभम् ॥ शिवस्यविष्णोरकस्यइष्ट , देवस्यवापुनः ॥ स्रवंतंकारयेत्कुंभंसच्छिद्रदेवमस्तके ॥ दिवारात्रौत्रवेदेवंजलंमासचतुष्टयम् ॥ स्रवतबिंदुसं ख्याकान्स्वर्गलोकेमहीयते ॥ अत्रप्रयोगस्तु ॥ वसंतेशुभदिनेस्थिरलमादौकृतनित्यक्रियः आचम्यप्राणा ॥६५॥ नायम्य अद्येत्यादि० देवशिरसिस्रवज्जलबिंदुसमसंख्याकान्दशिवपुरादिनिवासकामोमासचतुष्टयंदिवारा||
For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रौचदेवेगलंतिकादानंकरिष्ये ॥ इतिसंकल्प्य ॥ प्रासादसम्यकप्रक्षाल्यदेवपंचामृतायुपचारैरभ्यर्यदेवेगलंति । M कांबधीयात् ॥ मंत्रस्तु । स्कांदे ॥ ॐनमःशंकरःशंभुभवोधाताशिवोहरः ॥ प्रीयतांममहारुद्रोजलसे कप्रदानतः-इति ॥ एवंमासचतुष्टयंदेवेगलंतिकादानंकृत्वाअंतेप्येवंपंचामृतादिपूजांकृत्वायथाशक्तिबाह्मणान् ।
भोजयित्वातेभ्योदक्षिणांदद्यादिति ॥ त्रयाणामपिजीवानामुदकंजीवनस्मृतम् ॥ पवित्रममृतंयस्मात्तद्देयंपुष Mण्यमिच्छता-इति ॥ इतिस्कांदोक्तंदेवेगलंतिकादानम् ॥ ॥ अथप्रपादानम् ॥ भविष्ये ॥ अतीतेफाल्गुनेमासि ।
प्राप्तेचैत्रमहोत्सवे ॥ पुण्यह्निविप्रकथितेमंडपंकारयेत्ततः-इति ॥ पुरमध्येचतुष्पथेजलरहितमार्गेवृक्षमुलेप पामंडपंकारयित्वातन्मध्येसुगंधकानजलकुंभानसंस्थाप्यप्रपापालकंबटुपुत्रसंस्थाप्यप्रार्थयेत् ॥ प्रपेयंसर्वसा// मान्यभूतेभ्यःप्रतिपादिता ॥ अस्याःप्रदानात्सकलाममसंतुमनोरथाः इति ॥ ततोऽनिवारितदेयंतीयंमास । चतुष्टयम् ॥ त्रिपक्षवामहाराजजीवानांजीवनपरम् ॥ प्रत्यहंकारयेत्तस्यांभोजयेच्छक्तितोदिजान् ॥ अनेनवि । धिनायस्तुग्रीष्मेतापप्रणाशनम् ॥ पानीयमुत्तमंदद्यात्तस्यपुण्यफलंशृणु ॥ कपिलाशतदानस्यसम्यग्दत्तस्य । यफलम् ॥ तत्फलंसमवामोतिसर्वदेवैःसुपूजितः-इति॥ इतिप्रपादानम् ॥॥ अथहैमंतिकेऽमिदानम्॥ भविष्ये ।
For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyarmandir
www.kobairth.org
दान
॥६६॥
अमिंहमंतशिशिरकतौतीर्थेसुरालये ॥ मठेदेवालयेचैवअमिंप्रज्यालयेत्तुयः ॥ पष्टिवर्षसहस्राणिस्वर्गलोकेम चंद्रि० लहीयते-इति । तथाप्रज्वालयेदहिंसेवनार्थदिजन्मनाम ॥ दातव्योदीपकोऽखंडोदेवमुद्दिश्यमाधवम्-इतिमाध
वोक्तेश्च ॥ इतिहेमंतशिशिरऋतावनिदानम् ॥ ॥ अथदीपदानम् ॥ संवर्तः । देवागारेदिजागारेदीपंदत्त्वाचतु। प्पथे। मेधावीज्ञानसंपन्नश्चक्षुष्मांश्चसदाभवेत्-इति ॥ तथोत्तरायणेदीपदानमतिप्रशस्तम् ॥मंत्रस्तु ॥ दीपदान दोनित्यंदेवतानांप्रियःसदा ॥ दानेनास्यभवेत्सौख्यंशांतिर्मेवांछितफलम् ॥ सज्योतिस्तैलपात्रंचदीपंबाहुसमु| नितम् ॥ सुखंस्यादस्यदाननशांतिरस्तुसदामम-इतिदीपदानम् ॥॥ अथपांथपरिचर्या ॥ भविष्ये । पा
परिचरेद्यस्तुशयनासनभोजनैः ॥ सस्वल्पेनप्रयासेनजयतिक्रतुयाजिनम् इति ॥ तथा | अप्रणोद्योऽति । थिःसायमपिवाभूतृणोदकैः । इतियाज्ञवल्क्यः ॥ प्रचेताअपि । यःप्रातर्वैश्वदेवांतेसायंवागृहमागतः ॥ दे
ववत्पूजनीयोऽसौसूर्योढःसोतिथिःस्मृतः ॥ इति । तथा । दिवातिथौतुविमुखेगतेयत्पातकंनृणाम् ॥ तदेवा । VIटगुणपुंसांसूर्योढेविमुखेगते ॥ तस्मात्स्वशक्त्याराजेंद्रसूर्योढमतिथिनरः ॥ पूजयेत्पूजितेतस्मिन्पूजिताःसर्व
॥६६॥
र देवताः-इति ॥ इतिपांथपरिचर्या ॥ ॥ अथगोपरिचर्या ॥ विष्णुः । गवांकंड्यनंचैवसर्वकल्मषनाशनम् ॥
For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गवांपासप्रदानेनस्वर्गलोकेमहीयते--इति ॥ ग्रासप्रदानमंत्रस्त्वपरा ॥ सुरभित्वंजगन्मातर्नित्यंविष्णुपदे । स्थिता ॥ सर्वदेवमयेनासंमयादत्तमिमंग्रस ॥ प्रार्थनामंत्रस्तु | ततः । सर्वदेवमयदेविसर्वदेवैरलंकृते ॥ मा । तममाभिलषितंसफलंकुरुनंदिनि-इति प्रार्थयेत् ॥ इतिगोपरिचर्या ॥ ॥ अथधर्मघटदानम् ॥ विष्णुः ॥ शीd तलेनसुगंधेनवारिणापूरितंघटम ॥ शुक्लचंदनलिप्तागंपुष्पदामोपशोभितम् ॥ दध्योदनभृतंकुर्याच्छरावंतस्य । चोपरि ॥ उपानच्छत्रसंयुक्तंधर्माख्यंकल्पयेइटम् ॥ पुष्पाक्षतान्गृहीत्वातुइममंत्रमुदीरयेत् ॥ नमोस्तुवि । ष्णुरूपायनमःसागरसंभव ॥ अपांपूर्णोद्धरास्मांस्त्वंदुःखसंसारसागरात्-इति ॥ प्रार्थनामंत्रस्तु ॥ उदकुंभो । मयादत्तोग्रीष्मकालेदिनेदिने ॥ शीतोदकप्रदानेनप्रीयतांमधुसूदनः-इति ॥ भविष्ये ॥ प्रत्यहंधर्मघटकोव ।
संवेष्टितोनवः ॥ ब्राह्मणस्यगृहेदेयःशीतामलजलःशुचिः ॥ वसंतग्रीष्मयोमध्येपानीयंयःप्रयच्छति ॥ पलपलेसुवर्णस्यफलमामोतिमानवः ॥ मार्गशीर्षात्समारभ्यउदकुंभंतयःक्षिपेत् ॥ दिनेदिनेसहस्रस्यगवां । दानफलंलभेत्-इति ॥ उद्यापनंतमासिमासिकार्यम् ॥ भविष्ये ॥ मंडकावेष्टिकाभिश्चपक्वानःसर्वकामिकैः ॥ उद्दिश्यशंकरविष्णुंब्रह्माणमथवापितॄन् ॥ ततःसतिलंपोल्यानेनमंत्रेणदद्यात् ॥ एषधर्मघटोदत्तोब्रह्मविष्णु ५
For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥६७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिवात्मकः ॥ अस्यप्रदानात्सकला ममसंतुमनोरथाः - इति । अनेन विधिना यस्तुधर्मकुंभंप्रयच्छति ॥ वसं ॥ चंद्रि० तग्रीष्मसमयेगोप्रदानफलं लभेत् इति ॥ इतिधर्मघटदानम् || कलशदानमंत्रस्तु ।। कलशःशुभदोभव्योज लेनपरिपूरितः ॥ दानेनास्यमहत्सौख्यंशांतिरस्तु सदामम - इति ॥ जलपात्रदानमंत्रोऽपि ।। वारिणापूरितं पात्रंतापत्रयहरंशुभम् ॥ देवर्षिपितृनृत्यर्थगृहाणसुरसत्तमः - इति ॥ ॥ अथयज्ञोपवीतदानम् || बौधायनः यज्ञोपवीतदानेनजायतेबह्मवर्चसी ॥ तस्मात्तानिप्रदेया निवाह्मणेभ्यो विपश्चिता - इति ॥ इत्युपवीतदानम् || हेमाद्रौ । माघेतिलदानात्पापनाशः ॥ याम्यलोकजयकामश्चफाल्गुनेप्रियंगुदानालक्ष्मीवान्भवति ।। चैत्रे | चित्रवस्त्रदानात्सौभाग्यवान् ।। वैशाखेअपूपदानात्स्वर्गलोकावाप्तिः ॥ ज्येष्ठेछत्रदानात्सर्वान्कामानवाप्रोति आषाढेचंदन कर्पूरदानात्फलातिशयः । श्रावणेवस्त्रदानान्महत्फलम् | भाद्रेफाणितदानात्फलातिशयः । फा णितंलोके' काकवीति' प्रसिद्धा । आश्विनेषृतदानेनरूपवान् । कार्तिकेदीपान्नदानाच्चानर्घफलम् | मार्गशी बेलवणदानाद्रूपवान् । पौषे स्वर्णदानात्तुष्टिमान् । सर्वमासशुक्लपक्षेषुपुष्पदानान्महालक्ष्मीमवाप्नुयात् । कृ ष्णपक्षेषु फलदानात्फलातिशयः ॥ इतिमासपक्षदानानि ॥ ॥ अथाधिमासेदानम् || हेमाद्रौपाये । अधिमा
||॥६७॥
For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सेतुसंप्राप्तेगुडसर्पियुतानिच ॥ चंद्रवदतुलान्यंगत्रीहिपिष्टकृतानिच ॥ साज्यानिदधिमिश्राणिअधिमासेन । पोत्तम ॥ त्रयस्त्रिंशदपूपानिदातव्यानिदिनेदिने ॥ व्यतीपातदिनेयदादादश्यामथवानृप ॥ पौर्णमास्याम । *मायांवानवम्यांवानृपोत्तम ॥ अष्टम्यामथपंचम्यांकुर्याद्वतमनुत्तमम् ॥ अधिमासेतुसंप्राप्तत्रयस्त्रिंशत्तुदेवताः ॥ उद्दिश्यापूपदानेनपृथ्वीदानफलंलभेत् ॥ देवतानामानितुभविष्ये ॥ विष्णुं १ जिष्णुं २ महाविष्णुं ३ । हरिं ४ कृष्ण-५ मधोक्षजम् ६॥ केशवं ७ माधवं ८ राम-९ मच्युतं १० पुरुषोत्तमम् ११ ॥ गोविंदं । १२ वामनं १३ श्रीशं १४ श्रीकंठं १५ विश्वसाक्षिणम् १६॥ नारायणं १७ मधुरिपु-१८ मनिरुद्धं १९५ त्रिविक्रमम् २०॥ वासुदेवं २१ जगद्योनि-२२ मनं २३ शेषशायिनम् २४॥ संकर्षणं २५ च प्रद्युम्नं २६ दैत्यारि२७विश्वतोमुखम् २८॥ जनार्दनं २९ धरावासं ३० दामोदर-३१ मघार्दनं ३२ ॥ श्रीपतिं ३३ च । त्रयस्त्रिंशदुद्दिश्यप्रतिनामभिः ॥ त्रयस्त्रिंशदपूपानिकांस्यपात्रेनिधायच ॥ सघृतंसहिरण्यंचब्राह्मणायनिवेद येत् ॥ अद्येत्यादि०ममेहफलावाप्तिसिद्धयेविष्ण्वादिश्रीपत्यंताः त्रयस्त्रिंशद्देवताउद्दिश्यश्रीपुरुषोत्तमभास्करपी तयेइदंवायनकं त्रयस्त्रिंशदपूपोपेतकांस्यपात्रंससुवर्णघृततांबलदक्षिणादिसोपस्करं श्रीविष्णुरूपायब्राह्मणायगो ।
For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥६८
त्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ दानमंत्रस्तु ॥ विष्णुरूपीसहस्रांशुःसर्वपापप्रणाशकाचंद्रित |नः ॥ अपूपानप्रदानेनममपापंव्यपोहतु ॥ नारायणजगद्दीजभास्करप्रतिरूपक ॥ दानेनानेनपुत्रांश्चसंपदं ।। चाभिवर्धय ॥ यस्यहस्तेगदाचक्रेगरुडोयस्यवाहनम् ॥ शंखःकरतलेयस्यसमेविष्णुःप्रसीदतु ॥ कलाका ठादिरूपेणनिमेषघटिकादिना ॥ योवंचयतिभूतानितस्मैकालात्मनेनमः ॥ कुरुक्षेत्रमयंदेशःसूर्यपर्वदिजो हरिः॥ पृथ्वीसममिदंदानंगृहाणपुरुषोत्तम ॥ मलानांचविशुद्ध्यर्थपापप्रशमनायच ॥ पुत्रपौत्राभिवृद्ध्य । नार्थप्रदत्तंतवभास्कर ॥ मंत्ररेतैश्चयोदयात्रयस्त्रिंशदपूपकान ॥ पामोतिविपुलांलक्ष्मीपुत्रपौत्रादिसंततिम् ॥
इत्युक्तंमहाभारते ॥ एतन्मलमासवतंतदानरूपंसर्वेषांनित्यम् ॥ मलमासंयदाप्राप्यसंध्योपासनतर्पणम् ॥ श्रा दादिनियमंजाप्यनिष्फलंतद्वतंविना ॥ इति भविष्येअकरणेप्रत्यवायोक्तेश्च ॥ इत्यधिमासेदानरूपवतम् ॥ अथप्रातर्नित्यंघृतपात्रच्छायादानम ॥ भविष्ये । कांस्यपात्रेस्थिताज्यंचआत्मरूपंनिरीक्ष्यतु ॥ ससुवर्णतुयो|Vineer दद्यात्सर्वविघ्नोपशांतये ॥ अद्येत्यादि० ममैतच्छरीरावच्छिन्नसमस्तपापक्षयसर्वग्रहपीडाशांतिशरीरोत्था छ तिनाशाय प्रसादवांछायुरारोग्यादिसर्वसौभाग्यप्राप्तयेसौख्यप्राप्तयेवाइदंस्वदेहच्छायावीक्षिताज्यपूरितकांस्य
CAN
For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________
Shri Mahavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
पात्रंससुवर्णविष्णुदैवतम् गोत्रायशर्मणेसुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रौतु ॥ यालक्ष्मीर्यच्चमेदौस्थ्य सर्वांगसमुपस्थितम् ॥ तत्सर्वनाशयाज्यत्वंश्रियमायुश्चवर्धय ॥ आज्यंतेजःसमुद्दिष्टमाज्यपापहरंपरम् ॥ आ ज्यसुराणामाहारःसर्वमाज्येप्रतिष्ठितम् ॥ आज्यपात्रप्रदानेनशांतिरस्तुसदामम-इति ॥ इतिनित्यछायादानम् ॥ अथसंक्रांतिदानम् ॥ विश्वामित्रः ॥ मेषसंक्रमणेभानोर्मेषदानमहाफलम् ॥ वृषसंक्रमणेदानंगवांप्रोक्तंतथैवच ॥ वसानदानपानानिमिथुनेविहितानितु ॥ घृतधेनुप्रदानंतुकर्कटेचविशिष्यते ॥ सिंहेचविहितंपात्रंदद्यादैससुव । वर्णकम् ॥ कन्याप्रवेशेवस्त्राणांसुरभीणांतथैवच ॥ तुलाप्रवेशेधान्यानांबहुबीजफलान्यपि ॥ कीटप्रवेशेवस्त्राणां ।
वेश्मनांदानमेवच ॥ कीटोवृश्चिकः ॥ धनुःप्रवेशेवस्त्राणांयानानांदानमुच्यते ॥ झपप्रवेशेदारूणांदानमोस्त । थैवच ॥ झषोमकरः ॥ कुंभप्रवेशेदानंतुगवामंबुतृणस्यच ॥ मीनप्रवेशद्यम्लानमालानामपिचोत्तमम् ॥ दा नान्यथैतानिमयादिजेंद्रप्रोक्तानिकालेतुनरश्चदत्त्वा ॥ प्रामोतिकाममनसिस्वभीष्टतस्मात्प्रशंसंतिहिकालदानम् । ॥ इति ॥ अत्रकालः समयः-इतिसंक्रांतिदानानि ॥ ॥ अथनानाधान्यदानमंत्राः ॥ हेमाद्रौदानकांडे | देयंतद्योजयेत्पूर्वततोविप्रंप्रपूजयेत् ॥ तत्तन्मत्रैःप्रदद्यादैसर्वदानेष्वयंविधिः-इति ॥ तत्रादौतंडुलदानमंत्रः
For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandie
टान
॥६९॥
पावनाःसर्वयज्ञेषुप्रशस्ताहोमकर्मणि ॥ तंडुलानांप्रदानेनप्रीयतामनिदेवता ॥ तथा । बीहिजास्तंडुलाः चंद्रि० शुद्धाःपितृदेवदिजप्रियाः ॥ तस्मादेषांप्रदानेनसर्वकामाश्चमेसदा ॥ बीहिदानमंत्रस्तु ॥ ब्रह्मणानिर्मि , ताःपूर्वीहयोयज्ञसाधनाः ॥ अनेनबीहिदानेनममसंतुमनोरथाः-इति ॥ यवदानमंत्रस्तु । धान्यराजाश्च । मांगल्येदिजप्रीतिकरायवाः ॥ तस्मादेषांप्रदानेनममास्त्वभिमतंफलम् ॥ तथा । पूर्वमेवहियज्ञार्थनिर्मिता ब्रह्मणायवाः ॥ अनेनयवदानेनशांतिरस्तुसदामम इति ॥ गोधूमदानमंत्रस्तु ॥ धान्यचूडामणेर्जबद्दीपे । गोधूमसंभवः ॥ गंधर्वसौख्यदृप्तिःस्यादतःशांतिप्रयच्छमें ॥ मुद्गदानमंत्रस्तु । मुद्गधान्यंप्रियंचैवमनुष्या |णांचनित्यशः ॥ तस्मादेषांप्रदानेनशांतिःस्वस्त्ययनमम-इति ॥ माषदानमंत्रस्तु ॥ यस्मान्मधुवधेकाले । विष्णुदेहसमुद्भवाः ॥ पितॄणांतृप्तिदामाषाअतःशांतिप्रयच्छमे ॥ चणकदानमंत्रस्तु । पुरागोवर्धनोद्धारस मयेकृष्णभक्षिताः ॥ चणकाःसर्वपापनाअतःशांतिप्रयच्छमे ॥ कुलत्थदानमंत्रस्तु | अग्निगर्भोद्भवाःसौ ॥६९॥ म्याबलारोग्ययशःप्रदाः ॥ कुलत्थानांप्रदानेनशांतिरस्तुसदामम-इति ॥ तिलदानमंत्रस्तु | तिला पाप हरानित्यंविष्णुदेहसमुद्भवाः ॥ तस्मादेषांप्रदानेनपापनाशनमुच्यते- इति ॥ स्वर्णतिलदानमंत्रस्तु
For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
तिलाः स्वर्णमयादेवदुरितक्षयकारकाः ॥ विष्णुप्रीतिकरानित्यमतः शांतिंप्रयच्छ मे ॥ अथसामान्यतः सर्वधान्य मंत्रस्तु । धान्यंकरोतिदातारमिहलोकेपरञ्च ॥ तस्मादस्यप्रदानेनममसंतुमनोरथाः - इति ॥ ससुवर्णतिल || पात्रदानमंत्रस्तु | तिलाः पुण्याः पवित्राश्चसर्वपापहराः शुभाः ॥ शुक्लाश्चैवतथाकृष्णाविष्णुगात्रसमुद्भवाः यानिकानिचपापानि ब्रह्महत्यासमानिच ॥ तिलपात्रप्रदानेनतानिनश्यतु मेसदेति ॥ निष्पावदानमंत्रस्तु ॥ निष्पावानिर्मिताः पूर्वलोकानां हितकाम्यया । तस्मादेषांप्रदानेनममपापंव्यपोहतु - इति ॥ प्रियंगुदानमंत्र स्तु । प्रियंगवांप्रिया यस्मादमेवहव्यसाधनाः । तस्मादेषां प्रदानेनप्रीणातुपुरुषोत्तमः - इति ॥ श्यामाकदा नमंत्रस्तु । श्यामाकास्तुसदापुण्याः पवित्रायज्ञसाधनाः ॥ अतस्तेषांप्रदानेनपावकोवरदः सदा - इति ॥ को अवदानमंत्रस्तु । कोद्रवानिर्मितादेवैः प्राणिनांजीवनायवै ॥ तस्मादेषांप्रदानेनप्रीणातुपुरुषोत्तमः - इति ।। लं कदानमंत्रस्तु । वातप्रवर्धकालंकाबलदाः पुष्टिकारकाः ॥ प्राणिप्रीतिकरानित्यमतः शातिंप्रयच्छ मे ॥ या वनालदानमंत्रस्तु । यावनालाः प्रीतिकराः कांतिपुष्टिबलप्रदाः । तस्मादेषां प्रदानेन सस्यपूर्णगृहंमम - इति ॥ अथमसूरिकादानमंत्रस्तु ॥ सवल्कलामसूरास्तुदुरितक्षयकारकाः ॥ तस्मादेषांप्रदानेन विष्णुः प्रीतिकरोमम
For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥७
॥
दान | इति ॥ सामान्यधान्यमंत्रस्त्वत्रबोध्यः॥ इतिहेमाद्रौनानाधान्यमंत्राः॥ ॥ अथानदानमंत्राअपितत्रैव ॥ चंद्रि०
आदौपायसदानमंत्रस्तु ॥ पायसंशर्करायुक्तंसघृतंकांस्यभाजने ॥ प्रदानान्मेफलंचास्तुऐहिकामुष्मिकंचयत् ।। dl-इति ॥ क्षीरकमंडलुदानमंत्रस्तु । सूर्यमंडलसंभूतागज्यदुग्धयुताःप्रियाः ॥ जनार्दनादिदेवानामतःपा । हिसनातन-इति ॥ ओदनमंत्रस्तु | अनंबह्ममयंसाक्षानराणांजीवरक्षणम् ॥ ओदनस्यप्रदानेनममसंतुमनो रथाः-इति ॥ दध्यन्नदानमंत्रस्तु | चंद्रमंडलमध्यस्थंचंद्रांबुदसमप्रभम् ॥ दध्यन्नंचास्यदानेनप्रीयतांवामनो मम-इति ॥ कृसरात्रदानमंत्रस्तु | कृसरानंस्वादुवर्यदेवानांप्रीतिवर्धनम् ॥धृतव्यंजनसंयुक्तंदत्त्वारोगैर्विमुd च्यते इति ॥ नानाभक्ष्यदानमंत्रस्तु । केशवस्यप्रियाभक्ष्या शंभुब्रह्मादितुष्टिदाः ॥ पृथग्विधापूपकायाय । च्छंतुबलमौरसम्-इति ॥ सर्वान्नदानमंत्रस्तु । अन्नमेवयतोलक्ष्मीरनमेवजनार्दनः ॥ अनंब्रह्माखिलवा | णमस्तुमेसर्वजन्मनि-इति ॥ इतिहेमाद्रयुक्तानदानमंत्राः ॥ अन्येऽपिकेचनमंत्रास्तत्रत्याएव ॥ सक्तुदानमंत्र , स्तु । प्राजापत्यायतःप्रोक्ताःसक्तवोयज्ञकर्मणि ॥ तस्मादेषांप्रदानेनप्रीयतांमेप्रजापतिः-इति ॥ शर्करादा "
Hin७०॥ |नमंत्रस्तु | अमृतस्यकुलोत्पन्नाइक्षवोऽप्यथशर्करा ॥ सूर्यप्रीतिकरानित्यमतःशांतिप्रयच्छमे ॥ तथा ॥
For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| शर्करेक्षुरसोद्धृतासदास्वादुकराप्रिया ।। दानेनास्यास्तुमेनित्यंतुष्टाः स्युर्द्विजदेवताः - इति ॥ गुडदानमंत्रस्तु प्रणवः सर्वमंत्राणांनारीणां पार्वतीयथा । तथारसानांप्रवरः सदैवेक्षुरसोमतः । ममतस्मात्परांशांतिंद्स्वगुड सर्वदा - इति ॥ इक्षुदंडदानमंत्रस्तु । इक्षुदंडंगुरुतरंरसालंसर्वकामदम् || दानेनानेनतस्याशुप्रीयतांपरमेश्वरःइति ॥ मधुदानमंत्रस्तु | यस्मात्पितॄणां श्राद्धेषुपीतमध्वमृतोद्भवम् ॥ सदातस्यप्रदानेनमोक्षःस्यादुःखसा गरात् ॥ धृतदानमंत्रः । कामधेनोः समुद्भूतं देवानामुत्तमंहविः ॥ आयुर्विवर्धनंदातुराज्यंपातुसदैवमाम्इति ॥ तैलदानमंत्रः । तैलंपुष्टिकरं नित्यमायुवृद्धय वनाशनम् ।। अमांगल्यहरं श्रीमदतः शांतिंप्रयच्छ मे - इति ॥ नवनीतदानमंत्रस्तु । कामधेनोः समुद्भूतं विष्णोः प्रीतिकरंपरम् ॥ नवनीतप्रदानेनवलंपुष्टिंचमेऽच्युतेति ॥ तथा । क्षीरार्णवसमुद्भूतं विष्णोस्तुष्टिकरंसदा । नवनीतप्रदानेन वांछितंचास्तु मे सदा - इति ॥ क्षीरदानमं त्रः | अलक्ष्मीहरणंनित्यंसौभाग्यबलवर्धनम् || क्षीरंमंगलमायुष्यमतः शांतिंप्रयच्छमे ॥ तथा । शिशनां जीवनंक्षीरंपिटेदेवप्रियंसदा ॥ कांतिपुष्टिदंनित्यमतः शांतिंप्रयच्छ मे - इति ॥ दधिदानमंत्रः । क्षीरेणाम्लंसमुद्भूतं देवर्षिपितृतृप्तिदम् ॥ दधिस्यान्मेऽमृतं नित्यमतः शांतिंप्रयच्छ मे - इति ॥ तत्रदानमंत्रः । तदधि
For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७१॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुद्भूतंप्राणिनां तृप्तिपरम् || अतस्त्वस्यप्रदाननशांतिरस्तुसदामम - इति ॥ पुष्पदानमंत्रः ॥ मनोहराणि चंद्रि० प्पाणिसदादेवप्रियाणिच । अतस्तेषां प्रदानेनममसंतुसुराः प्रियाः - इति ॥ फलदानमंत्रः । मनोहराणिरम्या णिनित्यं स्वादुकराणिच ॥ फलानां संप्रदानेनसंततिस्त्वमलामम - इति । तथा । फलानिमधुराणीहमुनिदे वप्रियाणिच ॥ तस्मात्तेषांप्रदानेन सफलामेमनोरथाः - इति ॥ तांबूलदानमंत्रः । सोपस्करंचतांबूलसर्वदा मंगलंप्रियम् ॥ प्रियंचैवतुदेवानांसौगंध्यंवदनेऽस्तुमे-इति ॥ पादुकादानमंत्रः । कंटकोच्छिष्टपाषाणवृश्चि कादिनिवारणे ॥ पादुकेसंप्रदत्तेमेद्विजप्रीत्याप्रगृह्यताम् - इति ॥ उपानद्दानमंत्रः ॥ उपानहौप्रदत्तेमे कंटका, दिनिवारणे ॥ सर्वमार्गेषुसुखदेअतः शांतिंप्रयच्छमे | छत्रदानमंत्रः । इहामुत्रातपत्राणं कुरुमेकेशवप्रभो ॥ छत्रंत्वत्प्रीतयेदत्तंममास्तुचसदाशुभम् - इति ॥ चामरदानमंत्रः । शशांककरसंकाशंहिमडिंडीरपांडुरम् || प्रो त्सार्या शुदुरितंचामरामरवल्लभ - इति ॥ पत्रिकादानमंत्रः । पत्रिकासूर्वजंतूनां शैत्यानंदकरीशुभा ॥ देवेंद्र प्रीतयेदत्ताअतः शांतिंप्रयच्छमे - इति ॥ व्यजनदानमंत्रः । व्यजनंवायुदेवत्यंग्रीष्मकालेसुखप्रदम् ॥ अस्यप्र दानात्सकलाममसंतुमनारथाः - इति ॥ दर्पणदानमंत्रः ॥ दर्शनेनत्वमादर्शनृणांमंगलदायकः ॥ सर्वसौ
For Private and Personal Use Only
॥७१॥
Page #148
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IN भाग्यसत्कीर्तिनिर्मलंज्ञानमस्तुमे ॥ ॥ अथकूष्मांडादिदानम् ॥ भविष्ये । ब्रह्महत्यादिपापनंकूष्मांड
सुखसौख्यदम् ॥ कार्तिकरथसप्तम्यांदद्यात्पुण्यदिनेष्वपि-इति ॥ अद्येत्यादि० ममब्रह्महननादिसमस्त । पापक्षयपूर्वकबहुपुत्रपौत्रसौभाग्यादिसकलमनोरथावाप्तिकूष्माण्डबीजसमसहस्रसंख्याकाब्दब्रह्मलोकनिवाससि | दये इदंकूष्मांडफलंबहुबीजाढ्यंघृतप्लुतंतिललिप्तमुक्तावालरत्नहेमफलतांबूलवस्त्रादियुतंगोधूमराशिस्थिा तंवनस्पतिदैवतंसुवर्णदक्षिणायुतंगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेतिदिजहस्तेफलंदद्यात् ॥ दानमंत्रस्तुतत्रैव । ब्रह्महत्यादिपापब्रह्मणानिर्मितपुरा ॥ कूष्मांडंबहुबीजाढ्यं पुत्रपौत्रादिवृद्धिदम् ॥ मुक्ताप्रवालहेमादियुक्तंदत्तंतवदिज ॥ अनंतपुण्यफलदमतःशांतिप्रयच्छमे ॥ इतिकूष्मांडदानम् ॥ अथदेश विशषणमकरसंक्रांतीसौभाग्यवतीनांदानविशेषउक्तोहेमाद्रौव्यासेन ॥ सौभाग्यद्रव्यदानंचस्त्रीभिःकार्यप्रय त्नतः ॥ सभर्तकाभिःसंक्रांतीफलादीनांमृगेरवौ ॥ दानंषोडशसंख्याकमेकैकस्यफलस्यच ॥ हैमराजतकां । स्यानांभाजनानियथाभवेत् ॥ वर्द्धितफलदानमंत्रः॥ सतिलंगुडसंयुक्तरसप्रीतिकरंनृणाम् ॥ वर्दितंसंगृहाणे । दमतःशांतिप्रयच्छमे-इति ॥ सतिलगुडपिष्टग्रासदानमंत्रः ॥ मकरेतुसंप्राप्तेबासस्तिलगुडौदिजे ॥ दाने
For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान जानपुत्रसौभाग्यंधनधान्यंसदास्तुमे ॥ भांडदानमंत्रः । हिरण्यादीनिभांडानिपात्राणिमृण्मयानिच ॥ गृहा चंद्रि०
णमानिवैयस्मादास्कर पीयतांमम ॥ गोधूमपिष्टदानमंत्रः ॥ गोधूमजनितंपिष्टंशर्कराघृतसंयुतम् ॥ विज ॥७२॥
वर्यगृहाणत्वमतःशांतिप्रयच्छमे ॥ शूर्पस्थाईतंडुलदानमंत्रः ॥ तंडुलाःशालिजाःशुक्ला सार्दाःश्व्यवस्थित ताः ॥ संप्रदानेनवैतेषांशांतिरस्तुसदामम ॥ पायसपूरितकांस्यपात्रदानमंत्रः॥ सौभाग्यभाजनंकांस्यंपा। यसानेनपूरितम् । दानेनानेनसौभाग्यंशांतिरस्तुसदामम-इति ॥ फलपुष्पसहितकदलीस्तंभदानमंत्रः । ४ कदलीसर्वदोषनीहेमवर्णाबरावृता ॥ दानेनास्या पुत्रपौत्रसौभाग्यंचास्तुमेसदा-इति ॥ सौभाग्यद्रव्ययुत
पदानमंत्रः । सकंचुकंवत्रयुग्मैस्तथाकर्णावतंसकैः ॥ कंठसूत्रादिशूर्पस्यदानात्पातुशिवामम ॥ जानकी । प्रीतयेर्पपंचकदानमंत्रः ॥ रामपत्निमहाभागेसौभाग्यद्रव्यसंस्थिते ॥ गृहाणेमानिशाणिसोपस्कराणि जानकी ॥ सौभाग्यंभाग्यमारोग्यंसुतसौख्यंसदास्तुमे-इति॥ ॥ अथषोडशविप्रेभ्यःसांगषोडशषोडशफलदा नानि ॥ भविष्यपुराणे | दानंषोडशसंख्याकमेकैकस्यफलस्यच ॥ एवंषोडशविप्रेभ्योदत्त्वेप्सितमवाप्नु । ॥७२॥ यात्-इति ॥ अघेत्यादि. ममसमस्तपापक्षयपूर्वकसकलसौभाग्यस्त्रीपुत्रपौत्रादोप्सिताऽनंतफलावाप्तयेदीय
For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मानफलसमसंख्यवर्षसहस्रावच्छिन्नदेवांगनाभोगोत्तरानेकसुखावाप्तिकामश्च नानानामगोत्रेभ्यः षोडशसं । स्याकेभ्यःसुपूजितेभ्यःब्राह्मणेभ्यइमानिषोडशसंख्याकान्यमुकफलान्येकैकस्मै सगोधूमतांबूलदक्षिणायुतानि । वनस्पतिदेवतानिदातुमहमुत्सृजे नममेति दत्त्वाप्रणमेदिति ॥ दानमंत्रः ॥ फलैःषोडशसंयुक्तंस्वर्णधा । न्यादिसंयुतम् ॥ दिजवर्यगृहाणत्वंममसंतमनोरथाः इति ॥ इतिषोडशिकाफलदानम् ॥ ॥ अथव्यतीपातेसुवर्ण
दानमाह ॥ हेमाद्रौ । शंकुकर्णप्रलंबोष्ठलंबभूर्दीर्घनासिक ॥ अष्टनेत्रचतुर्वक्रविस्तीर्णशतयोजन ॥ व्यती Vापातनमस्तेऽस्तसोमसूर्यसतप्रभो ॥ यत्किचिद्दीयतेस्वणेमेरुतुल्यंतुतद्भवेत्-इति ॥ अद्यत्यादि० ममसमन जस्तपापक्षयपूर्वकहेममयहिमाचलदानसमफलावाध्यक्षय्यसुखश्रीसूर्यजनार्दनप्रीतये इदंसुवर्णमग्निदेवतंसदक्षिणं| ॐ गोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददेनममेति ॥ दानमंत्रः ॥ गुंजामात्रमिदंस्वल्पंहेमविप्रकरेऽपि ।
तम् ॥ हिमाचलमितंभूत्वाप्रीयतांमेजनार्दनः इति ॥ हिरण्यगर्भगर्भस्थमितिवा ॥ इतिव्यतीपातेसुवर्णदा नमंत्रः ॥ ॥ अथाश्वत्थसेवनम् ॥ भविष्यपुराणे ॥ उदकुंभप्रदानेतुअशक्तोयःपुमान्भवेत् ॥ तेनाश्वत्थतरो । मलंसेव्यंनित्यंजितात्मना ॥ सर्वपापप्रशमनंसर्वदुःखविनाशनम् ॥ सर्वरोगापहंनित्यंध्रुवंसंततिवर्द्धनम् ॥ से
For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान लाचनमंत्रः ॥ सिंचामितेऽश्वत्थमूलंममतंततिवृद्धये ॥ अश्वत्थरूपीभगवान्प्रीयतांमेजनार्दनः ॥ अनेनमंत्र! चंद्रि०
वर्येणासिंवेदश्वत्थमूलकम् ॥ नमस्कुर्यात्तःसम्यक्प्रार्थयेञ्चपुनःपुनः-इति ॥ सेचनफलमपितत्रैव । यःक। ॥७३॥
रोतितरोमलेसेकंमासचतुष्टयम् ॥ मनोरथास्तुसिद्ध्यंतिश्रुतिरेषासनातनी ॥ मासचतुष्टयंचैत्रादौ ॥ वैशाख । धर्मपि । अश्वत्थमूलमासिंचेत्तोयेनबहुनासदा ॥ कुलानामयुतंतेनतारितस्यानसंशयः-इति ॥ इत्यश्च । थसेचनम्॥ ॥ अथाथर्वणीयेअश्वत्थाभिमंत्रणम् ॥ आरात्तेइत्यस्यामिकांडांतोयोनित्वनग्मिऋषिः ॥ वनस्पति । देवता अनुष्टुप्छंदः अश्वत्थाभिमंत्रणेविनियोगः | ॐ आरातेअग्मिरस्त्वारात्परशुरस्तुते ॥ निर्वातत्वाभि वर्षतुस्वस्तितेऽस्तुवनस्पते-इति ॥ तेकारस्थानमकारःस्वयंवक्तव्यः ॥ पौराणमंत्रस्तु । अक्षिस्पंदभुजस्पंदै दुःस्वमंदुर्विचिंतितम् ॥ शत्रुतश्चसमुत्पन्नमश्वत्थशमयस्वमे ॥ पुराणांतरेमंत्रांतरमुक्तम् ॥ मूलतोब्रह्मरूपायम । ध्यतोविष्णुरूपिणे ॥ अग्रतःशिवरूपायअश्वत्थायनमोनमः-इति ॥ अश्वत्थस्पर्शतुमंदवासरएवकुर्यात् ॥d अन्यवासरेवर्चनंसेचनंसेवनंचदूरतएवकर्यादित्युक्तंपाझे ॥ इत्यश्वत्थसेचनविधिः ॥ ॥ अथसूर्यादीनांवेष ७३॥ म्येदानान्युक्तानिज्योतिःसारे ॥ कौसंभवस्त्रंगुडहेमताप्रमाणिक्यगोधूमसुवर्णपद्मम् ॥ सवत्सगोदानमिति
For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णीतंदुष्टाय सूर्यायमसूरिकाश्च ॥ इतिसूर्ये १ ॥ घृतकलशंसितवस्त्रंदधिशंखंमौक्तिकं सुवर्णच ॥ रजतंचप्र दद्याच्चंद्रारिष्टोपशांतयेत्वरितम् ॥ इतिचंद्रे २ || प्रवालगोधूममसूरिकाश्चवृषंसताम्रंकरवीरपुष्पम् ॥ आरक्तव गुडहेमताम्रदुष्टाय भौमाय चरक्तचंदनम् || इतिभौमे ३ ॥ नीलंवमुद्रमं बुधायरत्नंपाचींदासिकांहमस र्पिः ॥ कांस्यंदतंकुंजरस्याथमेषोरौप्यंसस्यंपुष्पजात्यादिकंच ॥ इतिबुधे ॥ अश्वः सुवर्णमधुपीतवस्त्रंस पीतधान्यं लवणंसपुष्पम् || सशर्करंतद्रजनीप्रयुक्तं दृष्टायशांत्यैगुरवेप्रणीतम् ॥ इतिगुरौ ५ ॥ चित्रवस्त्रमपिदा नवार्चितेदृष्टगेमुनिवरैःप्रणोदितम् ॥ तंडुलं घृतसुवर्णरूप्यकंवञ्चकंपरिमलोधवलागौः ॥ इतिशुक्रे ६ ॥ नीलकं | महिषं वस्त्रं कृष्णलोहंस दक्षिणम् ॥ विश्वामित्र्यायुतं दद्याच्छनिदुष्टप्रशांतये ॥ इतिशनौ ७ ॥ राहौदानंक ष्णमेपोगोमेदो लोहकंबलौ || सुवर्णनागरूपंचसतिलंताम्रभाजनम् ॥ इतिराहौ ८ ॥ केतोर्वैदूर्यममलतैलं | मृगमदस्तथा ॥ ऊर्णातिलेस्तसंयुक्तं दद्यात्क्लेशापनुत्तये ॥ इतिकेतौ ९ ॥ इतिनवग्रहाणां दानेद्रव्याण्युक्ता नि ॥ ॥ अथग्रहाणांदानानि ॥ वा । ग्रहदानक्रमवश्येसर्वसिद्धिकरं परम् || सर्वशांतिकरं नृणां सर्वपापप्रणा शनम् इति ॥ दानकालमपितत्रैव । अयनेविषुवे चंद्रसूर्योपरागे जन्मभानुवासरपंचदश्यां प्रातिकूल्ये पुण्य
For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालेपुण्यदेशेविवाहादौचदानंकार्यम् ॥ तत्रायंप्रकारः । हस्तमात्रांविहस्तांवावेदकृत्वागोमयेनोपलिप्य चंद्रि० तत्रसर्वतोभद्रं पंचरंगैर्विलिख्य वस्त्रंत प्रसार्य तंडुलैस्तत्रनवकोष्ठात्मकंपंकृत्वा कोष्ठेषुतंडुलैः पद्मानिक त्वातेषुनिष्कत्रयेणयथाशक्त्या वासुवर्णप्रतिमा आदित्यादिग्रहाणां कृत्वाऽऽदौआदित्यंमध्यमे कोष्ठे आग्नेयेचंद्रदक्षिणे भौममीशान्यां बुधमुत्तगुरुं पूर्वेशुकंपश्चिमेशनैश्वरनैर्ऋत्येराहुं वायव्ये केतुं तत्तन्मंत्रैस्तत्तत्पुष्पैस्तत्तद्गधधूप दीप नैवेद्या दिभिः संपूज्यप्रार्थयेत् । प्रार्थनामंत्राः I पद्मासनः पद्मकरोद्विबाहुः पद्मद्युतिः पद्मतुरंगवाहः ॥ | दिवाकरो लोकगुरुः किरीटीमयिप्रसादंविदधातुदेवः ॥ १ ॥ श्वेतांवरः श्वेतविभूषणश्वश्वेतद्युतिर्देडकरोदि बाहुः || चंद्रोऽमृतात्मावरदः किरीटी श्रेयांसिमह्यंविदधातुदेवः || २ || रक्तांबरोरक्तवपुः किरीटी चतुर्भुजोमेष गतोगदाभृत् ॥ धरासुतः शक्तिधरश्चशूलीसदाममस्यावरदः प्रशांतः ॥ ३ ॥ पीतांबरः पीतवपुः किरीटीच तुर्भुजोदंडधरश्वहारी ॥ चर्मासिधृक्सोमसुतः सदामे सिंहाधिरूढोवरदोबुधश्व ॥ ४ ॥ पीतांबरः पीतवपुः किरीटी चतुर्भुजोदेवगुरुः प्रशांतः ॥ दधातिदंडंचकमंडलुंचतथाक्षसृत्रवरदोस्तु मह्यम् ॥ ५ ॥ श्वेतांबरः श्वेत वपुः किरीटी चतुर्भुजोदैत्यगुरुः प्रशांतः ॥ तथाक्षसूत्रं चक मंडलंचदंडंच बिभ्रदरदोस्तु माम् ॥ ६ ॥ नीलघु
For Private and Personal Use Only
॥७४॥
Page #154
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिःशलधरः किरीटीगृधस्थितस्त्रासकरो धनुष्मान् ॥ चतुर्भुजः सूर्यसुतः प्रशांतः सदास्तुमह्यंवरमंदगामी ॥ | ॥ ७ ॥ नीलांबरोनीलवपुः किरीटीकरालवक्रः करवालशली || चतुर्भुजश्वर्मधरश्वराहुः सिंहासनस्थोवरदोस्तु मह्यम् ॥ ८ ॥ धूम्रोदिबाहुर्वरदोगदाभृदृभ्रासनस्थोविकृताननश्च ॥ किरीटकेयूरविभूषितांवरः सदास्तुमेके तुगणः प्रशांतः ॥ ९ ॥ इतिसंप्रार्थ्यदद्यात् ॥ इतिप्रार्थना मंत्राश्च ॥ ॥ अथवासरदोषापनोदनानि संहिताप्रदीपे ॥ भानुस्तांबूलदानादपहरति नृणां वैकृतंवासरोत्थंसोमः श्रीखंडदानादव निसुतभवंरक्तपुष्पप्रदा नात् ॥ सौम्यः शक्रस्यमंत्री हरिहरनमनाद्भार्गवः शुभ्रवस्त्रात्तैलस्नानात्प्रभातेदिनकरतनयो बह्मनत्याऽपरेचेति ॥ | ॥ १ ॥ इतिवार दोषापनोदनानि ॥ ॥ अथसहस्रभोजनविधिः ॥ भविष्यपुराणे । सहस्रभोजनस्येह विधिं नारायणोमुनिः ॥ सर्वेषांचैवपुण्यानामत्रवीत्पुण्यमुत्तमम् ॥ यदाचित्तंच वित्तंचभक्तिरात्मनिजायते । तदानी मेव कर्तव्यंप्रीतयेपरमात्मनः ॥ आषाढंचैवपौषचमलमासं तथैव च ॥ गुरुभार्गवयोरस्तंहित्वाऽन्यस्मिन् शुभेदिने ॥ कृत्वादौ मंगलस्नानंशुद्धः सभार्ययासह || कृत्वादद्रव्यशुद्ध्यर्थप्रायश्चित्तंयथाविधि ॥ दशां शद्रव्यमादायविप्रेभ्योविनिवेदयेत् ॥ द्रव्यंसंप्रोक्षयेत्पश्चात्संपादितंतदाज्ञया ॥ गणेशं पूजयेत्पूर्वमातॄणां
For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
दान । पूजनंततः ॥ कृत्वाऽभ्युदयिकंश्राद्धस्वस्तिवाचनपूर्वकम् ॥ आचार्यपूजयेत्पश्चादत्रालंकारभूषणैः ॥ ऋत्वि चंद्रि
जोवरयेदष्टौवस्त्रगंधैश्चपूजयेत् ॥ पुष्पमंडपिकांकृत्वाचतुरस्रांसुशोभनाम् ॥ कृत्वेशस्यसुवर्णेनप्रतिमांकर्षस । ॥७॥ मिताम् ॥ सशक्तिकस्यदेवस्यभवानीशंकरस्यच ॥ तस्याधिदेवताविष्णुब्रह्माप्रत्यधिदेवता ॥ कृत्वातुप्रतिमाशु
दिमम्युत्तारणपूर्वकम् ॥ षोडशैरुपचारैश्चतत्तन्मत्रैःप्रपूजयेत् ॥ ऋग्भिश्चपावमानीभिरभिषिच्ययथाविधि ॥ पुष्पमंडपिकामध्येस्थापनंतंडलोपरि ॥ प्रतिमांतत्रसंस्थाप्यकलशेचांबरावृते ॥ समंताद्देवदेवस्यक्रमणैवतुपू । तः ॥ तत्तमंत्रेणनाम्नावैपूजयेदंगदेवताः ॥ कर्णिकायांभवानीशोधिप्रत्यधिसंयुतः ॥ तदहिश्चैवचत्वार । स्तबहिषोडशक्रमात् ॥ एकत्रिंशदहिवाष्टचत्वारिंशत्तथाक्रमात् ॥ पद्मस्यदलवच्छस्ताःकर्णिकाशतसंग्रहाः ॥ दिग्देवा १० ऋषयःसप्त ७ सागरा ४ भुवनत्रयम् ३॥ नद्यःसप्त ७ गुणा ३ चैव वेदा ४ श्रात्मेत्यनुक्र मात् ॥ अत्रपीठयंत्रस्थापनदेवताक्रमप्रयोगंचाह ॥ आदौपद्मकर्णिकायांमध्ये विष्ण्वधिदेवताब्रह्मप्रत्यधिदेव ॥७॥ तासहितंभवानीशंकरंस्थापयेत् । तदहिश्चतुर्दलपोप्रादक्षिण्यनगणेश १ दुर्गा २ क्षेत्रपाला ३ भयंक ५ राः ४ स्थाप्याः । तदहिस्तृतीयेषोडशदलेषोडशमातरः॥ गौरी १ पद्मा २ शची ३ मेधा ४ सावित्री ५
For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| विजया ६ जया ७ ॥ देवसेना ८ स्वधा ९ स्वाहा १० मातरो ११ लोकमातरः १२ ।। धृतिः १३ पुष्टि १४ स्तथा तुष्टि १५ रात्मनः कुलदेवता १६ ॥ तद्वहिरेकत्रिंशद्द लेवसुरुद्रादित्याः । अष्टौवसवस्तु | ध्रुवो १ ऽध्वरश्व २ सोमश्च ३ आप ४ वाऽनिलो ५ नलः ६ ॥ प्रत्यूषश्च ७ प्रभासश्च ८ वसवोऽष्टौप्रकी र्तिताः - इति ॥ एकादश रुद्रास्तु | वीरभद्रश्च १ शंभुश्व २ योगीशी ३ ऽजैकपात्तथा ४ || अहिर्बुभ्यः ५ | पिनाकीच ६ भुवनाधीश्वरस्तथा ७ ॥ कृपाली ८ विद्रपतिः ९ स्थाणु १० र्भर्गाख्यो ११ रुद्रसंज्ञकाः - इ |ति || दादशादित्यास्तु | धाताऽ १ र्यमाच २ मित्र ३ वरुणे ४ शौ ५ भगस्तथा ६ ॥ इंद्रो ७ विव स्वान ८ पूषाच ९ पर्जन्यो १० दशमस्तथा ॥ त्वष्टा ११ विष्णु १२ रितिप्रोक्ताआदित्याद्वादशक्रमात् पंचमेष्टचत्वारिंशद्दलआदौ क्रमेणनवग्रहाः । सूर्यः १ सोमो २ महीपुत्रः ३ सोमपुत्रो ४ बृहस्पतिः ५ ॥ शुक्रः ६ शनैश्वरो ७ राहुः ८ केतुश्चैव ९ नवग्रहाः - इति || दशलोकपालास्तु | इंद्रो १ मि २ र्यमो ३ निर्ऋति ४ वरुणो ५ वायु ६ रेवच ।। कुबेरे ७ शौ ८ तथा त्रह्मा ९ अनंतो १० दशदिक्पतिः - इति ॥ सप्तर्षयस्तु | कश्यपो १ ऽत्र २ भरद्वाजो ३ विश्वामित्रो ४ ऽथगौतमः ५ ॥ जमदग्नि ६ वसिष्ठश्च ७ सप्तै
॥
For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषयः क्रमात् ॥ समुद्रास्तु | पूर्व १ दक्षिण २ पश्चिमो ३ तरा ४ चत्वारः समुद्राः - इति ॥ भुवनत्रयं भूर्लोक १ भुवर्लोक २ स्वर्लोकाः ३ - इति ॥ सप्तसरितश्व | गंगाच १ यमुना २ चैवगोदावरी ३ सर |स्वती ४ ॥ तापी ५ पयोष्णी ६ रेवाच ७ सप्तनद्यो यथाक्रमम् - इति ।। त्रिगुणास्तु सत्वं १ रज २ स्तमो ३ गुणा-इति ॥ चत्वारोवेदास्तु | ऋग्वेदो १ ऽथयजुर्वेदः २ सामवेदो ३ ह्यथर्वणः ४ - इति ॥ आत्माच इ त्येतास्तत्रावाह्मपूजयेदिति ॥ इतिपीठयंत्रदेवतास्थापनक्रमः ॥ गंधपुष्पादिभिश्चैव समभ्यययथाविधि ॥ यथाशक्तिकृतं सर्वमर्चनं विनिवेदयेत् ॥ देवदेवजगन्नाथविश्वसाक्षिन्नमोऽस्तुते ॥ गृहाणेमांकृतां पूजांप्रसीद भगवन्गुरो ॥ ग्रहयज्ञविधानेनग्रहपूजां समाप्यच ॥ ऋत्विग्भिः सहवै होमंततः कुर्याद्यथाविधि ॥ कुंडेवास्थ | डिलेवापि स्वगृह्यविधिनाद्विजः ॥ कृत्वाज्यभागपर्यंतमुपलेपादिकंततः ॥ ततः । समिदाज्येन चरुणायवै स्तिलसमन्वितैः ॥ सहसंचाहुतीस्तत्रव्याहृतीभिस्ततः क्रमात् ।। जुहुयादृत्विगेकै कश्चतुर्विंशोत्तरंशुभम् ॥ प्रणवे नाहुर्तिचैकां मंत्रेणैव पृथक पृथक् ॥ देवतानांच सर्वेषांनामभिर्जुहुयादुद्धृतम् || देवतानांअंगदेवतानाम् ॥ ततः स्विष्टकृतं हुत्वाहोमशेषंसमापयेत् ॥ आचार्यादीन्समभ्यर्च्यगंधपुष्पाक्षतादिभिः ॥ दद्यादिभवसारणदक्षि
For Private and Personal Use Only
चंद्रि०
॥७६॥
Page #158
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
णांचयथोचिताम् || लेह्यपेयं तथाचोष्यंखाद्यचैवचषड्रसान् ॥ देवायादौ निवेद्यंतु द्विजवर्या समर्चयेत् ॥ भ क्ष्यभोज्यादिकंदद्यात्तृप्तिर्यस्ययथाभवेत् ॥ दक्षिणा चयथाशक्त्यासर्वेषां चसमांशतः ॥ ततश्चभोजयेदिप्रा सहस्रंसम्यगेवहि ॥ एकस्मिन्नेव कालेवा भवेद्वापिदिनेदिने ॥ भवेद्यावत्सहस्रंतुतावदेव हिभोजयेत् ॥ तेभ्यो ऽपिदक्षिणांदद्याद्भुञ्जनेभ्यः स्वशक्तितः ॥ दीनांधकृपणादींश्चभोजयित्वा स्वयंततः ॥ समाहितमनाः कर्ताभुं जीयात्सहबंधुभिः ॥ एवंयः कुरुते सम्यक सहस्र द्विजभोजनम् ।। समाप्तेतुपुनहमः कर्तव्योमुनिरब्रवीत् ॥ त्र ह्महाचसुरापीचपरद्रव्यापहारकः । मातृगामीचगोत्रश्चपरदाररतः सदा ॥ ज्ञानतोऽज्ञानतोवापिपापकारी यथेच्छया || सदाचारविहीनस्तुदमदानविवर्जितः ।। ईदृशोपिदिजोयः स्यात्सहस्रविजभोजनम् ॥ कुरुतेस द्यएवेहसपुनातिनसंशयः ॥ ब्रह्मानंदपदं गच्छेत्तेनपुण्येनचैवहि ॥ सहस्रभोजनाच्चैवनानाविधमनोरथान || | मुक्तेसकामान्सकलान्भोगानपिचपुष्कलान- इति ॥ तत्रसंकल्पमाह । ममपंचमहापातकनिवृत्तिगो वधपरदारपरद्रव्यापहारकायिकवाचिकमानसिकैतच्छरीरावच्छिन्नसमस्तपापक्षयपूर्वकनानाविधमनोरथसिद्ध्यं तेषष्टिसहस्रवर्षविष्णुलोक निवासांतेबह्मानंदावाप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थ
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सहस्रब्राह्मणान
यथाशक्त्या |
Page #159
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥७७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथापपन्नेनान्नेनयथाकालंयथादेशंस दक्षिणंभोजयिष्ये इतिसंकल्प्य तदादौगणेशपूजनंस्वस्तिवाचनंमा ॐ चंद्रि० तृकापूजनं नांदीश्राद्धं आचार्यऋत्विग्वरणहोमादिचकरिष्ये इतिसंकल्प्य । गणेशपूजनादियथोक्तक्रमेणकु र्यादिति ॥ ॥ अथसर्वस्यदानसंकल्पवाक्यम् ।। मात्स्ये । अयेत्यादि • ममैतच्छरीरावच्छिन्नसम स्तपापक्षयपूर्वकसकलमनोरथसिद्धियज्ञयाजित्वसर्वद्रव्यदानजन्यसर्वतीर्थस्नानजन्यसर्वदेवे पूजाजन्यसमफलयम - लोकादर्शनदारिद्रयानुत्पत्तिसर्वकालस्त्रीपुत्रपौत्रधनधान्यसौख्याद्यावज्जीवमवियोगैहिकामुष्मिकाष्टैश्वर्यत्वबहुगं धर्वोपगीयमानदिव्याप्सरोगणसेवितदिव्यांगनासमाकीर्ण हंससारस विहगादिपरिवृत हेम किंकिणीजालमालि| कामंडिततरुणादित्यसंकाशविमानारोहणशक्रादिसुरगणबह्मविष्णुरुद्र लोकेंद्रलोकादिस्वेच्छ्याविचरणयावदाभूतसंप्लवाक्षय्यस्वर्गलोकावाध्यते विष्णु सायुज्यप्राप्तये इदंसकलंममाश्रमीयंसकलवस्तुसर्वस्वसर्वविष्णुदैवतं तत्रैव कल्पितसुवर्णबहुदक्षिणम् ॐ सर्वस्वायनमइतिनाममंत्रेणसुपूजितायतुभ्यमहं संप्रददे नममेत्येकस्मै दद्यात् ॥ यदा । नानानामगोत्रेभ्योत्राह्मणेभ्यः सुपूजितेभ्यः सदक्षिणंदातुमहमुत्सृजे नममेति तेनश्रीपरमेश्व रः प्रीयताम् तत्सद्ब्रह्मार्पणमस्तु | प्रार्थनामंत्रस्तु | हरिश्चंद्रोयथाराजासर्वेदत्त्वादिवंगतः ॥ तथाहमाश्रमंदत्त्वा
For Private and Personal Use Only
॥७१॥
Page #160
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यास्यामित्रिदशालयम् ॥ दिविभुष्यंतरिक्षेचहस्त्यश्वरथसंकुला ॥ हरिश्चंद्रस्यनृपतेःशोभतेनगरीयथा ॥ तथाममाश्रमंसर्वेदिविसर्वत्रगच्छतु ॥ सर्वस्वदानेनानेनतांगतिप्राप्नुयामहम् ॥ सर्वस्वतवदानेनहरिश्चंद्रोयथा, ऽभवत् ॥ दुःखहीनःसुखमयस्तथामांकुरुसर्वदा ॥ सर्वस्वदानात्सकलाममसंतुमनोरथाः ॥ इतिसर्वस्वदान । प्रयोगः ॥ ॥ अथयुगप्राधान्येनव्यासोक्ताधर्माउच्यते ॥ तपःपरंकृतयुगेत्रेतायांज्ञानमुत्तमम् ॥ दापरेयशमि। त्याहुर्दानमेवकलौस्मृतम् ॥ इति ॥ स्कांदे । श्रांतस्ययानंतृषितस्यपानमन्नंक्षुधार्तस्यनरोनरेंद्र ॥ दद्यादिमा । ननसुरांगनाभिःसंस्तूयमानस्त्रिदिवंप्रयाति ॥ यतीनामाहयमः ॥ यतीनांपरमोधर्मस्त्वनाहारोवनौकसाम् ॥
दानमेवगृहस्थानांशुश्रूषाब्रह्मचारिणाम-इति ॥ दानमावश्यकंकेषामित्याह व्यासः ॥ मातापित्रोश्चयद्दत्तं । KI भ्रातृस्वस्सुतायच ॥ सोदर्येपिचयदत्तंऽसोतिथिः स्वर्गसंक्रमः ॥ पितुः शतगुणंदानं सहस्रमातुरुच्यते ॥
अनंतंदुहितुर्दानंसोदर्येदत्तमक्षयम् ॥ भविष्योत्तरेपि ॥ नकेवलंब्राह्मणानांदानंसर्वत्रशस्यते ॥ भगिनी ५ भागिनेयानांमातुलानांपितृष्वसुः ॥ दरिद्राणांचबंधूनांदानकोटिगुणंभवेत् ॥ मातुर्गोत्रेशतगुणस्वगोत्रेद /
समक्षयम् ॥ ॥ दातुर्लक्षणमपितत्रैव ॥ अपाप्मारोगीधर्मात्मादित्सुरव्यसनःशुचिः ॥ अनिंद्योजीवकर्माचष ।
For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
दान
॥७
॥
हिर्दाताप्रशस्यते ॥ प्रतिग्रहीतलक्षणमपि तत्रैव ॥ त्रिःशुक्लःक्षीणवृत्तिश्चघृणालुःसकलेंद्रियः ॥ विमुक्तो ५ चंद्रि० योनिदोषेभ्योबाह्मण पात्रमुच्यते ॥ तथा ॥ सौमुख्यमभिसंप्रीतिरर्थिनांदर्शनेसदा ॥ सत्कृतिश्चानस्या । चतदाश्रदेतिकीयते ॥ देवलः। यद्ददातियदनातितदेवधनिनांधनम् ॥ अन्येमृतवत्क्रीडंतिदारैरपिधनैर । पि ॥ व्यासः | आयासशतलब्धस्यप्राणेभ्योपिगरीयसः ॥ गतिरेकैववित्तस्यदानमन्येविपत्तयः ॥ ग्रासा। दर्दमपिनासमर्थिम्याकिंनदीयते ॥ इच्छानुरूपोविभवःकदाकस्यभविष्यति ॥ मास्त्ये । न्यायेनार्जनमर्थ । स्यवईनंचाभिरक्षणम् ॥ सत्पात्रप्रतिपत्तिश्चसर्वशास्त्रेषुगीयते ॥ पुनस्तत्रैव । अदातायत्रयतितत्रतत्रसु के दुःखितः ॥ दानात्सुखमवामोतिपरत्रापिचनिर्वृतः-इति । याज्ञवल्क्यः-अक्षरदयमभ्यस्तंनास्तिनास्तीति । यत्पुरा ॥ तदिदंदेहिहेहीतिविपरीतमुपस्थितम् इति ॥ तथा । दारंदारमटतीहभिक्षुकाःपात्रपाणयः ॥ दर्शयंत्येवलोकानामदातुःफलमीदृशम् ॥ बृहस्पतिः | दावेवाप्सुप्रवेष्टव्योगलेबद्यादृढांशिलाम् ॥ धनवंतम । दातारंदरिद्रंचातपस्विनम्-इति ॥ दरिद्रस्यैवदद्यादित्याह | बृहस्पतिः | वृष्टियथासमुद्राणांतृप्तानामशनंय ॥७॥ था ॥ तथादानंसमृद्धानांदत्तंभवतिनिष्फलम् इति ॥ अतःपरंषोडशमहादानादीनांबहुत्वादुपरम्यतइति ॥d
For Private and Personal Use Only
Page #162
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
कालोपनाम रामेश भट्टसूनोः सुधीमतः ॥ महादेवद्विजार्यस्य नुनाप्रभविष्णुना ॥ १ ॥ दिवाकरेणरचि तादानसंक्षेपचंद्रिका | गिरिजाजानि तुष्ट्यर्थमुदं वितनुयात्सताम् ॥ २ ॥ इति विद्वत्प्रार्थना ॥ अदृष्टदोषा न्मतिविभ्रमादायदर्थहीनं लिखितंमयाऽत्र ॥ तत्सर्वमार्यैः परिशोधनीयंकोपंनक्कुर्यात्खडतर्णकस्य ॥ ३ ॥ किंच । शास्त्रकर्ताभवेदयासोलेखकोगणनायकः । तयोर्वैचलिताबुद्धिर्मनुष्याणांतु काकथा ॥ ४ ॥ लिखनप रिश्रमवेत्ता भुवनेविद्वज्जनोनान्यः ॥ सागरलंघनखेदंहनुमानेकः परंवेति ॥ ५ ॥ इतिकाश्यांश्रीमत्कालोपनाम कभहरामेश्वरात्मज भट्टमहादेवद्विजवर्यसूनुनाबालंभट्टानुज दिवाकरेण विरचितादानचंद्रिकासमाप्ता ॥ ६ ॥ दानानि सर्वाण्यभिधायतेषां प्रतिग्रहे शुद्धिमतोऽभिधास्ये । तथाधियाभावितयाप्रवृत्तिः प्रतिग्रहे साधुजनस्यनस्या त् ॥ तत्रमेषीदानप्रकरणे । दुष्टप्रतिग्रहहतोविप्रोभवतिपातकी ॥ नाभिभाषेततोदत्त्वातन्मुखंनावलोक येत्-इत्यादि । भविष्योत्तरे । दुष्प्रतिग्रहदग्धस्यविप्रस्यकिभारत ॥ नपश्येददनंपश्चान्नचैनमभिभाष येत् इति ॥ महाभारतेच । पूजकोगणकोव्यासोघारेग्राही तथैवच । परास्थिवाहकोवैद्योग्रामयाजीतथै वच ॥ एतेचांत्यसमालोकेनस्प्रष्टव्याः कदाचन ॥ कदाचिन्मोहतःस्पृष्टः सवासाआप्लुतः शुचिः - इति ॥ परा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान ॥७९॥
www.kobatirth.org
चद्रि०
शरस्मृतौच | मंत्रेणानेनदत्त्वातंप्रणिपत्यक्षमाप्यच आसीमांतमनुव्रज्यतन्मुखंनावलोकयेत् इति महार्णवे च दुष्टप्रतिग्रहः स्पष्टः ॥ प्रतिग्रहदुष्टत्वंचतुर्धा दातृकालदेशप्रतिग्राह्यदोषभेदात् ॥ चांडालत्वपति तत्वादयोदातृदोषाः ॥ कुरुक्षेत्रत्वादयोदेशदोषाः ॥ चंद्रसूर्योपरागादयः कालदोषाः ॥ उभयतोमुखीत्व मेषीत्वादयोदेयदोषाः ॥ तिलधेनुर्गजीवाजीमाहिषाजिनमूर्तयः ॥ सुरभिः सूयमानाचघोराः सप्तप्रतिग्रहाः । इतिनिषेधात् ॥ प्रेतान्नमजिनंमणिरितिपाठेप्रेतान्नमेकदा शाहिक श्राद्धान्नभोजनम | मणिः शालग्रामइति हेमाद्रिः । तत्रैवतन्निषेधोऽरुणस्मृतौ । परमापद्गतेनापिअंत्यजातीप्रतिग्रहः ॥ नकार्योत्राह्मणेनेह आत्मनः श्रेयइच्छाता ॥ प्रतिग्रहाच्चांत्यजातेः पतितत्वंप्रजायते इति ॥ अंत्यजानाह मनुः ॥ रजकर्मकारश्वनटोबु रुडएवच ॥ कैवर्तमेभिल्ला श्वसप्तैते अंत्यजाः स्मृताः ॥ चांडालानाह व्यासः । ब्राह्मण्यां द्रजातश्चचांडा लस्त्रिविधः स्मृतः - इति ॥ तथा । कुरुक्षेत्रेप्रतिग्राहीनभूयः पुरुषो भवेत् ॥ गायत्रीमनुजाप्येनसप्तलक्षंभवेच्छु चिः - इति ॥ कालदोषभिन्नोऽसत्प्रतिग्रहनिषेधः । तत्प्रतिग्रहप्रायश्चित्तकथनेनस्पष्टः ॥ सर्वसत्प्रतिग्रहेा ॥ ७९ ॥ यश्चित्तंषदत्रिंशन्मते । देव्यालक्षजपेनैवशुद्ध्यते सत्प्रतिग्रहात् इति । जपसंख्यातु । जपित्वात्रीणिसावि
11
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirt.org
Acharya Shri Kailassagarsuri Gyanmandie
न्याःसहस्राणिसमाहितः इति ॥ मनूक्तंतुद्दित्रिप्रकारेणप्रतिग्रहस्यासत्त्वविषयम् । तेनपतितादिभ्योदुष्टदेशका लियोरदुष्टप्रतिग्रहेषदत्रिंशन्मतोक्तंदशप्राजापत्यरूपम् । पतितादिभ्योमहिष्यादिप्रतिग्रहयाज्ञवल्क्योक्तमिति ।
विज्ञानेश्वरः ॥ स्मृत्यर्थसारे ॥ सर्वत्रानुक्तोदानदेयकालद्रव्येष्वदुष्टेपिदादशनिष्कप्रमाणंद्रव्यप्रतिग्रहकार्यम् ।। एवंसर्वत्रद्रव्यानुसारेणप्रायश्चित्तवृद्धि-हासौकल्प्यो । दातृदेशकालद्रव्येष्वन्यतरदोषेएकैकगुणवृद्धिः । म जाणिवासोगवादीनामन्यतरप्रतिग्रहेगायत्र्यष्टसहस्रजपः । भिक्षादिप्रतिग्रहेपुण्यमंत्रोच्चारणम् । नचप्रतिग्रह। " स्यानिषिद्धत्वात्कथंप्रायश्चित्तविधिरितिवाच्यम् ॥ प्रतिग्रहेणविप्राणांबागतेजःप्रणश्यति-इत्यरुणस्मृत्यापा
यश्चित्ताम्नायेनचतत्कथनात् ॥ प्रतिग्रहसमर्थोऽपिप्रसंगंतत्रवर्जयेत्--इतिस्पष्टमेवनिषेधसत्त्वाच्च ॥ प्रायश्चिा तंचप्रतिग्रहीतसर्वद्रव्यत्यक्त्वैवकार्यम् । सतिद्रव्येप्रायश्चित्ताधिकाराभावात् इतिस्मृत्यर्थसारादयः ॥ अ रुणस्मृतौतु । षष्ठांशदादशांशपरित्यागौवैकल्पिकाबुक्तौ । तथा । प्रतिग्रहाच्चषष्ठांशवाणिज्याचतृतीयकम् ॥ कृष्टेविंशतिमंभागंत्यजतांनास्तिपातकम् ॥ प्रतिग्रहःकुत्सितानांत्रिभिःकृच्छर्विशुद्धयति ॥ रथोवाजीचमहि । पीतिलधेनुर्गजोऽजिनम् ॥ सूयमानाचसुरभिर्घोराःसप्तप्रतिग्रहाः इति ॥ एतेषांप्रतिग्रहेआहितामे प्राजापत्ये ।
For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________
Shri Mahavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८०॥
ष्टिःस्मार्तामिमतश्चरुस्तद्देवताकःअननेःअन्येषांचकृच्छ्रत्रयम् ॥ अरुणस्मृतौ । गुडधेन्वादिधेनूनांप्रायश्चिचद्रि०
तथोच्यते ॥ प्रतिग्रहेचरेविप्रःप्राजापत्यमतंद्रितः ॥ जपेच्चपौरुषसूक्तमप्सुचैवाघमर्षणम् ॥ अहोरात्रस्थि । तश्चैवमुच्यतेतेनकिल्बिषात् ॥ अयुतंजपसंख्या । गृहदानमहादानंनास्तिदानंगृहात्परम् ॥ येनदत्तेनवैतेन । सर्वदत्तंभवेन्नृणाम् ॥ गृहोपकरणंसर्वगोमहिष्यादिभूषणम् ॥ कंडनीपेषणीचुल्लीयुदकुंभस्तुमार्जनी ॥ शय्या - विभाजितंत्रवितानरथगोवृषम् ॥ तत्रकृच्छंचरेदिप्रोमहासांतपनंतथा ॥ शतंवाभोजयेदिप्रान्गायत्रीलक्षमे । वच ॥ प्रायश्चित्तेकृतेविप्रोमुच्यतेतत्प्रतिग्रहात् ॥ प्रायश्चित्तस्याकरणेयुवैवम्रियतेतसः ॥ अश्वप्रतिग्रहंक, त्वाचरेच्चांद्रायणत्रयम् ॥ अश्वस्यविक्रयंकृत्वा तदेवव्रतंचरेत् ॥ कपिलाविक्रयंकृत्वाचरेच्चांद्रायणत्रयम् ॥ गो शतंगोसहस्रंचकृष्णावैतरणीतथा ॥ चतस्रश्चैवगावश्चवर्जनीयाःप्रयत्नतः ॥ चतस्रउत्क्रांतिऋणपापमोक्ष धेनवः ॥ गृहीत्वावैतरणीलोहंयमदंडंभयावहम् ।। प्राजापत्यत्रयंकुर्याद्रोजयेच्चशतंदिजान् ॥ जपेदावामदेव्यं ॥८॥ शिवसंकल्पमेवच ॥ रथंतरंवामदेव्यंजपेन्मुच्येतकिल्बिषात् ॥ यज्ञकर्मणियाधेनुर्वतधेनुस्तथैवच ॥ मधुप केंचयाधेनुर्याधेनुःकर्मसिद्धये ॥ एतत्प्रतिग्रहेविप्रप्रायश्चित्तंनविद्यते ॥ पर्वतायेदशप्रोक्तास्तथैवदिमुखीच ।
For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गौः ॥ उष्ट्रप्रतिग्रहेविप्रःक्षपेन्मासचतुष्टयम् ॥ प्राजापत्येन कृच्छ्रेणषष्ठांशतु परित्यजेत् ॥ विप्रेभ्योदद्यात् ॥ जपेद्दादशलक्षंवागायत्र्यानिश्यभोजनः ॥ शतेनमुच्यतेपापाद्विप्राणां भोजनेनच ॥ प्राणायामशतं कुर्याद्र ह्मकूर्चसमन्वितम् ॥ रथप्रतिग्रहलक्षगायत्रीजपमाचरेत् ॥ अयुतंवाऽथगायत्र्याः संगमेनानमाचरेत् ॥ षष्ठांश तुपरित्यज्यब्राह्मणान्भोजयेच्छुचिः ॥ प्रतिगृह्यान्नदानानिप्रायश्चित्तंयथोदितम् ॥ जपेन्निरंतरंदेवीवेष्णवंत्रत माचरेत् ॥ जपसंख्याअयुतादि || विद्यादानंगृहीत्वापियत्किंचित्पुस्तकादिकम् || ब्राह्मणान्भोजयेत्त्याकृ च्छ्रमकं समाचरेत् ॥ पृथिवींप्रतिगृह्याथसशैलवनकाननाम् । अपिधातुमथोगृह्यतप्तकृच्छ्रत्रयं तथा ॥ भूत्वा त्रिषवणस्त्रायीक्षपेन्मासचतुष्टयम् । एवंशुद्धिमवामोतिद्दिजः षष्ठांशमुत्सृजेत् ॥ इदं सदक्षिणप्रतिग्रहे । तद्रहि तप्रतिग्रहेतुनदोषः । भूमियः प्रतिगृह्णातियस्तुभूमिंप्रयच्छति ॥ तावुभौपुण्यकर्माणौनियतं स्वर्गगामिनौ-इ त्युक्तेः ॥ अथषोडशमहादानेषु ॥ तत्रचारुणस्मृतौ । तुलापुरुषभागंचगृहीत्वा चांद्रकंचरेत् ॥ हिरण्यगर्भेचत थाब्रह्मांडेकल्पपादपे ॥ जलेत्रिषवणस्त्रायीचरेत्सांतपनद्वयम् ।। गोसहस्रप्रतिग्राहीयदाविप्रो कामतः । गोमू त्रियावकाहारोमासेनैकेनशुद्ध्यति ॥ हिरण्यकामधेन्वादिदानमत्रयथोदितम् ॥ महाभूतघटांतेषुप्रायश्चित्तम
For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८
थोच्यते ॥ गायत्र्यादशलक्षैश्वप्राणायामसहस्रकैः ॥ नश्यंतिपापसंघाश्चकाकथादुष्प्रतिग्रहे ॥ पावमानं चंदि०
चसूक्तवैसर्वपातकनाशनम् ॥ अत्रायमभिसंधिः । आयुष्यमितिसूक्तेनमणिकंठेप्रतिमुच्येत्यादिसूत्रेषु ॥
खिलानामपिविनियोगदर्शनात् । तेषामपिप्रामाण्यबलात् ॥ पावमानीजपस्याखिलेषुविधानातन । कलापेक्षायां गोनान्मातपितृवधादित्यादिमंत्रवर्णेनतत्तत्पातकनाशस्यफलत्वागत्यातत्तत्पापेषुपावमानीजपस्य || प्रायश्चित्तत्वंपापानुरोधेनचजपसंख्याकल्पनीयेतिदिक ॥ ॥ अथराजप्रतिग्रहप्रायश्चित्तम् ॥ अनापदि राजप्रतिग्रहंनिंदतियाज्ञवल्क्यः ॥ नराज्ञःप्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ प्रतिग्रहसनीचक्रीध्वजी
वश्यानराधिपाः ॥ दुष्टादशगुणंपूर्वपूर्वादेतेयथोत्तरमिति ॥ संवर्तः ॥ राजप्रतिग्रहोपोरोमध्वास्वादोविषोप । IMमः ॥ पुत्रमांसंवरंभोक्तुनतुराजप्रतिग्रहः-इति ॥ स्कांदे ॥ मरुदेशेनिरुदकेब्रह्मरक्षस्त्वमागतः ॥ राजप्रति ।
ग्रहात्पुष्टःपुनर्जन्मनविंदति ॥ बाह्मण्यंयःपरित्यज्यद्रव्यलाभेनमोहितः ॥ विषयामिषलुब्धस्तुकुर्याद्राज ८१॥ प्रतिग्रहम् ॥ नरकेरौवेधोरेतस्यैवपतनंध्रुवम् ॥ वृक्षादावाग्मिनादग्धाः प्ररोहंतिघनागमे ॥ राजप्रतिग्रहाद्दग्धा ४ नप्ररोहंतिकेनचित्-इति ॥ विष्णुधर्मोत्तरे । दशसूनासमश्चक्रीदशचक्रीसमोध्वजी ॥ दशध्वजीसमावेश्या ४)
For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देशवेश्यासमोनृपः ॥ दशसूनासहस्राणियोवाहयतिसैनिकः ॥ तेनतुल्यः स्मृतोराजातस्माद्घोरः प्रतिग्रहे । - इति ॥ इत्यधार्मिकराजविषयानिंदा ॥ तथाचतत्रैवलिखितम् । येषांनविषयेप्रीतिर्यज्ञेयज्ञपतेर्हरेः ॥ यत्रये भ्रूभुजातेषामेतत्सुनोदितं फलम् ॥ येषांपापंडिसंकीर्णराष्ट्रनबाह्मणोत्कटम् ॥ एतेनासहस्राणां दशानां भोगि नोनृपाः ॥ येषानयज्ञपुरुषः कारणं पुरुषोत्तमः । तेतुपापसमाचाराः सूनापापौघभागिनः - इति ॥ अष्टा राज्ञः प्रतिगृहोननिंदितः । अतएवोक्तंछंदोगशाखायाम् । प्राचीनशालादीन्महामुनीनराजप्रतिग्रहेप्रवर्तते । - इति ॥ अश्वपतिनामकेनराज्ञादोषाभावउपन्यस्तः । नमस्तेनाजनपदेनकुर्यान्नचमद्यपः ॥ नानाहिताशि र्नाविधान्नस्वैरीस्वैरिणीकुतः - इति ॥ याज्ञवल्क्यवचनेपि । राजप्रतिग्रहनिंदायांलुब्धस्योच्छास्त्रवर्तिनः- इतिरा जविशेषणाददुष्टराजप्रतिग्रहो ननिंदित इतिगम्यते ॥ तथा नारदोऽपि । श्रेयान्प्रतिग्रहोराज्ञांनान्येषांत्रा ह्मणादृते ॥ ब्राह्मणश्चैवराजाचदावप्येतौ तत्रतौ ॥ नैतयोरंतरंकिंचित्प्रज्ञाधर्माभिरक्षणे ॥ शुचीनामशु चीनांचसन्निवेशोयथांभसाम् ॥ समुद्रसमतांयातितद्राज्ञांधनागमः ॥ यथाग्नौ संस्थितंचैवशुद्धिमायातिकां ।। चनम् ॥ एवंधनागमः सर्वः शुद्धिमायातिराजनि - इति ॥ राजप्रतिग्रहे प्रायश्चित्तमाह वृद्धहारीतः । राज्ञः
For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८२॥
प्रतिग्रहंकृत्वामासमप्सुसदावसेत् ॥ षष्ठेकालेपयोभक्षःपूर्णेमासेप्रमुच्यते ॥ तर्पयित्वादिजान्कामैःसततं... चंद्रि० नियतव्रतः-इति ॥ तदसत्प्रतिग्रहविषयमितिमाधवः ॥ ॥ अथरहस्यप्रायश्चित्तानि ॥ याज्ञवल्क्यः । अना भिख्यातदोषस्तुरहस्यवतमाचरेत् इति ॥ कर्तव्यतिरिक्तैर्यदीयोदोषोनज्ञायतइत्यर्थः ॥ अतश्चपारदार्यादे रपिस्त्रीपुंसाम्यामितरेणाज्ञातस्यरहस्यतास्त्येव ॥ तस्यप्रायश्चित्तमपिरहस्यमेवकर्तव्यम् ॥ तथाचहारीतः । रहस्येरहस्यंप्रकाशेप्रकाशमिति । तत्ररहस्यानांसाधारणप्रायश्चित्तंमनुराह । वेदाभ्यासोऽन्वहंशक्त्यामहा | यज्ञक्रियाक्षमा ॥ नाशयंत्याशुपापानिमहापातकजान्यपि ॥ यथैवस्तेजसावह्निःप्राप्तंनिर्दहतिक्षणात् ॥ तथाज्ञानकृतंपापंकृत्स्नंदहतिवेदवित् ॥ सव्याहृतिकप्रणवा प्राणायामास्तुषोडश ॥ अपिभ्रुणहनमासंपुन . त्यहरहःकृताः-इति ॥ वसिष्ठः । यच्चाकार्यकृतंसाग्रशतंवेदैश्चधार्यते ॥ तत्सर्वतस्यवेदानिर्दहत्यनिरिवंधनम् ॥ यमः । सहस्रपरमादेवींशतमध्यांदशावराम ॥ गायत्रींसंजपेन्नित्यंमहापातकनाशिनीम-इति ॥ मूलेशौन । कः । ऋग्वेदमभ्यसेद्यस्तुयजुःसामाथवापिवा ॥ मुक्तानिसरहस्यानिअथर्वांगिरसस्तथा ॥ ब्राह्मणानिच ।। कल्पांश्चषडंगानितथैवच--इतिहासपुराणानिदेवतास्तवतानिच ॥ जप्त्वापापैःप्रमुच्येतधर्मस्थानैस्तथाप
॥८२॥
For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||रैः - इति ॥ कौर्मे । जपस्तपस्तीर्थसेवादेवब्राह्मणपूजनम् || ग्रहणादिषु कालेषुमहापातकेशोधनम् || पुण्यक्षे त्राभिगमनं सर्वपापप्रणाशनम् || देवताभ्यर्चनं नृणां सर्वपापप्रणाशनम् ॥ अमावास्यातिथिंप्राप्ययः समाराधये ध्रुवम् ॥ ब्राह्मणान्भोजयित्वा सर्वपापैः प्रमुच्यते ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ॥ संपूज्यत्रा ह्मणमुखेसर्वपापैः प्रमुच्यते ॥ त्रयोदश्यांतथारात्रौसोपहारंत्रिलोचनम् ।। दृट्वेशंप्रथमेयामेमुच्यते सर्वपातकैः ॥ | एकादश्यांनिराहारः समभ्यर्च्य जनार्दनम् ॥ द्वादश्यांशुक्लपक्षस्य सर्वपापैः प्रमुच्यते ॥ उपोषितश्चतुर्दश्यां कृष्ण पक्षेसमाहितः ॥ यमायधर्मराजाय मृत्यवेचांतकायच ॥ वैवस्वतायकालायसर्वभूतक्षयायच ॥ औदुंबरा यदभायनीला परमेष्ठिने ॥ वृकोदराय चित्राय चित्रगुप्तायवैक्रमात् ॥ चतुर्दशेतेमंत्राः स्युश्चतुर्थ्यता नमोऽ अन्विताः ॥ प्रत्येकंतिलसंमिश्रान्दद्यात्सप्तोदकांजलीन ॥ स्नात्वानद्यांपूर्वी हेमुच्यते संवपातकैः - इति ॥ तथातत्रैवाध्यायांतरे । अस्मिन्कलियुगे वोरेलोकाः पापानुवर्तिनः ॥ भविष्यति महाबाहोवर्णाश्रमविवर्जि ताः ॥ नान्यत्पश्यामिजंतूनांमुक्त्वावाराणसीपुरीम् ॥ सर्वपापप्रशमनंप्रायश्चित्तं कलौ युगे - इति ॥ इति | रहस्येषुसाधारणप्रायश्चित्तानि ॥ ॥ अथप्रतिपदोक्तप्रायश्चित्तानि ॥ याज्ञवल्क्यः । त्रिरात्रोपोषितोजवा
For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
दान
॥८३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ब्रह्मात्वघमर्षणम् | अंतर्जलेविशुध्येच्चगांचदद्यात्पयस्विनीम् - इति ॥ मनुः । हविष्पांतीयमभ्यस्यनतमंह चंद्रि० इतीतिच ॥ जत्वाचपौरुषसूक्तंमुच्यतेगुरुतल्पगः- इति ॥ हविष्यांतमजरंस्वर्विदीत्येकोनविंशचे | नतमहो नदुरितंसप्तर्च । इतिवाइतिमेमनत्रयोदशर्च । सहस्रशीर्षेतिषोडशचे । एतेषांचतुर्णीसूक्तानामन्यतमंप्रत्य हंषोडशकृत्वोमासंजपित्वाअकामतोगुरुतल्पगः शुध्यतीति विज्ञानेश्वरादिसंमतोऽर्थः ॥ मूलेशौनकः अतोदेवाजपेत्सूक्तमग्नआयूंषिवाटचा || अघमर्षेच वाजत्वा मुच्यते ब्रह्महत्यया इति ॥ ॥ इतिश्रीमत्का लोपनामक भट्टरामेश्वरात्मजभट्टमहादेवद्विजवर्यस्नुभदृदिवाकरविरचितदानसंक्षेपचंद्रिकायांसदसत्प्रतिग्रहप्राय |श्चित्तानिकाश्यांनिरूपितानि ॥ 11
॥ छ ॥
॥ ५ ॥
॥ ५ ॥
॥
अथ स्मृत्यर्थसारोक्तरहस्यप्रायश्चित्तानि ।। कर्तृव्यतिरिक्तेतराज्ञातदोषे रहस्यंप्रायश्चित्तंचरेत् ॥ अवि द्वांस्तुमुखांतरेणरहस्यप्रायश्चित्तंज्ञात्वारहस्यंचरेत् ॥ स्त्रीशद्राश्चैवंजपहोमवर्ज्यम् । तत्राऽऽहारविशेषानुक्तौ पयःप्रभृतयः । कालविशेषानुक्तौवत्सरादयोमासांताः । देशविशेषानुक्तौशिलोच्चयादयोगौतमोक्ताः । ज पेतुऋषिदेवतच्छंदोविनियोगाविज्ञेयाः | अमत्यात्राह्मणवधेंतस्त्रिरात्रमंतर्जले निमज्ज्यऋतंचसत्यं चेत्यघम
||॥८३॥
For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षणसूक्तमावर्त्य त्रिरात्रांतेपयस्विनींगांदत्त्वाशुध्येत् ॥ दानाशक्तौ सव्याहृतिकाः षोडशप्राणायामाः प्रतिदिन नमासमावर्त्य अभ्यासेतुत्रिंशदात्रंत्रतस्थःप्राणायामैश्चांतेऽघमर्षणंजपेत् महापापैःशुध्येत् । मत्याचेत्याग्वा ५ निष्क्रम्यनायादिति॥ इतिस्मृत्यर्थसारोक्तरहस्यप्रायश्चित्तानिनिरूपितानि ॥ इतिसंक्षेपदानचंद्रिकासमाप्ता ॥ इदं पुस्तकं शंभुसृनु गजानन शास्त्रिणा संशोधितं तन्मोहमय्यां भगीरथात्मजहरिप्रसादशर्मणा प्रसिद्ध
गणपत कृष्णाजी कंपनी, मुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकटीकतम्.
आवृत्तिः ३ तृतीया। संवदब्दाः १९६५ शकाब्दः १८३०
पुस्तकमिलनेका ठिकाना,
हरिप्रसाद भगीरथजी. कालकादेवी रोड.
(मुंबई.)
For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति दिवाकरकृतदानचन्द्रिका समाप्ता॥
Serving Jinshasan
073566 gyanmandir @kobatisth.org
For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________
Shri Mahavidin Aradhana Kendra
www.kotthon
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only