SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान ॥३७॥ शुक्तिवर्णी सक्तुपिण्डकपोलां यवास्यां कम्बलपट्टसूत्रौवेयकां ताम्रपृष्ठी गुडपानां कंबललांगूलां मधुयो चंद्रि० निकां सर्वाभरणभूषितां सर्वपापक्षयकामोविष्णुप्रीतिकामोवा तुभ्यमहंसंप्रददे नममेति ॥ पुत्रभार्यादिय । तः प्रदक्षिणीकृत्यदद्यात् ॥ शेषमधुधेनुवत् ॥ मंत्रस्तु ॥ लवणेवैरसाःसर्वेसर्वास्तिठंतिदेवताः ॥ सर्वच देवमयदेविलवणाख्येनमोस्तुते इति ॥ पुराणान्तरेषु षोडशप्रस्थमिता चतुर्थांशेनवत्सइत्युक्तम् ॥ इतिलवण । धनुदानम्॥ ॥अथसुवर्णधेनुदानम् ॥ वह्निपुराणे ॥ सुवर्णधेनुश्चाप्यत्रसुवर्णाश्चचतुर्दश ॥ सुनिर्णि । तसुवर्णेश्चसप्तभिर्मध्यमामतो ॥ चतुर्भिश्चकनिष्ठास्याच्चतुर्थांशेनवत्सकः ॥ गुडधेनुविधानेनदत्तासर्वफल / प्रदा ॥ अत्र विशेषोरौप्येणवत्स इतिकेचित् ॥ तथा ॥ अद्येत्यादि० प्रवालशृंगीं घृतपात्रस्तनवतीं पद्मरो मां कर्पूरागरुनासिकांमिष्टान्नरसवासितां शंखभंगांतरां शुक्तिललाटस्थां नारीकेलश्रवणां गुडजानुकां पञ्च । गव्यापानवतीं कांस्यपृष्ठां पट्टसूत्रलांगूलां सप्तधान्यसमायुक्तां फलपुष्पोपेतां छत्रोपानसमन्वितां सुवर्ण धेनुं रुद्रदेवत्यां सहस्राश्वमेधफलावाप्तिकामः कुलसहस्रस्यस्वर्गेनिवासकामश्च गोत्रायशर्मणेसुपूजिताय ॥३७॥ तुभ्यमहंसंप्रददेनममेति ॥ मंत्रस्तु ॥ सुवर्णधेनुंविधायप्रतिपादृशीनरः ॥ हिरण्यरेताःपुरुषःपुराणःकृष्ण For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy