SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथकार्पासधेनुदानम् ॥ मात्स्ये । अतः परंप्रवक्ष्यामिधेनुंकार्पासिक भुवि ॥ सर्वविश्वस्यगुप्त्यर्थेब्रह्म णाचांशुकंकृतम् ॥ साचकार्पासभारेणश्रेष्ठाधेनुः प्रकीर्तिता ॥ मध्यमाचतदर्धनतदर्धेनकनीयसी ॥ पूर्व वचधान्यंचहिरण्यंचतथैवच । वत्सकंतुचतुर्थांशान्मानमत्राभिधीयते ॥ कुर्वीतपूर्ववद्धस्तवस्त्रधान्यायुपस्कृ तं - इति ॥ ततोवाराहोक्ततिलधेनुदानवत्क्रियाकल्पादिसंकल्पादारभ्यदानं कृत्वा प्रार्थयेत् ॥ म त्रास्तु ॥ हिमकुंदेंदुसदृशेक्षीरार्णवसमुद्भवे ॥ सोमप्रियेसुधन्वाख्येसौरभेयिनमोस्तुते ॥ दत्तेयमिंदु नाथायशशांकायामृतायच ॥ अत्रिनेत्रप्रजातायसोमराजायवैनमः ॥ यस्त्वेवंपरयाभक्त्यात्राह्मणाय प्रयच्छति ॥ सयातिचन्द्रलोकंतु सोमेनसह मोदते- इति ॥ इतिकार्पासधेनुदानम् ॥ ॥ ५ ॥ अथलवणधेनुदानम् ॥ भविष्ये ॥ तत्रयुधिष्ठिरंप्रतिकृष्णः ॥ शृणुराजन्प्रवक्ष्यामिलवणस्येह कल्पिताम् ।। गोमयेनानुलिप्तेतु दर्भसंस्तरसंस्थितम् ॥ आविकं चर्म विन्यस्य पूर्वाशाभिमुखस्थितम् ॥ वस्त्रे ||णाच्छादितांकृत्वा धेनुंकुर्वीत बुद्धिमान् ॥ आढकेनैवकुर्वीत बहुवित्तोपकल्पिताम् ॥ गांविप्रंचयथाविभ वैवस्त्रालंकारादिभिः सम्पूज्य || अद्येत्यादि ० गोत्रायशर्मणे सुपूजितायइमालवणधेनुं फलस्तनीं सिंधु For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy