SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दान ॥३६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | सवत्सांपीवरांदत्त्वाशितिकंठामलंकृताम् ।। वैश्वेदेवमसंबाधंस्थान श्रेष्ठं प्रपद्यते ॥ समानवत्सांगौरींतुधेनुंस चंद्रि० वषनाशिनीम् ॥ सवत्सां कांस्यदोहांतुवसूनां लोकमाप्नुयात् ॥ वत्सोपपन्नांनीलांग सर्वरत्नसमन्वि ताम् || गंधर्वाप्सरसांलोकान्दत्त्वाप्रामोतिमानवः- इति ।। संकल्पेतुतत्फलं संकीर्त्यदद्यात् ॥ इतिसमानवर्णगो वत्सदानफलम् || ॥ अथकृष्णधेनुदानम् मात्स्ये । अद्येत्यादिसंकल्पादिपूर्ववत् ॥ मंत्रस्तु | कृ उष्णधेनो नमस्तुभ्यंबह्मविष्णुशिवात्मके ॥ त्रिजन्मार्जितपापानिधुवंदानात्प्रणाशय - इति ॥ ॥ अथहेमशृंगी दानम् मात्स्ये । दशसौवर्णिके शृंगेखुराः पंचपलान्विताः ॥ पंचाशत्पलकं कांस्यंताम्रचापितथैवच ॥ वस्त्रंचत्रिगुणंधेन्वादक्षिणाचचतुर्गुणेति ॥ ॥ एवंविधिवद्दातुः फलमुक्तं नंदिपुराणे || विधिनातुयदादत्ता पात्रेधेनुः सदक्षिणा ॥ दातातारयतेजंतून्कुलानामयुतं शतम्- - इति ॥ महाभारतेपि । प्रासादायत्रसौवर्णाः। शय्यारलोज्ज्वलास्तथा ॥ वराश्चाप्सरसोयत्रतत्रगच्छन्तिगोप्रदाः ।। तथा । यावंतिरोमाणि भवन्तिधे न्वास्तावन्तिवर्षाणिमहीयतेसः । स्वर्गाच्युतश्वापिततोऽत्रलोकेकुलेसमुत्पत्स्यतिगोमतांतथा ॥ सालंकृ ॥३६॥ तांसवत्सांचंधेनुंसंपूज्य भक्तितः । सरत्नपूर्णापृथिवीतेनदत्तानसंशयः - - इति इतिस्वरूपतोगोदानम् || || For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy