SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान | सात्मकइत्युक्तंदानविवेके ॥ घृतकुंभःपात्रएव । शालितंदुलपूर्णपात्राणिकुंभानामुपरिनिवेशयेत् | अ चंद्रि० ॥५३॥ हतरालयबरावटयः । हतशुक्लवस्त्रैरावष्टयेत् । इक्षुदंडफलान्वितः ॥ अन्यत्सर्वधान्यपर्वतवद्दोध्यम् ॥ उदयात्यायटिकाचतु । ष्टयमध्येदद्यात् ॥ अद्येत्या० सकलपापक्षयपूर्वकहंससारसयुक्तकिंकिणीजालमाल्यर्कवर्णविमानकरणक शंकरलोकगंमनपूर्वकसिद्धचारणविद्याधरार्चितत्वविशिष्टपितृसहिताभूतसंप्लवविचरणकामइतिसंकल्पेदानवाक्ये चवक्तव्यम् ॥ मंत्रौतु ॥ संयोगाघृतमुत्पन्नंयस्मादमृततेजसः ॥ तस्माघृताचविश्वात्माप्रीयतां । ममशंकरः ॥ यच्चतेजोमयंब्रह्मघृतेनित्यंप्रतिष्ठितम् ॥ घृतपर्वतरूपेणतस्मान्न पाहिभूधरेति ॥ इतिघृता चलदानम् ॥ ॥ अथरत्नाचलदानम् ॥ पाझे ॥ अथातःसंप्रवक्ष्यामिरत्नाचलमनुत्तमम् ॥ मुक्ताफलसहस्र । णपर्वतःस्यादिहोत्तमः ॥ मध्यम पंचशतिकत्रिशताचाधमःस्मृतः ॥ चतुर्थाशेनविष्कंभादयः । वज्र / गोमेदैःपूर्वेमंदरः । इंद्रनीलै पद्मरागयुतैर्दक्षिणेगंधमादनः । वैदूर्यविद्रुमैःपश्चादिपुलाचलः । ससौवर्णेः । पद्मरागैःसुपार्श्वउत्तरे-इति ॥ दानवाक्यंतु अद्येत्यादि० अनेकजन्मकृतब्रह्महत्यादिपापक्षयोत्तरा ॥५३॥ मरेश्वरपूजितत्वपूर्वकसाग्रकल्पशतावधिविष्णुलोकनिवासानन्तरमायुरारोग्यरूपगुणोपेतसप्तदीपाधिपत्यकामः || For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy