________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणेसालंकृतायइदंपायसपूरितकांस्यपात्रं अष्टदलपद्मस्थितंससुवर्णवस्त्रादिभिरलंकृतंब्रह्मविष्णुशिवात्मकं वि . ष्णुदैवत्यंतुभ्यमहंसंप्रददे नममेति ॥ मंत्रस्तु ॥ सुवर्णपायसामयस्मादेतत्रयीमयम् ॥ आवयोस्ता रकंयस्मानहाणविजोत्तम-इति ॥ कांस्यपात्रदानफलमुक्तम् स्कांदे ॥ समुद्रमेखलापृथ्वीसम्यकदातुश्च । यफलम् ॥ तत्फलंलभतेमर्त्यःकृत्वादानममत्रकम्-इति ॥ अमत्रंपात्रम् ॥ इत्यर्थोदयेतिलाचलदानका
स्यपात्रदानंच ॥ ॥ अथकार्पासाचलदानम् ॥ कार्पासपर्वतस्तददिंशदारैरिहोदितः ॥ दशभिर्मध्यमःप्रो Mक्तःकनिष्ठःपंचभिःस्मृतः ॥ ॥ अल्पधनोभारकेनवाकुर्यात् ॥ विधिस्तुधान्यपर्वतवत् ॥ दानंतुप्रभा
तायांश अरुणोदयेसूर्योदयात्प्राकनाडिकाचतुष्टयमध्येइत्यर्थः ॥ अद्येत्यादि० सकलपापक्षयोत्तराकल्प रुद्रलोकनिवासानंतरंभूलोकराज्यकामइतिसंकल्पदानवाक्येचवदेत् ॥ मंत्रस्तु ॥ त्वमेवावरणंयस्मा लोकानामिहसर्वदा ॥ कापसाचलतस्मात्त्वमघौषध्वंसनोभवेति ॥ इतिकासाचलदानम् ॥ ॥ अथ । ताचलदानम् ॥ पाझे | विंशत्याघृतकुंभानामुत्तमःस्याघृताचलः ॥ मध्यमस्तुतदर्धेनतदर्धेनाधमः स्मृतः -इति ॥ अल्पवित्तस्तुद्वाभ्यांवापिकुर्वीतेति ॥ विष्कंभादिपर्वताश्चतुर्थीशेनकार्याः ॥ कुंभःपलसह
For Private and Personal Use Only