________________
Shri Maa Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हिरण्यसहितंतदन्मणिविद्रुममौक्तिकैः ॥ अत्रपलसहस्रपरिमाणकुंभः ॥ द्वादशपलाधिकपंचशतपलाधि । Kd कोवा ॥ इक्षुयष्टिमयान्पादानखुरानरौप्यमयांस्तथा ॥ सौवर्णेचाक्षिणीकुर्याच्छंगेचागुरुकाष्ठजे ॥ सप्त
धान्यमयेपार्थे पत्रोर्णेनवकंबले ॥ पत्रोणेधोतकौशेयम् ॥ कर्पूरघाणम् फलमयानस्तनान् शर्कर याजिह्वा गुडशीरमयंमुखम् क्षौमपुच्छं रोमाणिसितसर्षपैः ताम्रपृष्ठीम् एतादृशींकृत्वा विधिनासंपू । ज्य तथा बाह्मणयथाविभववस्त्रालंकारादिभिःसंपूज्य दद्यात् ॥ विधिस्तुप्राग्वत् ॥ मंत्रस्तुस्कांदे ॥ घृतंगावःप्रसूयंतेघृतंभूम्यांप्रतिष्ठितम् ॥ घृतमग्निश्चदेवाश्चघृतमेसंप्रदीयतां--इति दानफलमपितत्रैव । | तक्षीरवहानद्योयत्रपायसकर्दमाः ॥ तेषुलोकेषुसर्वेषुसुपुण्येषुप्रजायते ॥ सकामानामियंव्युष्टिः कथितानृप । सत्तम ॥ व्युष्टिःफलम् ॥ विष्णुलोकंनरायांतिनिष्कामाधेनुदानतः इति--दक्षिणातु हिरण्यमे 0 व हेमाद्रिः ॥ सुवर्णप्रभृतिशक्त्यावेत्युक्तं मदनरत्ने ॥ इतिघृतधेनुदानम् ॥ ॥ ७॥ अथजलधेनुदानम् ॥ स्कांदे । जलकुंभनरव्याघ्रसुवर्णरजतान्वितम् ॥ सुवर्णशृंगरजतखुरान्वितमितिस्मृतम् ॥ रत्नगर्भम शेषैस्तुग्राम्यैान्यैःसमन्वितम् ॥ सितवस्त्रयुगच्छन्नंदूर्वापल्लवशोभितम् ॥ कुष्ठमांसीमुरोशीखालका d
For Private and Personal Use Only