________________
Shri Mahavir Jain Aradhana Kendra
दान
॥३२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यामाविकंबलाम् ॥ इक्षुपादांताम्रपृष्ठींशुचिमुक्ताफलेक्षणाम् ॥ प्रशस्तपात्र श्रवणांफलदंतमयीशु चंद्रि० भाम् ॥ खग्दामपुच्छांकुर्वीत नवनीत स्तनान्विताम् ॥ सितवस्त्रयुगच्छन्नांटाभरणभूषिताम् ॥ ईदृ क्संस्थानसंपन्नांकृत्वा श्रद्धासमन्वितः ॥ कांस्योपदोहनांदद्यात्केशवः प्रीयतामिति- इतिकर्तव्यता ॥ मंत्रास्तु गुडधेनूक्ताएव ॥ प्रार्थनामंत्रास्तु वह्निपुराणे ॥ तिला पितृदैवत्यानिर्मिताश्चेहगोसवे ॥ ब ह्मणातन्मयी धेनुर्दत्ताप्रीणातु केशवः -- इतिमंत्रांतरमुक्तम् 11 प्रतिमातिलधेन्वादीनांविक्रयाद्युक्तं हेमा At Ride || दानकालेतुदेवत्वंप्रतिमानांप्रकीर्तितम् ॥ धेनूनामपिधेनुत्वं श्रुत्युक्तं दानयोगतः ॥ दातुर्वे दानकालेतुधेनवः परिकीर्तिताः ॥ विप्रस्यव्ययकाले द्रव्यंतदितिनिश्चयः ॥ दानसंबंधिविप्रेणद्रव्यमागच्छ तागृहम् ॥ तत्सर्वविदुषातेनविक्रेयंस्वेच्छयाविभो ॥ कुटुंबभरणंकार्य धर्मकार्ये च सर्वशः । अन्यथानरकंयाती त्येवमाहपितामहः - इति इति तिलधेनुदानम् || ॥ अथघृतधेनुदानं विष्णुधर्मोत्तरे ।। तिलाभावेतथा दद्याद्भुतधेनुंप्रयत्नतः ॥ वासुदेवंजगन्नाथंघृतक्षीरामिषार्चितम् ॥ संपूज्यपूर्ववत्पुष्पैधूपदीपादिभिर्नरः ॥ तत्रैव विधानमाह || गव्यस्यसर्पिषःकुंभंपुष्पमालादिभूषितम् ॥ कांस्यापिधानसंयुक्तंसितवस्त्र युगेनच
For Private and Personal Use Only
॥३२॥