SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ठेत् ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ प्रार्थनामंत्रास्तु । यालक्ष्मीःसर्वभूतानांयाचदेवेष्ववस्थिता ॥ धे नुरूपेणसादेवीवांछितमेप्रयच्छतु ॥ देहस्थायाचरुद्राणीशंकरस्यसदाप्रिया ॥ धेनुरूपेणसादेवीममपापं व्यपोहतु ॥ विष्णोक्षसियालक्ष्मीः स्वाहायाचविभावसोः ॥ चंद्रार्कशकशक्तिर्याधेनुरूपाऽस्तुसाश्रिी ये ॥ चतुर्मुखस्ययालक्ष्मीर्यालक्ष्मीर्धनदस्यच ॥ यालक्ष्मीर्लोकपालानांसाधेनुर्वरदास्तुमे ॥ स्वधात्वंपिटक मुख्यानांस्वाहायज्ञभुजंतथा ॥ सर्वपापहराधनुस्तस्माच्छांतिंप्रयच्छमे - इति ॥ एवमामंत्र्य ब्राह्मणायतां । धनुंनिवेदयेत् ॥ एतदेवविधानसर्वधेनूनाम् ॥ प्रत्यक्षधेनुव्यतिरिक्तानामित्यर्थः । उक्तरचनायास्तत्रानु । पयोगात् ॥ ततोभूयसींदक्षिणांदत्त्वा ॥ ब्राह्मणानभोजयेदिति ॥ एतदेवविधानस्यातएवोपस्कराः । स्मृताः ॥ अयनेविषुवेपुण्येव्यतीपातेतथापुनः ॥ गुडधेन्वादयःसर्वाउपरागादिपर्वसु ॥ यथाशक्ति । प्रदातव्यामुक्तिमुक्तिफलाप्रदा - इति ॥ अत्रद्रोणपरिमाणातिलधेनुरुक्ता कल्पतरौ॥ तत्पकारस्तु वि Kष्णुधमोत्तरे ॥ अनुलिप्तमहीपृष्ठेवस्त्राजिनकुशावृते ॥ धेनुंतिलमयींकृत्वासर्वरत्नरलंकृताम् ॥ धेनुं । द्रोणेनकुर्वीतआढकेनतुवत्सकम् ॥ स्वर्णशृंगीरौप्यखुरांगंधघाणवतींतथा ॥ कुर्याचशर्कराजिह्वांगडा For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy