SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान ॥३१॥ उत्तमागुडधेनुःस्यात्सदाभारचतुष्टया ॥ वत्संभारेणकुर्तिभाराभ्यांमध्यमास्मृता ॥ अर्धभारेणवत्सः चंद्रि० स्यात्कानिष्ठाभारकेणतु ॥ चतुर्थांशेनवत्सःस्याहवित्तानुसारतः ॥ तुलापलशतंप्राहुर्भारः स्यादिशति । |स्तुलाः-इति ॥ भारः पलसहस्रात्मकोभवतीत्युक्तं परिभाषायाम् ॥ धेनुवत्सौघृतस्यैतौसितसूक्ष्मां बरावृतौ ॥ शुक्तिकर्णाविक्षुपादौशुचिमुक्ताफलेक्षणौ ॥ सितसूत्रशिरालोतीसितकंबलकंबली ॥ ता प्रगुडकपृष्ठौतौसितचामररोमको ॥ ककुत्प्रदेशोगुडकः ॥ विद्रुमधुयुगोपेतौनवनीतस्तनान्वितौ ॥ क्षौमपुच्छौकांस्यदोहाविंद्रनीलकतालुकौ ॥ सुवर्णशृंगाभरणीराजतक्षुरसंयुतौ ॥ नानाफलमयैर्दतैी| गंधकरंडकौ ॥ गंधकरंडकःकरादिपात्रविशेषः ॥ एवंरचित्वाधुपादिभिरभ्यर्चयेत् ॥ वस्त्रेमुक्तादीनिभा रतोमानाधिक्येफलाधिक्यम् ॥ ॥ अथास्यप्रयोगः॥ यजमानःकृतनित्यक्रियः पुण्यकालेशुचिरयेत्यादि Mममसमस्तपापक्षयद्दाराश्रीपरमेश्वरप्रीत्यर्थं गुडधेनुदानकरिष्ये इतिसंकल्प्य विश्रवस्त्राभरणादिभिःसंपूज्य । प्रदक्षिणीकृत्यसर्वपापक्षयकामइमांगुडधेनुंगोत्रायमिणेबाह्मणायसुपूजितायतुभ्यमहंसंप्रददे नमम इति त ॥३१॥ इस्तेसकुशतिलजलंगोपुच्छंदद्यात् ॥ विप्रस्तुदेवस्यत्वेतिप्रतिगृह्य स्वस्तीत्युक्त्वा यथाशाखकामस्तुतिंप For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy