SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir त्रौचदेवेगलंतिकादानंकरिष्ये ॥ इतिसंकल्प्य ॥ प्रासादसम्यकप्रक्षाल्यदेवपंचामृतायुपचारैरभ्यर्यदेवेगलंति । M कांबधीयात् ॥ मंत्रस्तु । स्कांदे ॥ ॐनमःशंकरःशंभुभवोधाताशिवोहरः ॥ प्रीयतांममहारुद्रोजलसे कप्रदानतः-इति ॥ एवंमासचतुष्टयंदेवेगलंतिकादानंकृत्वाअंतेप्येवंपंचामृतादिपूजांकृत्वायथाशक्तिबाह्मणान् । भोजयित्वातेभ्योदक्षिणांदद्यादिति ॥ त्रयाणामपिजीवानामुदकंजीवनस्मृतम् ॥ पवित्रममृतंयस्मात्तद्देयंपुष Mण्यमिच्छता-इति ॥ इतिस्कांदोक्तंदेवेगलंतिकादानम् ॥ ॥ अथप्रपादानम् ॥ भविष्ये ॥ अतीतेफाल्गुनेमासि । प्राप्तेचैत्रमहोत्सवे ॥ पुण्यह्निविप्रकथितेमंडपंकारयेत्ततः-इति ॥ पुरमध्येचतुष्पथेजलरहितमार्गेवृक्षमुलेप पामंडपंकारयित्वातन्मध्येसुगंधकानजलकुंभानसंस्थाप्यप्रपापालकंबटुपुत्रसंस्थाप्यप्रार्थयेत् ॥ प्रपेयंसर्वसा// मान्यभूतेभ्यःप्रतिपादिता ॥ अस्याःप्रदानात्सकलाममसंतुमनोरथाः इति ॥ ततोऽनिवारितदेयंतीयंमास । चतुष्टयम् ॥ त्रिपक्षवामहाराजजीवानांजीवनपरम् ॥ प्रत्यहंकारयेत्तस्यांभोजयेच्छक्तितोदिजान् ॥ अनेनवि । धिनायस्तुग्रीष्मेतापप्रणाशनम् ॥ पानीयमुत्तमंदद्यात्तस्यपुण्यफलंशृणु ॥ कपिलाशतदानस्यसम्यग्दत्तस्य । यफलम् ॥ तत्फलंसमवामोतिसर्वदेवैःसुपूजितः-इति॥ इतिप्रपादानम् ॥॥ अथहैमंतिकेऽमिदानम्॥ भविष्ये । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy