SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दान तस्मादस्याःप्रदानेनसौभाग्यंजन्मजन्मनि--इति ॥ कुंकुमदानमंत्रस्तु ॥ कुंकुमंशोभनरम्यसंवदामंगलप्रदम् ॥ चंद्रिक REAMदानेनास्यमहत्सौख्यंसौभाग्यस्यात्सदामम--इति ॥ सिंदूरदानमंत्रस्तु ॥ सिंदूरंशोभनरम्यंगणेशस्यप्रियं|| परम् ॥ दानेनास्यपरालक्ष्मीःस्थिरामेचास्तुसंततिः-इति ॥ कस्तूरीदानमंत्रस्तु ॥ कस्तूरीभोगदाभव्यादे वमर्त्यजनप्रिया ॥ दानेनास्याःसुखंभोगःशांतिरस्तुसदामम--इति ॥ कर्पूरदानमंत्रस्तु ॥ कर्पूरंशीतलंचारु । देवर्षिगुरुसेवितम् ॥ तस्मादस्यप्रदानेनलक्ष्मीस्तिष्ठतुमगृहे ॥ तथा ॥ कर्पूररुचिरंविप्रगृहाणेमंसुपूजितम् ॥NI पुण्यगंधस्थितासामेकमलाप्रीयतामिति ॥ नानासुगंधद्रव्यदानमंत्रस्तु ॥ गंधोमनोहरोदिव्यः शांतिदः मन खदस्तथा ॥ तस्मादस्यप्रदानेनसुगंधःस्यात्सदामम-इति ॥ इतिभविष्यपुराणोक्तनानाद्रव्यदानमंत्राः ॥ अथदेवेगलंतिकादानम् ॥ भविष्यपुराणे ॥ वसंतसमयंज्ञात्वागत्वादेवालयंशुभम् ॥ शिवस्यविष्णोरकस्यइष्ट , देवस्यवापुनः ॥ स्रवंतंकारयेत्कुंभंसच्छिद्रदेवमस्तके ॥ दिवारात्रौत्रवेदेवंजलंमासचतुष्टयम् ॥ स्रवतबिंदुसं ख्याकान्स्वर्गलोकेमहीयते ॥ अत्रप्रयोगस्तु ॥ वसंतेशुभदिनेस्थिरलमादौकृतनित्यक्रियः आचम्यप्राणा ॥६५॥ नायम्य अद्येत्यादि० देवशिरसिस्रवज्जलबिंदुसमसंख्याकान्दशिवपुरादिनिवासकामोमासचतुष्टयंदिवारा|| For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy