SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir www.kobairth.org दान ॥६६॥ अमिंहमंतशिशिरकतौतीर्थेसुरालये ॥ मठेदेवालयेचैवअमिंप्रज्यालयेत्तुयः ॥ पष्टिवर्षसहस्राणिस्वर्गलोकेम चंद्रि० लहीयते-इति । तथाप्रज्वालयेदहिंसेवनार्थदिजन्मनाम ॥ दातव्योदीपकोऽखंडोदेवमुद्दिश्यमाधवम्-इतिमाध वोक्तेश्च ॥ इतिहेमंतशिशिरऋतावनिदानम् ॥ ॥ अथदीपदानम् ॥ संवर्तः । देवागारेदिजागारेदीपंदत्त्वाचतु। प्पथे। मेधावीज्ञानसंपन्नश्चक्षुष्मांश्चसदाभवेत्-इति ॥ तथोत्तरायणेदीपदानमतिप्रशस्तम् ॥मंत्रस्तु ॥ दीपदान दोनित्यंदेवतानांप्रियःसदा ॥ दानेनास्यभवेत्सौख्यंशांतिर्मेवांछितफलम् ॥ सज्योतिस्तैलपात्रंचदीपंबाहुसमु| नितम् ॥ सुखंस्यादस्यदाननशांतिरस्तुसदामम-इतिदीपदानम् ॥॥ अथपांथपरिचर्या ॥ भविष्ये । पा परिचरेद्यस्तुशयनासनभोजनैः ॥ सस्वल्पेनप्रयासेनजयतिक्रतुयाजिनम् इति ॥ तथा | अप्रणोद्योऽति । थिःसायमपिवाभूतृणोदकैः । इतियाज्ञवल्क्यः ॥ प्रचेताअपि । यःप्रातर्वैश्वदेवांतेसायंवागृहमागतः ॥ दे ववत्पूजनीयोऽसौसूर्योढःसोतिथिःस्मृतः ॥ इति । तथा । दिवातिथौतुविमुखेगतेयत्पातकंनृणाम् ॥ तदेवा । VIटगुणपुंसांसूर्योढेविमुखेगते ॥ तस्मात्स्वशक्त्याराजेंद्रसूर्योढमतिथिनरः ॥ पूजयेत्पूजितेतस्मिन्पूजिताःसर्व ॥६६॥ र देवताः-इति ॥ इतिपांथपरिचर्या ॥ ॥ अथगोपरिचर्या ॥ विष्णुः । गवांकंड्यनंचैवसर्वकल्मषनाशनम् ॥ For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy