________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
कालोपनाम रामेश भट्टसूनोः सुधीमतः ॥ महादेवद्विजार्यस्य नुनाप्रभविष्णुना ॥ १ ॥ दिवाकरेणरचि तादानसंक्षेपचंद्रिका | गिरिजाजानि तुष्ट्यर्थमुदं वितनुयात्सताम् ॥ २ ॥ इति विद्वत्प्रार्थना ॥ अदृष्टदोषा न्मतिविभ्रमादायदर्थहीनं लिखितंमयाऽत्र ॥ तत्सर्वमार्यैः परिशोधनीयंकोपंनक्कुर्यात्खडतर्णकस्य ॥ ३ ॥ किंच । शास्त्रकर्ताभवेदयासोलेखकोगणनायकः । तयोर्वैचलिताबुद्धिर्मनुष्याणांतु काकथा ॥ ४ ॥ लिखनप रिश्रमवेत्ता भुवनेविद्वज्जनोनान्यः ॥ सागरलंघनखेदंहनुमानेकः परंवेति ॥ ५ ॥ इतिकाश्यांश्रीमत्कालोपनाम कभहरामेश्वरात्मज भट्टमहादेवद्विजवर्यसूनुनाबालंभट्टानुज दिवाकरेण विरचितादानचंद्रिकासमाप्ता ॥ ६ ॥ दानानि सर्वाण्यभिधायतेषां प्रतिग्रहे शुद्धिमतोऽभिधास्ये । तथाधियाभावितयाप्रवृत्तिः प्रतिग्रहे साधुजनस्यनस्या त् ॥ तत्रमेषीदानप्रकरणे । दुष्टप्रतिग्रहहतोविप्रोभवतिपातकी ॥ नाभिभाषेततोदत्त्वातन्मुखंनावलोक येत्-इत्यादि । भविष्योत्तरे । दुष्प्रतिग्रहदग्धस्यविप्रस्यकिभारत ॥ नपश्येददनंपश्चान्नचैनमभिभाष येत् इति ॥ महाभारतेच । पूजकोगणकोव्यासोघारेग्राही तथैवच । परास्थिवाहकोवैद्योग्रामयाजीतथै वच ॥ एतेचांत्यसमालोकेनस्प्रष्टव्याः कदाचन ॥ कदाचिन्मोहतःस्पृष्टः सवासाआप्लुतः शुचिः - इति ॥ परा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only