________________
Shri Mahavir Jain Aradhana Kendra
दान ॥७९॥
www.kobatirth.org
चद्रि०
शरस्मृतौच | मंत्रेणानेनदत्त्वातंप्रणिपत्यक्षमाप्यच आसीमांतमनुव्रज्यतन्मुखंनावलोकयेत् इति महार्णवे च दुष्टप्रतिग्रहः स्पष्टः ॥ प्रतिग्रहदुष्टत्वंचतुर्धा दातृकालदेशप्रतिग्राह्यदोषभेदात् ॥ चांडालत्वपति तत्वादयोदातृदोषाः ॥ कुरुक्षेत्रत्वादयोदेशदोषाः ॥ चंद्रसूर्योपरागादयः कालदोषाः ॥ उभयतोमुखीत्व मेषीत्वादयोदेयदोषाः ॥ तिलधेनुर्गजीवाजीमाहिषाजिनमूर्तयः ॥ सुरभिः सूयमानाचघोराः सप्तप्रतिग्रहाः । इतिनिषेधात् ॥ प्रेतान्नमजिनंमणिरितिपाठेप्रेतान्नमेकदा शाहिक श्राद्धान्नभोजनम | मणिः शालग्रामइति हेमाद्रिः । तत्रैवतन्निषेधोऽरुणस्मृतौ । परमापद्गतेनापिअंत्यजातीप्रतिग्रहः ॥ नकार्योत्राह्मणेनेह आत्मनः श्रेयइच्छाता ॥ प्रतिग्रहाच्चांत्यजातेः पतितत्वंप्रजायते इति ॥ अंत्यजानाह मनुः ॥ रजकर्मकारश्वनटोबु रुडएवच ॥ कैवर्तमेभिल्ला श्वसप्तैते अंत्यजाः स्मृताः ॥ चांडालानाह व्यासः । ब्राह्मण्यां द्रजातश्चचांडा लस्त्रिविधः स्मृतः - इति ॥ तथा । कुरुक्षेत्रेप्रतिग्राहीनभूयः पुरुषो भवेत् ॥ गायत्रीमनुजाप्येनसप्तलक्षंभवेच्छु चिः - इति ॥ कालदोषभिन्नोऽसत्प्रतिग्रहनिषेधः । तत्प्रतिग्रहप्रायश्चित्तकथनेनस्पष्टः ॥ सर्वसत्प्रतिग्रहेा ॥ ७९ ॥ यश्चित्तंषदत्रिंशन्मते । देव्यालक्षजपेनैवशुद्ध्यते सत्प्रतिग्रहात् इति । जपसंख्यातु । जपित्वात्रीणिसावि
11
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only