SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirt.org Acharya Shri Kailassagarsuri Gyanmandie न्याःसहस्राणिसमाहितः इति ॥ मनूक्तंतुद्दित्रिप्रकारेणप्रतिग्रहस्यासत्त्वविषयम् । तेनपतितादिभ्योदुष्टदेशका लियोरदुष्टप्रतिग्रहेषदत्रिंशन्मतोक्तंदशप्राजापत्यरूपम् । पतितादिभ्योमहिष्यादिप्रतिग्रहयाज्ञवल्क्योक्तमिति । विज्ञानेश्वरः ॥ स्मृत्यर्थसारे ॥ सर्वत्रानुक्तोदानदेयकालद्रव्येष्वदुष्टेपिदादशनिष्कप्रमाणंद्रव्यप्रतिग्रहकार्यम् ।। एवंसर्वत्रद्रव्यानुसारेणप्रायश्चित्तवृद्धि-हासौकल्प्यो । दातृदेशकालद्रव्येष्वन्यतरदोषेएकैकगुणवृद्धिः । म जाणिवासोगवादीनामन्यतरप्रतिग्रहेगायत्र्यष्टसहस्रजपः । भिक्षादिप्रतिग्रहेपुण्यमंत्रोच्चारणम् । नचप्रतिग्रह। " स्यानिषिद्धत्वात्कथंप्रायश्चित्तविधिरितिवाच्यम् ॥ प्रतिग्रहेणविप्राणांबागतेजःप्रणश्यति-इत्यरुणस्मृत्यापा यश्चित्ताम्नायेनचतत्कथनात् ॥ प्रतिग्रहसमर्थोऽपिप्रसंगंतत्रवर्जयेत्--इतिस्पष्टमेवनिषेधसत्त्वाच्च ॥ प्रायश्चिा तंचप्रतिग्रहीतसर्वद्रव्यत्यक्त्वैवकार्यम् । सतिद्रव्येप्रायश्चित्ताधिकाराभावात् इतिस्मृत्यर्थसारादयः ॥ अ रुणस्मृतौतु । षष्ठांशदादशांशपरित्यागौवैकल्पिकाबुक्तौ । तथा । प्रतिग्रहाच्चषष्ठांशवाणिज्याचतृतीयकम् ॥ कृष्टेविंशतिमंभागंत्यजतांनास्तिपातकम् ॥ प्रतिग्रहःकुत्सितानांत्रिभिःकृच्छर्विशुद्धयति ॥ रथोवाजीचमहि । पीतिलधेनुर्गजोऽजिनम् ॥ सूयमानाचसुरभिर्घोराःसप्तप्रतिग्रहाः इति ॥ एतेषांप्रतिग्रहेआहितामे प्राजापत्ये । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy