________________
Shri Mahavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान
॥८०॥
ष्टिःस्मार्तामिमतश्चरुस्तद्देवताकःअननेःअन्येषांचकृच्छ्रत्रयम् ॥ अरुणस्मृतौ । गुडधेन्वादिधेनूनांप्रायश्चिचद्रि०
तथोच्यते ॥ प्रतिग्रहेचरेविप्रःप्राजापत्यमतंद्रितः ॥ जपेच्चपौरुषसूक्तमप्सुचैवाघमर्षणम् ॥ अहोरात्रस्थि । तश्चैवमुच्यतेतेनकिल्बिषात् ॥ अयुतंजपसंख्या । गृहदानमहादानंनास्तिदानंगृहात्परम् ॥ येनदत्तेनवैतेन । सर्वदत्तंभवेन्नृणाम् ॥ गृहोपकरणंसर्वगोमहिष्यादिभूषणम् ॥ कंडनीपेषणीचुल्लीयुदकुंभस्तुमार्जनी ॥ शय्या - विभाजितंत्रवितानरथगोवृषम् ॥ तत्रकृच्छंचरेदिप्रोमहासांतपनंतथा ॥ शतंवाभोजयेदिप्रान्गायत्रीलक्षमे । वच ॥ प्रायश्चित्तेकृतेविप्रोमुच्यतेतत्प्रतिग्रहात् ॥ प्रायश्चित्तस्याकरणेयुवैवम्रियतेतसः ॥ अश्वप्रतिग्रहंक, त्वाचरेच्चांद्रायणत्रयम् ॥ अश्वस्यविक्रयंकृत्वा तदेवव्रतंचरेत् ॥ कपिलाविक्रयंकृत्वाचरेच्चांद्रायणत्रयम् ॥ गो शतंगोसहस्रंचकृष्णावैतरणीतथा ॥ चतस्रश्चैवगावश्चवर्जनीयाःप्रयत्नतः ॥ चतस्रउत्क्रांतिऋणपापमोक्ष धेनवः ॥ गृहीत्वावैतरणीलोहंयमदंडंभयावहम् ।। प्राजापत्यत्रयंकुर्याद्रोजयेच्चशतंदिजान् ॥ जपेदावामदेव्यं ॥८॥ शिवसंकल्पमेवच ॥ रथंतरंवामदेव्यंजपेन्मुच्येतकिल्बिषात् ॥ यज्ञकर्मणियाधेनुर्वतधेनुस्तथैवच ॥ मधुप केंचयाधेनुर्याधेनुःकर्मसिद्धये ॥ एतत्प्रतिग्रहेविप्रप्रायश्चित्तंनविद्यते ॥ पर्वतायेदशप्रोक्तास्तथैवदिमुखीच ।
For Private and Personal Use Only