________________
Shri Mahavir Jain Aradhana Kendra
www Robarth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान ॥३५॥
ललाटे देव्यैनमः देवीपु० ॥ नासिकायां षण्मुखाय० ॥ नासापुटयोः कंबलाश्वतरनागाम्यां० ॥ चद्रि० कर्णयोः अश्विभ्यां०॥ चक्षुषोः शशिभास्कराम्यां० ॥ देतेषुवायवे० ॥ जिह्वायां वरुणायनमः वरुणंपु०॥ हुंकारे सरस्वत्यै० ॥ गंडयोः पक्षमासाभ्यां० ॥ ओष्ठयोः संध्यादयाय० ॥ ग्रीवायां इंद्राय० ॥ कुक्षिा दिशेरक्षोभ्यो० ॥ उरसि साध्येभ्यो०॥पादेषु धर्माय० ॥ जंघासु अधर्माय० ॥ खुरमध्येगंधर्वेभ्यो० ॥
खुराग्रे पन्नगेभ्यो० ॥ खुरपश्चिमाये अप्सरोभ्यो० पृष्ठे एकादशरुद्रेभ्यो० ॥ सर्वसंधिषु वस। भ्यो० ॥ श्रोणितटे पितृभ्यो० ॥ लांगूले सोमाय० ॥ गुह्ये आदित्यरश्मिभ्यो ॥ गोमूत्रे गंगाय० ॥ गोमये यमुनाय० ॥ क्षीरे सरस्वत्यै० ॥ दनि नर्मदायै० ॥ घृते अमये० ॥ रोमसु अष्टाविंशतिदेवको टिभ्योननम अ०॥ उदरे पृथिव्यै० ॥ पयोधरेषु चतुःसमुद्रेभ्योनमः । चतुरःसमुद्रान्पूजयामि ॥ एतादेवता alअंगेषुसंपूज्य अद्येत्यादि० गोत्रायशर्मणेसुपूजितां पृथ्वीदानसमफलकामः सर्वपापक्षयकामो विष्णुप्री
॥३५॥ तिकामोवा इमांप्रत्यक्षधेनुं सुवर्णशृंगी रोप्यखुरांताम्रपृष्ठी घंटावयां मुक्तालांगूलांकांस्योपदोहनी सितवस्त्रदयोपेतां सर्वाभरणभूषितां सोपस्करां रुद्रदेवत्यां तुभ्यमहंसंप्रददे नममेति तिलपात्रेताक्तं
For Private and Personal Use Only