SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पालान्परितस्तत्तन्मंत्रैः पूजयेत् ॥ ॥ ततो विष्ण्वंगपूजा ॥ हिरण्यरूपपुरुषप्रधानाव्यक्तरूपधृक् ॥ प्रसीद सुमुखानंत पूजां स्वीकुरुमत्कृतां - इतिप्रार्थ्यपूजयेत् । ॐ अनंताय० पादौपू० ॐ विश्वरूपवते ० ऊरू पू० ॐमुकुंदाय० जानुनीपू० ॐ गोविंदाय० जंघेपू० ॐ प्रद्युम्नाय० गुह्यंपू० ॐ पद्मनाभाय ० ना भिंपू० ॐ लंबोदराय उदरंपू० ॐ कौस्तुभवक्षसेन० वक्षः पृ० ॐ चतुर्भुजाय० बाहुपू० ॐ विश्वमु खाय मुखंपू० ॐ सहस्रशिरसेन शिरांसिपू० ॐ सर्वेश्वरा० सर्वांगंपू० ॥ ॥ ततः शिवांगपूजा ॥ आ ||दित्यचंद्रनयन दिग्वासोदैत्यसदन || पूजांदत्तांमयाभत्त्यागृहाण करुणाकर - इति ॥ तथा । महेश्वरमहे | शाननमस्ते त्रिपुरांतक ॥ जीमूतकेशाय नमोनमस्तेवृषभध्वज - इति ॥ आद्य मंत्रेणसंप्रार्थ्य द्वितीयेननत्वा पूजयेत् ॥ ॐ ईशानाय० पादौपू० ॐ शंकराय० ऊरूपू० ॐ उमाकांताय० गुह्यंपू० ॐ नील लोहिताय० नाभिपू० ॐ कृत्तिवाससे० उदरं पू० ॐ नागयज्ञोपवीतिने० बाहुपू० ॐ पंचवक्राय० व काणिपू० ॐ त्रिलोचनाय० नेत्राणिपू० ॐ रुद्राय० शिरः पू० ॐ विश्वेश्वराय० सर्वांगंपू० ॥ इत्यंग | पूजा ॥ ततः पंचामृताद्युपचाराः | पीठत्रयं कमंडलुं श्वेतवस्त्रयुगं ब्रह्मणेपीतांबरद्वयं विष्णुवेलोहितवस्त्रयु For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy