SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधाय दलांतराणिकृष्णेनरजसापूरयित्वा तदहिरेकांगुलांतराबहिर्वृत्तरेखांसितेनैवरजसासंपाद्य वृत्तद्दयांतरंप । रितोऽष्टदलाग्रतन्मध्यचिह्नःषोडशधाविभज्य प्रतिभागंयवाकाराषोडशारान्श्यामपीतारुणश्वेतरजोभिःक ल्पयित्वा तदंतरेणयथायोगरजोभिःपूरयित्वा तदहिःसितपीतारुणश्यामहरिताःपंचरेखालिखेत् ॥ तदहिःपी ठक्षेत्रचतुरस्रयथाशोभंरजोभिःरक्तंकृत्यपीठावधिरेखांसितेनरजसाचतुरस्रांरचयेत् । द्वारक्षेत्राणिपूर्वादितःपीत । श्यामसितहरितरजोभिःपूरयेत् ॥ आग्नेयादिकोणकोष्ठचतुष्टयंलोहितहरितश्यामधवलैःपूरयेत् ॥ आनेयादि पीठपादचतुष्टयपंचकोष्ठात्मकंतुक्रमात्सितरक्तपीतकृष्णरजोभिःपूरयेत् ॥ ततःसितेनरजसांगुलोन्नतेनबहिश्च तुरस्ररेखांकुर्यादितिमदनरत्नादयः ॥ ठक्कुरमतेतुचतुरखंचतुर्हस्तंतत्रप्रत्येकंदादशांगुलानिनवकोष्ठानि वृत्ता नितुपंच । तत्राद्यवृत्तेचत्वार्यगुलानिव्यासः द्वितीयेऽष्टौ तृतीयेविंशतिः चतुर्थेचतुर्विंशतिः पंचमेतच्चतुरसंबहि स्ततोऽष्टत्रिंशत्इतिपंचकोष्ठात्मकंपीठपादचतुष्टयम् आग्नेय्यादिक्रमेणरक्तहरितश्यामसितैःपूरणीयंकोष्ठ चतुष्ट यम् । प्रत्येकंत्रिभित्रिभिवर्णेरितिविशेषः ॥ इदमेववारुणमंडलंजलाशयोत्सर्गादोज्ञेयम् ॥ पुनस्तत्रैव ॥ वज्रपा । गुत्तमभागेआग्नेय्यांशक्तिमुज्ज्वलाम् ॥ आलिखेद्दक्षिणेदंडनैर्ऋत्यांखड्गमालिखेत् ॥ पाशंतुवारुणेलेख्यध्वज For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy