________________
Shri Mahavir Jain Aradhana Kendra
दान
॥६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चंद्रि०
||टोभूम्यधिदेवतास्याचुलांतरे भूमिपतिर्निवेश्यः । इतिहेमाद्रौमात्स्योक्तेः वेद्यादितुला कृत्यंलक्षणंच ॥ अथवेद्यांषोडशारच कलिखनप्रकारउक्तोमदनरत्ने ॥ तत्राचार्योवेद्यांमध्येत्रिहस्तव्यास चतुरसंप्रसाध्यप्रागपर दक्षिणोत्तरनवरेखाभिस्तच्चतुःषष्टिकोष्ठकं कुर्यात् ॥ तत्रकोष्ठानिप्रत्येक नवनवांगुला निसंपद्यते ॥ ततोबहिरं त्यपंक्तिषुचतुर्दिक्षुमध्यकोष्ठानिचत्वारिचत्वारिमार्जयित्वा तदुपर्युपांत्यपंक्तिषुपार्श्वयोस्तत्रत्रयंत्र यंत्यक्त्वाप्रतिदि शंप्रतिमयकोष्ठं ददयंमार्जयेत् ॥ तच्चतुर्दिक्षुषदपदकोष्ठानिचत्वारिधाराणिसिद्ध्यंति ॥ ततोमध्यस्थि तषोडशकोष्ठानिमार्जयेत् ॥ ततोबा एकैकं कोणकोष्ठं विहाय कोणकोष्ठद्वारपीठांतरालवर्तीन्यवशिष्टानि पंचपंचकोष्ठा निमार्जयेत् ॥ तथाचमध्यचतुरस्रपीठपादाः सिद्ध्यंति ॥ ततोमध्याच्चत्वारिवृत्तानि कुर्यात् ॥ तत्राद्येचत्वार्यगुलानिव्यासः द्वितीयेऽष्टौ तृतीयेचतुर्विंशतिः चतुर्थेषड्विंशतिरिति ॥ तच्चतुरंगुलवृत्तं कर्णि कारूपंपीतेन रजसापूरयित्वा कर्णिकावधिरेखांसितेनरजसानिर्माय तद्वहिरष्टांगुलात्मकेष्वृत्तेपीतरक्तासितर जोभिः संपादितमूलमध्यात्राणिषोडशकेसराणि संपाद्य तत्केसराव धिरेखांसितेनैवरजसांगु लोन्नतांसंपाद्य चतु विंशांगुलात्मकेतद्दद्बहिर्वृत्ते सितेनरजसाष्टदिक्ष्वष्टौपत्राणिरक्तायाणिकुर्यात् ॥ ततोदलांत ररेखांसितेनरजसा
॥ ६ ॥
For Private and Personal Use Only