________________
Shri Mahavir Jain Aradhana Kendra
www.kebatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
स्याच्चतुरंगुलम् ॥ मुक्त्वातावत्तुकरकावंतोविन्यसेदुधः॥ चतुर्हस्ताघटतुलामध्यशृंखलयान्विता ॥ शि। क्यंहस्तत्रयंकुर्यात्कुटकंचतुरंगुलम् इति ॥ यदाहतत्रैव विश्वकर्मा ॥ विशेषदानंकथितंतुलादितस्मातु लालक्षणमुच्यतेपार ॥ तुलाप्रमाणंस्मृतमंगुलानिदैयेगुलैः षण्णवतिप्रमाणैः ॥ प्रतिदयेप्यंगुलषद्कषद के कंशतांगलाष्टोत्तरमंगुलानाम् ॥ स्युर्विंशतिःपंचचधातुबंधाबंधेष्वधिष्ठानसुरानिवेश्याः ॥ ईशःशशीमारु तरुद्रसूर्याःस्यादिश्वकर्मागुरुरंगिरामी ॥ प्रजापतिर्विश्वजगदिधातापर्जन्यशंभूपितृदेवताच ॥ सौम्यश्च । मिरराजमश्विनौजलेशमित्रावरुणौमरुद्गणाः ॥ धनेशगंधर्वजलेशविष्णुदैडेचतुर्विशतिरेवदेवताः ॥ अत्र सौम्योबुधः ॥ स्यात्पंचविंशःपुरुषःसएकोयस्तोल्यमानस्तुलयामहात्मा ॥ एताविधेयास्तपनीयमय्योरत्ना । चिंतादेवतमूर्तयस्ताः ॥ षडंगुलःस्याच्चतुरस्रपिंडःप्रांतदयेविष्णुरनंतनामा ॥ पार्श्वदयंतच्चतुरंगुलंस्यादेवं । मयातेकथितंप्रमाणम् ॥ मध्यांकुटेसंकुलिकांगुलानिपंचाधिकाविंशतिरेवदैर्ये ॥ एकांगुलःस्याद्रवतीहपिं डस्तत्राधिदेव किलवासुकिःस्यात् ॥ एकैकरज्जुलभतेगुलानित्रिःसप्ततिःपिंडगतांगुलाच ॥ तच्चैलकबंदम थांगुलानित्रिंशत्तथापंचदशाधिकास्यात् ॥ तदातुबदंशुभकाष्ठपीठंपिंडेतथादंदमथोविधेयम् ॥ अधोष
For Private and Personal Use Only