SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दान 114 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवकः ॥ सारमतेकदंब || अंजनः कांचनतुल्यपर्णोवृक्षविशेषः ।। स्तंभवयं चचतुरस्त्रीकृत्यवेदिमध्येपूर्व पश्चिमभागयोर्निधेयम् ॥ उत्तरांस्तंभयोरुप रितिर्यक्काष्ठंतच्चपंच करयोः स्तंभयोर्हस्तचतुष्टयोपरिनिधेयंचतु रखम् ॥ अथोत्तरांगंचतदंगमेवेतिपाठेतदीयमितिस्तंभसजातीयकाष्ठमित्यर्थः ॥ समानजातिश्चतुलावलंग्या हेमेनमध्येपुरुषेणयुक्ता ॥ दैर्येणसाहस्तचतुष्टयंस्यात्पृथुत्वमस्याश्चदशांगुलानि ॥ सुवर्णपट्टाभरणाचका र्यास लोहपाशद्वय शृंखलाभिः ॥ युतासुवर्णेन चरत्नमालाविभूषितामाल्यविभूषणाढया ॥ समानजाति स्तोरणसमानजातिः तुलोत्तरांगमध्येद्वादशभिरंगुलैरधस्तादुदगत्राअवलंव्या पुरुषेणविष्णुना श्रृंखलावि लंबितया सुवर्णनिर्मितया तत्प्रतिमालक्षइयंन्यस्तयोर्बहिः स्थितमंगुलषकंविहायविज्ञेयम् समतुलायाः अष्टो तरशतांगुलमितत्वात् ॥ पृथुत्वंचास्यादशांगुलपरिमितेनवलया कृतिसूत्रेणसंमितंविधेयमित्यर्थः । सलोहपाश दयशृंखलाभिर्युक्ता कार्येत्यर्थः ॥ तत्रैव वह्निपुराणे ॥ आश्वत्थखादिरींचापिपालाशींवा सुलक्षणाम् ॥ चतुर्हस्तप्रमाणेनसुश्लक्ष्णां सुदृढांनवाम् ॥ सुवर्तुलांसमांत स्निग्धांछित्रयान्विताम् ॥ मौंजशिक्यदयोपे तांबडांस्तंभेतुयाज्ञिये- इत्याहनारदः ॥ चतुरस्रातुलाकार्यापादौ चापितथाविधौ ॥ चतुर्ष्वपिचपार्श्वेषुमानं ॥ ५ ॥ For Private and Personal Use Only चंद्रि०
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy