________________
Shri Mahavir Jain Aradhana Kendra
दान
114 11
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीवकः ॥ सारमतेकदंब || अंजनः कांचनतुल्यपर्णोवृक्षविशेषः ।। स्तंभवयं चचतुरस्त्रीकृत्यवेदिमध्येपूर्व पश्चिमभागयोर्निधेयम् ॥ उत्तरांस्तंभयोरुप रितिर्यक्काष्ठंतच्चपंच करयोः स्तंभयोर्हस्तचतुष्टयोपरिनिधेयंचतु रखम् ॥ अथोत्तरांगंचतदंगमेवेतिपाठेतदीयमितिस्तंभसजातीयकाष्ठमित्यर्थः ॥ समानजातिश्चतुलावलंग्या हेमेनमध्येपुरुषेणयुक्ता ॥ दैर्येणसाहस्तचतुष्टयंस्यात्पृथुत्वमस्याश्चदशांगुलानि ॥ सुवर्णपट्टाभरणाचका र्यास लोहपाशद्वय शृंखलाभिः ॥ युतासुवर्णेन चरत्नमालाविभूषितामाल्यविभूषणाढया ॥ समानजाति स्तोरणसमानजातिः तुलोत्तरांगमध्येद्वादशभिरंगुलैरधस्तादुदगत्राअवलंव्या पुरुषेणविष्णुना श्रृंखलावि लंबितया सुवर्णनिर्मितया तत्प्रतिमालक्षइयंन्यस्तयोर्बहिः स्थितमंगुलषकंविहायविज्ञेयम् समतुलायाः अष्टो तरशतांगुलमितत्वात् ॥ पृथुत्वंचास्यादशांगुलपरिमितेनवलया कृतिसूत्रेणसंमितंविधेयमित्यर्थः । सलोहपाश दयशृंखलाभिर्युक्ता कार्येत्यर्थः ॥ तत्रैव वह्निपुराणे ॥ आश्वत्थखादिरींचापिपालाशींवा सुलक्षणाम् ॥ चतुर्हस्तप्रमाणेनसुश्लक्ष्णां सुदृढांनवाम् ॥ सुवर्तुलांसमांत स्निग्धांछित्रयान्विताम् ॥ मौंजशिक्यदयोपे तांबडांस्तंभेतुयाज्ञिये- इत्याहनारदः ॥ चतुरस्रातुलाकार्यापादौ चापितथाविधौ ॥ चतुर्ष्वपिचपार्श्वेषुमानं
॥ ५ ॥
For Private and Personal Use Only
चंद्रि०