SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दान 116 11 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैवायुगोचरे ॥ कौबेर्यांतुगदांलिख्यईशान्यांशलमालिखेत् ॥ शलस्यवामदेशेतुचक्रंपद्मंचदक्षिणे ॥ ततोमहा वेद्युपरिपंचवर्णैफलपुष्पोपशोभितंवितानं कुंडमंडपेबभीयादिति इतिवेद्युपरिषोडशारचक्रम् ॥ ॥ अथघृतादि तुलाफलमुक्तं हेमाद्रौविष्णुधर्मोत्तरे ॥ प्रथमातुघृतस्योत्तातेजोवृद्धिकरीशुभा ॥ माक्षिकेण सौभाग्यंतैलेन बहु लाः प्रजाः ॥ वस्त्रेणदिव्यवस्त्राणिप्रामोतितुलयाभुवम् ।। लवणेनतुलावण्यमरोगित्वंगुडेनच | असपत्नः शर्करया सुरूपं चंदनेनतु ॥ अवियोगो भवेद्भतुलयाकुंकुमस्यच ॥ नसंतापोह्रदिभवेत्क्षीरस्यतुलयातथा । सर्वकामप्र दाः सर्वाः सर्वपापक्षयंकराः ॥ यः करोति तुलाः सर्वाः सगौर्यालयमाप्नुयात् || मंत्रेणदद्यादभिमंत्रितांतुसकृत् लामेकतमांद्विजेभ्यः ॥ सयातिगौर्याः सदनंसुपुण्यंनशोक दौर्भाग्यमुपाश्रुतेपुमान् ॥ ॥ अथतुलाप्रार्थनामंत्रः ॥ त्वंतुलेसर्वभूतानांप्रमाणमिहकीर्तिता ॥ मांतोलयंती संसारादुद्धरस्वनमोस्तुते ॥ इत्यारुह्य || गोदोहकालंत त्रैवचिंतयित्वाहरिप्रियाम् ॥ अवरुह्यततोदद्यादर्धपादमथापिवा || गुरुंसंपूज्यविधिवदस्त्रालंकारभूषणैः ॥ वि सर्जयेन्नमस्कृत्य भोजयेद्विजपुंगवान् ॥ शेषंदिजेभ्योदातव्यंस्त्रीभ्योऽन्येभ्यस्तथैवच । कदलीदलसंस्थाचपंच पिंडाहिमाद्रिजा || कर्पूरस्यतुतांपूज्यकुंकुमेनालभेत्तुताम् || विधिनानेनयोदद्यातुलादानंविमत्सरः ॥ स For Private and Personal Use Only चंद्रि० ॥७॥
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy