SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir लोकमेतिपार्वत्या सेव्यमानोऽप्सरोगणैः ॥ तत्रापिकालंसुचिरमिहलोकेनृपोभवेत् ॥ आत्मतुल्यंसुवर्णवार जतंरत्नमेववा ॥ योददातिदिजायेभ्यस्तस्याप्येतत्फलंभवेत् ॥ एतद्भूमिदानजन्यम् ॥ ब्रह्महत्यादिपापा । धैर्मुक्तःशिवपुरंत्रजेत् ॥ सचतत्पापनिर्मुक्तःप्रोक्तंविष्णुपुरंत्रजेत् ॥ तुलापुरुषभूमीचदीयमानेतुयेनराः ॥ पश्यंतितेपिवायांतियेवास्युरनुमोदकाः ॥ गुडवायदिवाखंडेलवणंवापितोलितम् ॥ योदद्यादात्मनातुल्यं । नारीवापुरुषोऽपिवा ॥ पुमान्प्रद्युम्नवत्स्यात्तुनारीस्यात्पार्वतीसमा ॥ सुभगोरूपसंपन्नौमुंजीतांतेत्रिविष्टपम् ॥ हिरण्यदक्षिणायुक्तंसवयंभूषणान्वितम् ॥ अलंकृत्वादिजाय्यंतंपरिधाय्यचवाससी ॥ खंडादितोलितपश्चा दुरवेप्रतिपादयेत् ॥ सर्वकामसमृद्धात्माऽनंतकालंवसेद्दिवि-इति ॥ इतिघृतादितुलादानफलम् ॥ ॥ अथ नानारोगनिरासाथैद्रव्यविशेषतुलादानान्युक्तानि गारुडे ॥ तुलापुरुषदानंतशृणुमृत्युंजयोद्भवम् ॥ अथलो । हंप्रदातव्यंसर्वरोगोपशांतये ॥ कांस्यंचयक्ष्मणेदेयंत्रपुचार्थोविकारके ॥ अपस्मारेतुसीसंस्यात्तामंकुठेचदारु णे ॥ पित्तलंरक्तपित्तेचरूप्यंप्रदरमेहयोः ॥ सुवर्णसर्वरोगेषुप्रदद्यान्मृत्युनाशनम् ॥ फलोद्भवंतथादेयंग्रहण्यां - दीर्घवाहिनी ॥ गौडंभस्मकरोगेचपौगंस्याद्डमालके ॥ पौगंपूगीफलम् ॥ काष्ठजंचामिमांयेस्याद्रोगोत्पत्तौ । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy