________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥८॥
तुपैष्टकम् ॥ मधूद्भवंतथादेयंकासश्वासजलोदरे ॥ घृतोद्भवंतथादेयंछर्दिरोगोपशांतये ॥ क्षीरंपित्तविनाशाय चंद्रित दधिस्याद्भगदारणे ॥ लवणंवेपनाशायपैष्टंदद्रुविनाशने ॥ धान्यंचसर्वरोगस्यनाशनेमुनिभिःस्मृतम् इति ॥ अत्रायंसंक्षेपोदानोहयोतेऽपि ॥ रूप्यतुलायांसुवर्णतुलाफलमेव पितृप्तिःप्रदरमेहनाशश्च ॥ रत्नतुलायां । स्वर्णफलमेव ॥ तानेणकुष्ठनाशः ॥ लोहेनसर्वरोगविनाशः ॥ घृतेनतेजोवृदिछर्दिनाशश्च ॥ गुडेनारो गित्वंसौभाग्यवृद्धिश्च ॥ लवणेनलावण्यसौभाग्यंच ॥ मधुनासौभाग्यंकासश्वासजलोदरनाशश्च ॥ तैलेन । प्रजावानभवति ॥ ॥ क्षीरेणपित्तनाशःसंतापनिवृत्तिश्च ॥ दभाभगंदरनाशः॥ शर्करयासपत्नबाधानिवृत्तिः॥ अनेनारोगित्वम् ॥ पिप्टेनदद्रुनाशः ॥ फलैःसंग्रहणीनाशः ॥ क्रमुकैगैंडमालानाशोमुखदुर्गधिनाशनंददु । नाशश्च ॥ क्रमुकंपूगीफलम् ॥ चंदनेनसौंदर्यवान् ॥ गंधेनसौभाग्यम् ॥ वस्त्रेणदिव्यवस्त्रावाप्तिः ॥ काटेर ५ निमांद्यनाशः ॥ विष्णुप्रीतिर्वासर्वद्रव्यैरपि इति ॥ इतिनानारोगनिरासद्रव्यविशेषतुलाः॥ ॥ अथपूजार्थ तत्तद्रव्याधिदेवतामाह ॥ गारुड़े ॥ अधिदैवंतुलोहेवैमहाभैरवउच्यते ॥ कांस्येत्रपावश्विनौचवायुश्चसीस ॥८॥ स्मृतः ॥ तामेसूर्यस्तथाप्रोक्तःपैतलेचकुहूस्तथा ॥ रौप्येचपितरोज्ञेयाः सौवर्णेसर्वदेवताः ॥ फलेसोमोगुडे ।
For Private and Personal Use Only