________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चापस्तांबूलेचविनायकः ॥ गंधर्वाः कुसुमेचैवजांगलेऽग्निस्तथास्मृतः ॥ जांगलेकाष्ठे ॥ मधौयक्षंप्रयत्ने नवृतेमृत्युंजयंतथा ॥ क्षीरेतारागणाःसर्वेदभिसर्पाः प्रकीर्तिताः ॥ लवणेपार्वतीदेवीसमुद्दिष्टाधिदेवता ॥ पि टेप्रजापतिर्देवोअन्नेसर्वाश्रदेवताः ॥ आर्तिर्यदास्यात्पात्राणां प्राप्नुयात्पुण्यदेशतः ॥ नित्यंमृत्युंजयप्राप्ति विधिनात्प्रदीयते । तदेवसर्वशांत्यर्थेभवतीतिनसंशयः ॥ तुला पुरुषदानेन मृत्युंजयतिमानवः || आगमो क्तमृत्युंजयमंत्रेणपूजयित्वेत्यर्थः । नाममंत्रेणवायथाधिकारंयोज्यम् ॥ इतिद्रव्याधिदेवताः ॥ ॥ अथकाल विशेषः ॥ दानोद्योते विश्वामित्रः || आदित्येराहुणाग्रस्ते सुवर्णेस्तोलयेत्तनुम् ॥ सोमग्रहेतुरौप्येणयदा | दानंतथा शृणु || प्रवर्ग्यस्यमुखेजात उत्पन्नः पितृदेहतः ॥ सर्वपापहरंवैतद्ददामिप्रीयतांविधुः ॥ इत्युच्चार्यज लंत्वप्सुनिक्षिपेद्दिजसत्तम ॥ इति ॥ ॥ अथतुलापुरुषदानविधिः ॥ हेमाद्रौविष्णुधर्मोत्तरे ।। तुलादानंप्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ यद्द्रौर्याचरितं पूर्वलक्ष्मीनारायणेनतु ॥ पुण्यंदिनमासाद्यतृतीयायांविशेषतः ॥ गो मयेनानुलिप्तायां भूमौकृत्वाघटशुभम् ॥ द्वारवंशुभवृक्षस्यचतुर्हस्तप्रमाणतः ॥ सुवर्णतत्रबभीयात्स्वशक्त्या घटितं घटे | सौवर्णस्थापयेत्तत्रवासुदेवंचतुर्भुजम् ।। शिक्यदयंचबभीयात्स्थापयेत्पीठकेततः ॥ तत्रारोहेत्स
For Private and Personal Use Only