________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यास्यामित्रिदशालयम् ॥ दिविभुष्यंतरिक्षेचहस्त्यश्वरथसंकुला ॥ हरिश्चंद्रस्यनृपतेःशोभतेनगरीयथा ॥ तथाममाश्रमंसर्वेदिविसर्वत्रगच्छतु ॥ सर्वस्वदानेनानेनतांगतिप्राप्नुयामहम् ॥ सर्वस्वतवदानेनहरिश्चंद्रोयथा, ऽभवत् ॥ दुःखहीनःसुखमयस्तथामांकुरुसर्वदा ॥ सर्वस्वदानात्सकलाममसंतुमनोरथाः ॥ इतिसर्वस्वदान । प्रयोगः ॥ ॥ अथयुगप्राधान्येनव्यासोक्ताधर्माउच्यते ॥ तपःपरंकृतयुगेत्रेतायांज्ञानमुत्तमम् ॥ दापरेयशमि। त्याहुर्दानमेवकलौस्मृतम् ॥ इति ॥ स्कांदे । श्रांतस्ययानंतृषितस्यपानमन्नंक्षुधार्तस्यनरोनरेंद्र ॥ दद्यादिमा । ननसुरांगनाभिःसंस्तूयमानस्त्रिदिवंप्रयाति ॥ यतीनामाहयमः ॥ यतीनांपरमोधर्मस्त्वनाहारोवनौकसाम् ॥
दानमेवगृहस्थानांशुश्रूषाब्रह्मचारिणाम-इति ॥ दानमावश्यकंकेषामित्याह व्यासः ॥ मातापित्रोश्चयद्दत्तं । KI भ्रातृस्वस्सुतायच ॥ सोदर्येपिचयदत्तंऽसोतिथिः स्वर्गसंक्रमः ॥ पितुः शतगुणंदानं सहस्रमातुरुच्यते ॥
अनंतंदुहितुर्दानंसोदर्येदत्तमक्षयम् ॥ भविष्योत्तरेपि ॥ नकेवलंब्राह्मणानांदानंसर्वत्रशस्यते ॥ भगिनी ५ भागिनेयानांमातुलानांपितृष्वसुः ॥ दरिद्राणांचबंधूनांदानकोटिगुणंभवेत् ॥ मातुर्गोत्रेशतगुणस्वगोत्रेद /
समक्षयम् ॥ ॥ दातुर्लक्षणमपितत्रैव ॥ अपाप्मारोगीधर्मात्मादित्सुरव्यसनःशुचिः ॥ अनिंद्योजीवकर्माचष ।
For Private and Personal Use Only