________________
Shri Mahavir Jain Aradhana Kendra
दान
॥२८॥
www.kobatirth.org
| भविष्ये ॥ प्रतिश्रयेसुविस्तीर्णेकारितेसजलेधने ॥ दीनानाथजलार्था यवदकिंनकृतं भवेत् इति ॥ इतिधर्मशाॐ चंडिο लादानम् ॥ ॥ अथकन्यादानम् ॥ हेमाद्रौ ॥ सहस्रमेव धेनूनां शतंवानडुहांस्त्रमम् ॥ दशानडुत्समंयानंदशयान समोहयः ॥ दशवाजिसमा कन्या भूमिदानंचतत्समम् । तस्मात्सर्वेषुदानेषुकन्यादानंविशिष्यते - इति ॥ अ ग्निपुराणे ॥ श्रुत्वाकन्याप्रदानंचपितरश्वपितामहाः । विमुक्ताः सर्वपापेभ्योबह्मलोकंत्रजंतिते-इति ।। देवलः ॥ तिस्रःकुन्यायथान्यायंपालयित्वानिवेद्यच ॥ नपितानरकंयातिनारीवास्त्रीप्रसृयिनी - इति ॥ वसिष्ठः ॥ हाटक | क्षितिगौरीणांसप्तजन्मानुगंफलम् ॥ धर्मेणविधिनादातुमसगोत्रेणयुज्यते इति ॥ ऋष्यशृंगः ॥ वर गोत्रं समुच्चार्यप्रपितामहपूर्वकम् ॥ नामसंकीर्तयेद्विद्वान्कन्यायाश्चैवमेवहि ॥ तिष्ठेदुदङ्मुखोदाताति ष्ठेत्पूर्वमुखोवरः । मधुपर्कार्चितायैनांतस्मै दद्यात्सदक्षिणाम् ॥ उदपात्रंतदादा यमंत्रेणानेन दापयेत् ॥ इति तिष्ठेदिति अनुपविष्टइत्यर्थः ॥ गौरीकन्यामिमामित्यादिपुत्रपौत्रप्रवर्धिनीमित्यंतं प्रयोगेवक्ष्यामः ॥ भू मिंधेनुश्चदासींचवासांसिचस्वशक्तितः । महिषीर्वाजिनश्चैवदद्यात्स्वर्णमणीनपि - इति ॥ ततः स्वगृह्य विधिनाहोमाद्यं कर्मकारयेत् ॥ यथाचारंविधेया निमांगल्यकुतुकानिच - इति ॥ ॥ अथकन्यादानप्रयोगः ॥
||२८]
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
-