SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्रादौयथाशाखमधुपर्केणसंपूज्य वरंपामुखवधूप्रत्यङ्मुखीमुपवेश्य पित्रादिकोवधूवरदक्षिणतः स्वदक्षि । नाणस्थपत्नीसहितउदङ्मुखोदर्भेष्वासीनोदर्भान्धारयमाणोदेशकालोसंकीर्त्य ममसमस्तपितॄणांनिरतिशयसा । नंदब्रह्मलोकावास्यादिकन्यादानकल्पोक्तफलावाप्तये अनेनवरेणास्यांकन्यायामुत्पादयिष्यमाणसंतत्यादा दशावरानद्वादशपरानपुरुषान्पवित्रीकर्तुं आत्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिनाकन्यादा ५ नमहंकरिष्ये ॥ इतिसकुशाक्षतजलेनसंकल्प्य सपत्नीकउत्थायोदङ्मुखएवकन्यांसंप्रगृह्य पठेत् ॥ क न्यांकनकसंपन्नांकनकाभरणैर्युताम् ॥ दास्यामिविष्णवेतुभ्यंब्रह्मलोकजिगीषया ॥ विश्वंभरः सर्वभूताः साक्षिण्यःसर्वदेवताः ॥ इमांकन्यांप्रदास्यामिपितृणांतारणायच ॥ इतिमंत्रीपठित्वा स्वदक्षिणस्थभायोदत्त पूर्वकल्पितजलधारामविच्छिनांनवकांस्यपात्रोपरिधृतकन्यांजल्युपरिस्थवरांजलिंदक्षिणहस्तेक्षिपन्वदेत् ॥ कन्यातारयतु । पुण्यंवर्धताम् | शिवाआपःसंतु | सौमनस्यमस्तु । अक्षतंचारिष्टंचास्तु । दीर्घमायुःश्रेयःशांक तिःपुष्टिस्तुष्टिश्चास्तु । यच्छ्यस्तदस्तु | यत्पापंतत्प्रतिहतमस्तु | पुण्याहंभवंतोबुवंतु । स्वस्तिभ / तोबुवंतु | ऋद्धिंभवतोब्रुवंतु । श्रीरस्त्वितिभवंतोबुवंतु ॥ अस्तुश्रीरितिप्रतिवचनंसर्वत्रज्ञेयम् ॥d For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy