________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandit
तानांविसर्जनंकुर्यात् ॥ ततोयजमानोमंडपग्रहपीठंप्रतिमोपस्करादिसर्वगुरवेसदक्षिणप्रतिपाद्य भूयसींदक्षिा Mणांटत्त्वा प्रमादा० यस्यस्मृत्येतिचविष्णुस्मृत्वा कर्मेश्वरार्पणंकत्वाबाह्मणानभोजयित्वाऽऽशिषोगृहीत्वास्वयंस
हृद्युक्तो जीतेति ॥ इतिधान्यमेरुपर्वतसाधारणदानप्रयोगः ॥ ॥ अथलवणाचलदानम् ॥ पाये ॥ उत्तमः । षोडशद्रोण कर्तव्योलवणाचलः ॥ मध्यमःस्यात्तदर्धनचतुर्भिरधमःस्मृतः ॥ वित्तहीनोयथाशक्त्याद्रोणा के दूर्वतकारयेत् ॥ तच्चतुर्थांशेनविष्कंभपर्वतान्कारयेत्पृथरु ॥ अयंन्यायःसर्वविष्कंभपर्वतेषज्ञेयइतिमदनः ॥ विधानंतपूर्ववत् ॥ हेमतरूँल्लोकपालान्कामदेवादीनपूर्ववत् तथैवसंपूज्यप्रार्थयेत् ॥ मंत्रास्तु ॥ सौभा ग्यरससंभूतोयतोऽयंलवणोरसः ॥ तदात्मकत्वेनचमांपाहिपापानमोनमः ॥ यस्मादन्नरसा सर्वेनोत्कृष्टा । लवणंविना ॥ प्रियंचशिवयोर्नित्यंतस्माच्छांतिप्रयच्छमे ॥ विद्युद्देहसमुद्भूतंयस्मादारोग्यवर्धनम् ॥ तस्मात्प वितरूपेणपाहिसंसारसागरात् ॥ अद्येत्यादिकल्पपर्यंतंउमालोकप्राप्त्यनंतरंपरमगतिप्राप्तिकामईश्वरप्राप्तिका मोवालवणाचलदानंकरिष्येइतिसंकल्पः ॥ अयमेवविशेषः अन्यत्सर्वपूर्ववत् ॥ इतिलवणाचलदानम् ॥ अथा गुडाचलदानं पाझे ॥ अथातःसंप्रवक्ष्यामिगुडपर्वतमुत्तमम् ॥ यत्पदानात्ततःस्वर्गप्रामोतिसुरपूजितम् ॥ उत्तमोद ।
For Private and Personal Use Only