________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४९॥
अद्येत्यादि अप्सरोगंधर्वयुतविमानकरणकस्वर्गलोकगमनानंतरंसाग्रमन्वंतरशतावधिसमयदेवलोकनिवासोत्तर चंद्रि० भूलोकराजराजत्वप्राप्तिकामः इमंधान्यमयमेरुंसौवर्णमंदरादिवृक्षपंचकसौवर्णब्रह्मविष्णुरुद्रार्कादिप्रतिमायुक्तं ।। मुक्ताहीरकादिभूषितरौप्यमयशृंगचतुष्कोपशोभितरूप्यमयेंद्रादिदशलोकपालप्रतिमायुतं रौप्यमयनितंबा
वितं इक्षुवंशमितकंदरदिकचतुष्टयस्थापितरौप्यपात्रस्थितंतोदकप्रसवणं दिश्चतुष्टयस्थापितकर्पूररक्तवस्त्रां । ५ बुदधरं नानाफलमाल्यवितानायुपकरणसहितं गोत्रायशर्मणेसालंकृतायगुरवेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ चतुर्विशतिधेनुपक्षेगावोऽष्टौगुरवे ॥ चतस्रश्चतुऋत्विग्भ्यः ॥ दशपक्षेतगुरवेषदऋत्विग्भ्यएकैका ॥ एक धेनुपक्षेगुरवेएकामेवकपिलाम् ॥ ऋत्विग्भ्यःसुवर्णदक्षिणांदद्यादितिमदनरत्नादयः ॥ एवंपूर्वस्थितमंदरा । स्यंविष्कंभं सप्रतिमंसोपस्करं गोत्रायशर्मणे ऋत्विजेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ एवमेवदक्षिणस्थंगो । धूममयंगंधमादनपर्वतं तथापश्चिमस्थंतिलमयंविपुलाख्यपर्वतम् ॥ ततउत्तरदिक्स्थमाषमयंसुपार्थास्यपर्व तंऋत्विग्भ्योदयात् ॥ लवणाचलादिदानप्रयोगेषुधान्यपदस्थानेलवणादिपदंप्रक्षेप्यम् ॥ तत्तत्फलानि ॥४९॥ तुतत्रतत्रवक्ष्यामः । ततोग्रहवेद्यांयजमानोदेवताःसंपूज्याहितदेवताश्चसंपूज्यनमस्कुर्यात् ॥ गुरुस्तासांदेव ।
MES
For Private and Personal Use Only