SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४९॥ अद्येत्यादि अप्सरोगंधर्वयुतविमानकरणकस्वर्गलोकगमनानंतरंसाग्रमन्वंतरशतावधिसमयदेवलोकनिवासोत्तर चंद्रि० भूलोकराजराजत्वप्राप्तिकामः इमंधान्यमयमेरुंसौवर्णमंदरादिवृक्षपंचकसौवर्णब्रह्मविष्णुरुद्रार्कादिप्रतिमायुक्तं ।। मुक्ताहीरकादिभूषितरौप्यमयशृंगचतुष्कोपशोभितरूप्यमयेंद्रादिदशलोकपालप्रतिमायुतं रौप्यमयनितंबा वितं इक्षुवंशमितकंदरदिकचतुष्टयस्थापितरौप्यपात्रस्थितंतोदकप्रसवणं दिश्चतुष्टयस्थापितकर्पूररक्तवस्त्रां । ५ बुदधरं नानाफलमाल्यवितानायुपकरणसहितं गोत्रायशर्मणेसालंकृतायगुरवेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ चतुर्विशतिधेनुपक्षेगावोऽष्टौगुरवे ॥ चतस्रश्चतुऋत्विग्भ्यः ॥ दशपक्षेतगुरवेषदऋत्विग्भ्यएकैका ॥ एक धेनुपक्षेगुरवेएकामेवकपिलाम् ॥ ऋत्विग्भ्यःसुवर्णदक्षिणांदद्यादितिमदनरत्नादयः ॥ एवंपूर्वस्थितमंदरा । स्यंविष्कंभं सप्रतिमंसोपस्करं गोत्रायशर्मणे ऋत्विजेतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ एवमेवदक्षिणस्थंगो । धूममयंगंधमादनपर्वतं तथापश्चिमस्थंतिलमयंविपुलाख्यपर्वतम् ॥ ततउत्तरदिक्स्थमाषमयंसुपार्थास्यपर्व तंऋत्विग्भ्योदयात् ॥ लवणाचलादिदानप्रयोगेषुधान्यपदस्थानेलवणादिपदंप्रक्षेप्यम् ॥ तत्तत्फलानि ॥४९॥ तुतत्रतत्रवक्ष्यामः । ततोग्रहवेद्यांयजमानोदेवताःसंपूज्याहितदेवताश्चसंपूज्यनमस्कुर्यात् ॥ गुरुस्तासांदेव । MES For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy