________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९.
रपर्वतनाशयाशु ॥ क्षेमंविधत्स्वकुरुशांतिमनुत्तमांनःसंपूजितः परमपाहिसनातनस्त्वम् ॥ त्वमेवभगवा नीशोब्रह्माविष्णुर्दिवाकरः 11 मूर्तीमूर्तेपरंबीजमतःशांतिंकुरुप्रभो ॥ यस्मात्त्वं लोकपालानांविश्वमूर्तेश्व मंदिरम् || रुद्रादित्यवसूनांचततः शांतिंप्रयच्छमे ॥ यस्मादशन्यममरैर्नारीभिश्रशिरस्तव ॥ तस्मान्मामु दराशेषदुःखसंसारसागरात् ॥ मंदरस्य ॥ यस्माच्चैत्ररथेनत्वं भद्राश्वमुखेनच ॥ शोभसेमंदर क्षिप्रमलं पुष्टिकरोभव | गंधमादनस्यतु || यस्माच्चुडामणिबुदीपेत्वं गन्धमादन || गंधर्ववनशोभावानतः कीर्तिर्ह दाऽस्तु मे ॥ विपुलस्यतु ।। यस्मात्त्वं केतुमाले नवैभ्राजेनवनेनच ॥ हिरण्मयाश्वत्थशिरास्तथापुष्टिर्दृढा। स्तुमे । सुपार्श्वस्यतु । उत्तरैः कुरुभिर्यस्मात्सावित्रेणवनेनच ॥ सुपार्श्वशोभसे नित्यमतः श्रीरक्षयास्तु मे ॥ ततः सर्वैर्जागरणेकृतेप्रातः स्नात्वा कृतनित्यक्रियाः कुंडसमीपस्थकलशजले नसपरिवारंयजमानमभिर्विचेयुः ततोयजमानोगृहीतकुसुमोमेरुंप्रदक्षिणीकृत्योपतिष्ठेत् ॥ अन्नंह्मरसः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः । अन्नाद वंतिभूतानिजगदन्नेनवर्द्धते ॥ अन्नमेवयतोलक्ष्मीरन्नमेवजनार्दनः ॥ धान्यपर्वतरूपेणपाहितस्मान्नमोनमः इत्युपस्थाय पुष्पांजलिंप्रक्षिप्य नमस्कृत्य प्राङ्मुखउपविश्योदङ्मुखभ्यागुर्वादिभ्यः क्रमेणगिरीन्दद्यात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only