________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पूर्णरौप्यपात्रं रौप्यसावित्रवनंवत्रफलमाल्यानिचस्थापयेत् ॥ एवंवक्ष्यमाणपर्वतेष्वपिमेरुद्रव्यचतुर्थांशेन दान
चंद्रिक लवणादिद्रव्येणप्रागादिषविष्कंभपर्वताज्ञेयाः ॥ तत्राचार्यस्त्वेकः ऋत्विजश्चत्वारः प्राच्यामेकमेवकुंडमि ॥४॥
तितत्रैवजुहुयुः ॥ अथयजमानः कृतनित्यक्रियः पुण्यकालेअद्यत्यादि० अप्सरोगन्धर्वयुतविमानकर णकस्वर्गलोकगमनसायमन्वन्तरकालदेवलोकनिवासोत्तरभूलोकराजराजत्वकामईश्वरप्रीतिकामोवाश्वोधान्यप । तदानकरिष्ये ॥ इतिसंकल्प्य तदंगत्वेनगणेशपूजननांदीश्राद्धानिचकृत्वा आचार्यमृत्विजश्ववृत्वा मधुप कोदिनासंपूज्य मंडपपूजनाद्याचार्यनियोगांतंकुर्यात् ॥ ततआचार्योनवग्रहस्थापनादिकुण्डसमीपस्थितक लशस्थापनांतंकुर्यात् ॥ अथऋत्विजःप्राक्कुण्डेग्रहादिदात्रिंशद्देवताभ्यस्तत्तन्मंत्रघृताक्ततिलैःपृथक्यवधा ताभ्यांकुशेश्चेतित्रिभिःसाधनैःप्रत्येकमष्टवारंहुत्वा दशलोकपालेभ्योऽष्टवसुभ्य एकादशरुद्रेभ्यो दादशादित्ये भ्यश्च प्रत्येकमष्टाष्टसंख्ययासमिच्चज्याहुतिभिर्जुहुयुः ॥ ततःपुरुषसूक्तेनब्रह्मविष्णुरुद्रेभ्यः समित्तिले ।
सूर्यकामदेवधनदहंसकामधेनुभ्यस्तिलघुतनवाअष्टोत्तरशतंजुहुयुः ॥ ततः चतुःपंचाशद्देवताभ्यस्तिलै ॥४॥ तेनच ॥ ततोयजमानोमेरुमवरुह्यपूजयेत् ॥ तत्रमंत्रः ॥ त्वंसर्वदेवगणधामनिधिविरुद्धमस्मगृहेष्वम
For Private and Personal Use Only