SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यात् ॥ शर्कराचलेतहरिचन्दनसन्तानौआवश्यकौ । तत्रपूर्वा दिदिक्षुब्रह्मविष्णुरुद्रसूर्यप्रतिमाः पक्षिसंघान्मुनिसंघांश्चमान्प्रागादिदिकचतुष्टयेक्रमेण । पूर्वोक्तमुक्ताफलहीरकैर्गोमेदपुष्परागैर्मरकतनील , इयपद्मरागैःसमसंख्याकैर्भूषितंरौप्यशृंगचतुष्कम् | तदहिर्दिगष्टके रौप्यमिन्दादिलोकपालप्रतिमाष्टकं स मन्ताच्छीखण्डैलतानांस्थानेवालशिलानांशक्तीः प्रागादिषुमेघानांश्वेतपीतकर्बररक्तवत्राणि वंशानामि । शुन् जलस्यघृतंगंधपुष्पनानाफलानिचपरितःसंस्थाप्य पंचवर्णवितानकंचोपरिवभीयात् ॥ ततोयवैर्मरोः । षोडशांशेनपाच्यांयंदारंतदुपरिनररूपंगणत्रयंकदंबंचसौवर्णकदंचमुलेहैमःकामदेवः अरुणोदसरःस्थानेदुग्धपूर्ण । रोप्यपात्रं रोप्यचैत्ररथाख्यंवनंगन्धपुष्पफलवस्त्राणिचस्थापयेत् ॥ याम्येमेरुषोडशांशेनगोधूममयंगन्धमा । दनं तदुपरिसौवर्णजंवृक्षं तन्मूलेसौवर्णमुदङ्मुखंधनदं मानससरःस्थानेसघृतरौप्यपात्रंरोप्यगन्धर्वाख्यवनंनानाफ लवस्त्रमाल्यानिचस्थापयेत् ॥ पश्चिमेमेरुषोडशांशतिलमयविपुलाख्यपर्वतं तदुपरिसौवर्णपिप्पलं तन्मूलेअाम । खीसौवर्णहंसप्रतिमां सितोदूसरःस्थानेदधिपूर्णरौप्यपात्रं रौप्यवैभ्राजवनंवत्रफलमाल्यानिचस्थापयेत् ॥ उत्तरे मेरुषोडशांशमितमापैःसुपार्श्वपर्वतं तदुपरिसौवर्णवटं तन्मूलेदक्षिणाभिमुखींसवत्सांसुवर्णधेनुं भद्रसरःस्थाने मधु For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy