________________
Shri Mahavir Jain Aradhana Kendra
दान
॥४७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोधान्यशैलःस्याद्दितीयोलवणाचलः ॥ गुडाचलस्तृतीयः स्याच्चतुर्थोहमपर्वतः ॥ तिलशैलः पंचमः ॐ चंद्रि० स्यात्षष्ठः कार्पासपर्वतः ॥ सप्तमोघृतशैलः स्यादष्टमोरत्नपर्वतः ॥ नवमोराजतः शैलोदशमः शर्कराचलः - इति ॥ कालमाहमात्स्ये ॥ अयनेविषुवेचैवव्यतीपातेदिनक्षये ॥ शुक्लपक्षेतृतीयाया मुपरागेशशिक्षये II विवाहोत्सव यज्ञेषु द्वादश्यामथवा पुनः ॥ शुक्लायांपंचदश्यांवा पुण्यक्षैवाविधा नतः ॥ धान्यशैलादयोंदेयायथाश्रद्धंविधानतः ॥ तीर्थवाऽऽयंतनेवापिगोष्ठे वाऽथगवांगणे ॥ तत्र चतुरसंद्वादशहस्तंमण्डप मुदङ्मुखंप्राङ्मुखंवा प्राच्यामुदीच्यांवा एकमेवद्वारं नचत्वारि तोरणमप्येकमेव ॥ मण्डलंगोमयेनोपलिप्य कुशानास्तीर्य तन्मध्येपर्वतंकुर्याद्विष्कंभैःपर्वतैर्युतम् ॥ धान्यद्रोणसहस्रेण भवे द्विरिरिहोत्तमः ॥ मध्यमः पंचशतिकः कनिष्ठः स्यात्रिभिः शतैः ॥ मेरुत्रीहिमयोमहानमध्येतदुपरिमंदा रपारिजातक कल्पवृक्षादयोहेममयास्त्रयः मध्ये कल्पतरुमैदारपारिजातो दक्षिणोत्तरयोः पूर्वपश्चिमयोर्ह रिचन्दनसन्तानौ मुक्ताफलवज्रगोमेदक पुष्परागगारुत्मतनीलरत्नवेडसरोजरागरत्नानि द्वंद्वशः पूर्वादिदिगव स्थितरजत शृंगेषुचतुर्षु निवेश्यानि ॥ मन्दारः श्रीखण्डखण्डैरभितः प्रवाललतान्वितः शुक्तिशिलातलः
For Private and Personal Use Only
॥४७॥