________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लैरटोत्तरशताष्टाविंशत्यष्टाष्टसंख्ययावाजुहुयात् ॥ एतैमत्रैःसमिदाज्यघृताक्ततिलाहुतिभिः ॐ अग्नि मूर्धादितिस्वाहा अमयइ० ॥ १ ॥ ॐ अग्नेनयसुपथा स्वाहा अग्नयइ० ॥ २॥ ॐ अ मिनामिः० स्यःस्वाहा अगयइ० ॥ ३ ॥ इतित्रिभित्रैर्विवक्षितसंख्यया समिदाज्यतिलैहुत्वास्ति । पटकृदादिप्रणीताविभोकांतंकृत्वाकुंभोदकैर्यजमानोभिषिचेदेतैमत्रैः ॥ बौधायनः ॥ आपोहिष्ठेत्यपिचा हिरण्येतिटचेनच ॥ पवमानानुवाकेनमार्जयेद्रोगिणंततः ॥ शन्नोवातानुवाकेनशांतिचापिप्रकल्पयेत् ॥ तस्मैहुतवतेरोगीप्राङ्मुखाययुदङ्मुखः ॥ सदक्षिणपूजितायदत्त्वावाहनमुत्तमम्-इति ॥ इमंसोप । स्करमेषं प्रत्यक्षं राजतं वा वरुणदेवतंसंकल्पोक्तफलसिद्ध्यर्थंतुभ्यमहंसंप्रददे नममे तिदत्त्वाप्रार्थयेत् ॥ चौ. धायनः ॥ देवानांयोमुखंहव्यवाहनःसर्वपूजितः ॥ तस्यत्वंवाहनंपूज्यदेवेशे महर्षिभिः ॥ - निमांद्यपूर्वकर्मविपाकोत्थंतुयन्मम । तत्सर्वनाशयक्षिप्रजाठरामिंप्रवर्द्धय--इति ॥ विप्रस्तु शृंगेदेव । स्यत्वेतिप्रतिगृह्ययथाशाखकामस्तुतिंपठेत् ॥ ततःसुवर्णदक्षिणांदत्त्वा यथाशक्तिभूयसींदक्षिणांदत्त्वा ब्राह्म णांश्चभोजयित्वा सुहृद्युतोभंजीतेति ॥ इतिमंदामिहरंमेषदानम् ॥ ॥ अथदशाचलदानानि ॥ मात्स्ये॥
For Private and Personal Use Only