SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kotthong Acharya Shri Kailassagarsuri Gyanmandit दान वासेअश्लक्ष्णेयज्ञसंपत्करेशुभे ॥ सदात्वंदहमेपापंजन्मांतरशतैःकृतम्-इति ॥ तथा । त्वंपूर्वब्रह्मणा चंद्रि० स्रष्टापवित्राकामदापरा ॥ त्वत्प्रसूतीस्थितायज्ञास्तस्माच्छांतिप्रयच्छमे ॥ देवस्यत्वेतिथंगेप्रतिग्रहः ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इत्यजादानम् ॥ ॥ अथवृषदानम् ॥ अयनेविषुवेचैवयुगादीग्रहणेषुच ॥ अमा यांचप्रदातव्यंवृषदानंजगुर्बुधाः ॥ अद्येत्यादिपूर्ववत् ॥ दानमंत्रस्तु । धर्मस्त्वंवृषरूपेणजगदानंदकारी Mक ॥ अष्टमूर्तेरधिष्ठानमतःशांतिप्रयच्छमे ॥ इतिवृषदानम् ॥ ॥ अथमंदामिहरंमेषदानम् ॥ बौधायनः॥ I. अमेर्मीयंभवेद्यस्ययस्वेतामेर्विनाशकः ॥ वक्ष्यामितत्प्रतीकारंयथोक्तंबह्मणापुरा ॥ पलार्धनतदर्धेनतदर्धा | नवापुनः ॥ राजतंकारयेत्सौम्यमग्नेर्वाहनमुत्तमम् ॥ सौवर्णाश्चखुराःकार्याःश्वेतदोणवेष्टयेत् ॥ त । श्वेतपुष्पश्वतगंधमधूत्कटधूपंदद्यात् ॥ द्रोणदयतेंडुलराशीस्थितपूजयेत् ॥ मेषादाग्नेय्यादिशिसमि। दाज्यतिलैर्होम कार्यः॥ ॥ अथास्यप्रयोगः ॥ पुण्यकालेअद्येत्यादि० ममपूर्वकर्मविपाकोत्थत्रेतामिनाश जनितामिमांद्यनिरासक्षिप्रजाठरामिप्रबलत्वसिद्ध्यायुरारोग्यतासिद्ध्यर्थमेषदानंकरिष्ये ॥ इतिसंकल्प्य मे ॥४६॥ प्रतिमांमेषवाप्रत्यक्षसंस्थाप्य आग्नेय्यांस्वगृह्योक्तविधिनाऽनिंप्रतिष्ठाप्यान्वाधाय त्रिरमिंक्रमेणसमिदाज्यति For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy