________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वमसूचितारिष्टविनाशपुत्रपौत्रधनकीर्तियशःकामः इमांमेषींसुवर्णतिलकाद्यंकितांकौशेयपरिधानांसप्तधान्यस मायुक्तांपुष्पोपहारांसंमुखस्थापितलवणां ब्रह्मविष्णुशिवादिप्रतिमायुक्तामुक्तोपस्करांगोत्रायशर्मणेसुपूजि
तायभ्यमहसंप्रददे नममेतिदत्त्वासवर्णदक्षिणांदद्यात् ॥ मंत्रस्तु ॥ वाङ्मनःकायजनितंयत्किंचिन्मम ।। MIदुष्कृतम् ॥ तत्संबविलयंयातुत्वद्दानेनोपसंचितम् इति ॥ प्रतिमास्थापनंतिलकुंभे ॥ मेषींप्रत्यक्षा सुवर्णनिर्मितांवा ॥ विप्रोदेवस्यत्वेतिशृंगेप्रतिगृह्य यथाशाखंकामस्तुतिपठेत् ॥ प्रतिग्रहीतृविप्रसंभाष । णमुखावलोकनंचवर्जयेत् ॥ भविष्ये ॥ शतेनकारयेत्तांतुसुवर्णस्यप्रयत्नतः ॥ यथाशक्त्याऽथवाकु ।
र्यादित्तशाठ्यंनकारयेत् ॥ इतिमेषीदानम् ॥ ॥ अथअजादानम् ॥ सुमंतुः ॥ अजापालोमहीपालोबजादान | मार्दिवंगतः ॥ अयनेविषुवेचैवयुगादौग्रहणेषुच ॥ अमावास्यामजादानंपौर्णमास्यांचशस्यते ॥ विधि । तस्यप्रवक्ष्यामिविश्वामित्रेणनिर्मितम् ॥ अजांविप्रंचयथाविभवंवस्त्रालंकारादिभिःसंपूज्य ॥ अद्यत्यादि। इमांअजांसप्तधान्योपरिस्थितां वस्त्रमाल्योपशोभितांवज्रनेत्रहिमशृंगीताम्रपृष्ठांरौप्यपादां सदोहनपात्रां सपुत्रांवाष्ट्रदेवतां गोत्रायशर्मणेतुभ्यमहंसंप्रददेनममेति ॥ कुक्षौतिलोदकंदत्त्वादद्यात् ॥ मंत्रस्तु | मंत्र -
For Private and Personal Use Only