SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www kobirth.org Acharya Shri Kailassagarsuri Gyanmandie दान | कामस्तुतिंपठेत् ॥ दातातु इंद्रादिलोकपालानांयाराज्यमहिषीशुभा ॥ महिषीदानमाहात्म्यात्सास्तुमे चंद्रि० ॥४५॥ सर्वकामदा ॥ धर्मराजस्यसाहाय्येयस्याःपुत्र प्रतिष्ठितः ॥ महिषासुरस्यजननीयासास्तुवरदामम-इ ति दत्त्वाप्रदक्षिणीकृत्यब्रह्मणेतांपयस्विनीम् इति । दक्षिणातुदशपंचत्रयः सुवर्णाः एकोवासुव । र्णःअतिनिकृष्टोज्ञेयः ॥ ततोभूयसींदक्षिणांदत्त्वाकर्मेश्वरार्पणंकुर्यात् ॥ हेमाद्रौभविष्यपुराणे ॥ अथ नेनविधिनादत्त्वामहिषींदिजपुंगवे ॥ सर्वान्कामानवामोतिइहलोकेपरत्रच-इति ॥ ब्राह्मणःसर्वकामस्तु । क्षत्रियोजयकाम्यया ॥ धनकामस्तुवैश्योवेशद्रोभिलषितानियात् ॥ महिषदानमप्येवमेवज्ञेयम् ॥al इतिमहिषीदानम् ॥ ॥ अथमेषीदानम् ॥ भविष्ये शृणुपार्थपरंदासर्वकल्मषनाशनम् ॥ यद्दत्त्वाविविधं । dपापंसद्योविलयमृच्छति ॥ अयनेविषुवेग्रहणदयेदुःस्वमदर्शने चित्तवित्तानुसारेकालेतीर्थगृहेवाकार्यम् ॥ शंकरबह्माणंविष्णुंगौरींगायत्रीश्रीसहितांयथाशक्तिसुवर्णप्रतिमां कृत्वा शच्यासहेंद्र ग्रहान्लोकपालांच ४५|| कृत्वासंपूज्य तत्पश्चिमतः स्वगृह्मणामिंप्रतिष्ठाप्य स्थापितदेवतामस्तिलाज्यैरष्टोत्तरशतमष्टाविंशतिरष्टाष्ट । संख्याकाहुती हुत्वा ततोमेषींदिजंचवस्त्रालंकारादिभियथाविभवसंपूज्य ॥ अद्येत्यादि० सर्वपापक्षयदुः । For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy