SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुपूर्वोक्तमनुसंधेयम् ॥ इतिमोक्षधेनुदानम् ॥ ॥ अथमहिषीदानम् || हेमाद्रौभविष्ये ॥ महिषीदानमा हात्म्यंकथयामियुधिष्ठिर ॥ पुण्यं पवित्रमायुष्यं सर्वकामप्रदेतथा ॥ दानकालोपितत्रैव ॥ चंद्रसूर्यग्र हकार्तिक्यांअयनेसि तचतुर्दश्यांसंक्रांती सर्वारिष्टनाशायचित्तप्राशस्त्यायदेया ॥ प्रथमप्रसूतांदोषवर्जितां दद्यात् ॥ तत्रादौयम स्वरूपायैमहिष्यैनमइतिनत्वाप्रार्थयेत् ॥ महिषीत्रह्मपुत्रीचलक्ष्मीरूपेण संस्थिता ॥ प्रार्थितासिमयादे वियममार्गेनिवारय इति ॥ तथा । महिषीयमरूपात्वंविश्वामित्रविनिर्मिते ॥ पूं जिताहरमेपापंसर्वदानफलप्रदे ॥ यथाशक्रस्याप्सरसोरूपेणमहिषीतथा ॥ सर्वभाग्यप्रदेदेविदीर्घशृंगि नमोस्तुते - इति ॥ अद्येत्यादि० ममदीर्घायुष्यैहिकामुष्मिक यज्ञयाजित्वपितृतारणात्यंतशुभविंशतिधेनु दानसमफलावाप्तिसर्वदोत्तमफलपुत्रपौत्र बहुत्वसूर्यलोक निवास महाराज्यावाप्तिकामश्च ममसर्वारिष्टनिवार णार्थे शनैश्वरजनितपीडाशांत्यर्थ इमां महिषीं सालंकृतांरक्तमाल्यवस्त्रावृतां स्वर्णशृंगी रौप्यखुरां ता दोहां है मतिलकांसप्तधान्ययुतघंटा भरणांधेनूपस्करांयमदेवत्यां गोत्रायशर्मणे सुपूजिता यतुभ्यमहं संप्रददे निममेतिसकुशतिलजलंत अस्तेदद्यात् ॥ विप्रोदेवस्यत्वेतिपठन पृष्ठदेशंस्पृष्ट्वा स्वस्तीतिप्रतिगृस्य यथाशाखं For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy