SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailassagarsuri Gyanmandir - - दान | तिवैतरण्यौचदशदानानिचैवहि ॥ प्रेतेपिकृत्वातंप्रेतंशवधर्मेणदाहयेत्--इति ॥ यथा । योमुमूर्षः चंदि. ॥४॥ पुरुषः स्वयंचेतनवेलायांश्रोत्रियंवेदपारगंबाह्मणमाहूय अद्येत्यादि० मम सुखेनप्राणोत्क्रमणप्रतिबंध कोक्तनिष्कृत्यनुक्तनिष्कृतिजनितसकलपापक्षयदारासुखेनप्राणोत्क्रमणसिद्ध्यर्थमिमामुत्कांतिसंज्ञिकांधेनुं यd थाशक्तिसोपस्करांरुद्रदेवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहसंप्रददे नममेति ॥ मंत्रस्तु । असत्क्रांतोष वृत्तस्यसुखोत्क्रमणसिद्धये ॥ तुभ्यमेनांसंप्रददेधेनुमुत्क्रांतिसंज्ञिकाम्--इति ॥ ततःसुवर्णदक्षिणांदा जाद्यात् ॥ गोरभावतुतत्स्वरूपभूतंगोमूल्यवादद्यात् ॥ पित्रादेरशक्तीतुपुत्रादिद्यात् ॥ तत्रममेतिप दस्थानेपित्रादेरितिवदेत् ॥ इत्युत्क्रांतिधेनुदानम् ॥ ॥ इयमेवमोक्षधेनुरितिकेचित् ॥ तद्यथा ॥ मो क्षदोवासुदेवस्तुवेदशास्त्रेषुगीयते ॥ तत्त्रीतयेदिजाग्यायमोक्षधेनुंददाम्यहम् ॥ इत्युक्त्वाअद्येत्यादिपठि । त्वा ममसमस्तपापक्षयपूर्वकसंसारमोक्षावाप्तिकामः श्रीपापापहमहाविष्णुप्रीतयेचइमांमोक्षधेनुयथाशक्तिसो l पस्करांरुद्रदेवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नममेतिदद्यात् ॥ मंत्रस्तु | मोक्षदेहिहृषीकेशमो । शंदेहिजनार्दन ॥ मोक्षधेनुप्रदानेनमममोक्षस्तुवेगतः--इति ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ गोरभाव ४ For Private and Personal Use Only
SR No.020170
Book TitleDanchandrika
Original Sutra AuthorN/A
AuthorDivakar, Gajanand Shastri
PublisherHariprasad Sharma
Publication Year1830
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy