________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रोण शिखरआसीनांहेमींयमप्रतिमांलोहदंडयुतांमहिषारूढांपाशहस्तां कृत्वा क्षुदण्डम यमुडुपं पट्टसूत्रेणबध्वा उड पेधेनुं कृत्वा छत्रोपानत्समायुक्तांवैतरणींगांमृत्युकाले वादद्यात् ॥ तद्यथा ॥ ममयमदारस्थितवैतरण्या ख्यनद्युत्तरणार्थे इमां कृष्णां गां सवत्सां यमप्रतिमायुक्तां कृष्णवस्त्रयुगच्छन्नां सप्तधान्ययुतां रक्तमा ल्याद्यलंकृतां स्वर्णशृंगाद्युपस्करोपेतां कार्पासद्रोणशिखरां सच्छत्रोपानत्कां रुद्रदैवत्यां गोत्रायशर्मणेसुपू |जितायतुभ्यमहं संप्रददे नमम इतितिलजलघृतयुतंगोपुच्छं द्विजहस्तेदद्यात् ॥ मंत्रस्तु | यमद्दारपथे। घोरेघोरावैतरणीनदी ॥ तांतर्तुकामोयच्छामिकृष्णांवैतरणीतुगाम्--इति ॥ ततः सुवर्णदक्षिणांप्रार्थ यत् ॥ विष्णुरूपद्विजश्रेष्ठ भूदेवगतिपावन ॥ ततैवैतरणीमेनांकृष्णांगांप्रददाम्यहम् ॥ ततःपुच्छंस्व करेधृत्वाऽनुव्रजेत्सप्तपदानि ॥ धेनुप्रार्थनामंत्रस्तु । धेनुकेत्वंप्रतीक्षस्वयमद्वारे महापथे ॥ उतितीर्षुरहंदे विवैतरण्यै नमोस्तुते ॥ इतिप्रणम्यभूयसीदक्षिणांदद्यात् ॥ कृष्णायाअभावे अन्यवर्णापिदेया गोरभावेड व्यंदेयम् । पित्रादेरशक्तौपुत्रादिद्यात् । तत्रांत्यमंत्रे उत्तितीर्षुरयमितिपठेत् ॥ मध्यमेवैतरणी |मस्येति । प्रथमेतांतर्तुमस्येति ॥ इति वैतरणीदानम् ॥ ॥ अथउत्क्रांतिधेनुदानम् ॥ ब्राह्मे । उत्कां
For Private and Personal Use Only