________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान यर्थे इमांसमस्तऋणापनोदरक्तधेनुयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेसुपूजितायतुभ्यमहंसंप्रददे नमम चंद्रि० जाति ॥ ततः सुवर्णदक्षिणांदद्यात् ॥ इतिऋणापनोदधेनुदानम् ॥ ॥ अथप्रायश्चितधेनुदानम् ॥
। बाझे ॥ अद्येत्यादि० मयाजन्मप्रभृति अद्ययावदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतं पा |पापनोदसिद्ध्यर्थं प्रायश्चित्तत्वेनइमांकपिलांधेयथाशक्तिसोपस्करांरुद्रदैवत्यांगोत्रायशर्मणेसुपूजितायतुभ्य। महंसंप्रददे नममेति ॥ मंत्रस्तु ॥ प्रायश्चित्तेसमुत्पन्नेनिष्कृतिनकृताक्वचित् ॥ तस्यपापस्यशुद्धय-का धेनुमेतांददामिते ॥ ततःसुवर्णदक्षिणांदद्यात् ॥ इतिप्रायश्चितधेनुदानम् ॥ ॥ अथवैतरणीधेनुदानम् ॥ ब्रह्मवैवर्ते । यासावैतरणीनामयमदारेमहानदी ॥ शतयोजनविस्तीर्णापृथुत्वेसामहासरित् ॥ अगाधा / ऽनन्तरूपाचदृष्टमात्राभयप्रदा ॥ पतंतितत्रवैमाःकंदमानाःसुदारुणम् ॥ उष्णेवर्षांसुशीतेचमारुतेचाति । तीक्ष्णके ॥ दातारंतारयेद्यस्मात्तस्माद्वैतरणीस्मृता ॥ दानकालोपितत्रैवमदनरत्ने ॥ अयनेपिववेपुण्ये व्यतीपातेदिनक्षये ॥ अन्येषुपुण्यकालेषुदीयतेदानमादरात् ॥ पाटलामथवाकृष्णांदद्याद्वैतरणींतगाम ॥३॥ स्वर्णशृंगीरोप्यखुरांकांस्यपात्रोपदोहनाम् ॥ कृष्णवस्त्रयुगच्छन्नांसप्तधान्यसमन्विताम् ॥ कासि ।
For Private and Personal Use Only